SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ IAN अनुभागोदीरणा लक्षणयोरनुभागोदीरणामधिकृत्य परिणामप्रत्यया वेदीतव्याः। यत उत्तरवैक्रिये आहारके वा शरीरे सति समचतुरस्रादीनामनुभागोदीकर्मप्रकृतिः रणा प्रवर्तमाना उत्तरवैक्रियादिशरीरपरिणामापेक्षा, तत एषापि परिणामप्रत्यया वेदितव्या। तथा तृतीया तनुः-आहारकशरीरम् , आहा रकशरीरग्रहणाचाहारकसप्तकं गृहीतं द्रष्टव्यम् । ततोऽनुभागोदीरणामधिकृत्य परिणामप्रत्ययं वेदितव्यम् । आहारकसप्तकं हि मनुष्याणां ॥७ ॥ गुणपरिणामप्रत्ययं भवति ततस्तदनुभागोदीरणापि गुगपरिणामप्रत्ययैवेति ॥५१॥ (उ०)-सम्प्रति यासां प्रकृतीनामनुभागोदीरणा न गुणागुणपरिणामकृता नापि भवकृता ता निर्दिदिक्षुराह-समचतुरस्रसंस्थान | मृदुलघुपराघातोद्योतप्रशस्तविहायोगतिसुस्वरप्रत्येकाख्या अष्टौ प्रकृतयः 'तणू त्ति-अनुभागोदीरणामधिकृत्य तनुपरिणामप्रत्यया, | 'उत्तरतणूसु दोसु वि' त्ति-उत्तरतन्वोक्रियाहारकलक्षणयोर्द्वयोरपि करणपरिणामे सतीत्यर्थः, उत्तरवैक्रिये आहारके वा क्रियमाणे तबलादेव समचतुरस्रादीनामनुभागोदीरणा प्रवर्तमाना न गुणागुणपरिणामकृता, नापि भवकृता, किंतूत्तरवैक्रियादिशरीरपरिणामकृतेत्यर्थः । केवलगुणपरिणाममधिकृत्याह-'तणू तइया' इत्यादि । तृतीया तनुराहारकशरीरं, उपलक्षणादाहारकसप्तकं, अनुभागोदीर| णामधिकृत्य गुणपरिणामप्रत्ययं, एतद्धि गुणपरिणामेनैव भवतीत्येतदुद्दीरणापि गुणपरिणामप्रत्ययैवेति ॥५१॥ | देसविरयविरयाणं सुभगाएजजसकिनिउच्चाणं । पुव्वाणुपुग्विगाए असंखभागो थियाईणं ॥५२॥ a (चू०)-'देसविरयविरयाणं सुभगादेजजसकित्तिउच्चाणं' च-देसविरयसंजयाणं सुभगआदेजजसकित्ति. उच्चागोय गुणपरिणामपच्चइगा भवंति । तेसिं पडिवक्खजुत्तो वि जो देसविरई (विरई) वा पडिवजइ तस्स सुभगादेवजसकित्तिउच्चाणीचेवत्ति। 'पुवाणुपुवीयाए असंखभागोथियादीण'ति।पुवाणुपुव्वीयाएत्ति जहण्णा OROSPICIROES ॥७ ॥
SR No.600331
Book TitleKarmprakrutau Udirnakaranam
Original Sutra AuthorN/A
AuthorUnknown
PublisherZZZ Unknown
Publication Year
Total Pages212
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy