SearchBrowseAboutContactDonate
Page Preview
Page 3
Loading...
Download File
Download File
Page Text
________________ कृत्वा विभागो यस्याः सा तथा । यद्यप्युदीरणायामुदयसमकक्षतया प्रकृतीनां द्वाविंशं शतं कर्मस्तवटीकादावुक्तम्, इह त्वष्टपश्चाशं शतं, | तथापि तत्र बन्धनादीनां पृथग्न विवक्षा, इह तु पृथग्विवक्षेति न दोष इति भावनीयम् ॥ १॥ तत्थ पढमं मूलपगतीउत्तरपगतीणं उदीरणा भण्णति । तत्थ पढम ताव एतेसिं चेव मूलुत्तरपगतीणं सा| दिअणादिपरूवणा भण्णतिमूलपगईसु पंचण्ह तिहा दोण्हं चउव्विहा होइ । आउस्स साइ अधुवा दसुत्तरसउत्तरासिं पि॥२॥ (चू०) 'मूलपगईसुत्ति । मूलपगतिसु पगतिउदीरणा पंचण्हं तिविहा-णाणावरणदंसणावरणणामगोयअन्तराइयाणं एतासिं पंचण्हं मूलपगतीणं पगतिउदीरणा तिविहा भवति-अणादिता, धुवा, (अधुवा य)। कहं 22 भण्णइ–णाणावरणदसणावरणअंतरातिताणं खीणकसायस्स समयाहिया आवलिया सेसा ताव सव्वजीवाणं धुवा उदीरणा तम्हा अणादिता । धुवा अभवियाणं, अधुवा भवियाणं । णामगोयाणं जाव सजोगिचरिमसमउ ताव सम्वेसिंधुवा उदीरणा तम्हा अणादिता, धुवाधुवा पुवुत्ता। 'दोण्हं चउब्बिहा होति'। दोण्हं ति-वेयणिताणं (मोहणीयाणं) सादियादि चउव्विहा । कहं ? भण्णइ-वेदणितस्स जाव पमत्तो ताव उदीरणा, परउ णत्थि ।। | मोहणीयस्स.जाव सुहमरागो ताव उदीरणा, परतो णत्थि । ततो परिवडमाणाणं सादिआ। तं ठाणमपत्तपुव्वस्स अणादिता, धुवाधुवा पुव्वुत्ता। 'आउस्स साइ अधुवा'-आउगस्स सादितअधुवा एव । कहं ? भण्णइ-अंते णियमा उदीरणा णस्थित्ति काउं। मूलपगतिअहिगारे उत्तरपगतीणमवि णिसं करेति लाघवत्थं । 'दसुत्तरसउत्त
SR No.600331
Book TitleKarmprakrutau Udirnakaranam
Original Sutra AuthorN/A
AuthorUnknown
PublisherZZZ Unknown
Publication Year
Total Pages212
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy