SearchBrowseAboutContactDonate
Page Preview
Page 201
Loading...
Download File
Download File
Page Text
________________ न्द्रियजात्यातपस्थावरसूक्ष्मसाधारणनाम्नामष्टानां निजकविशिष्टेषु-निजनिजप्रकृतिविशिष्टेषु, यथा-एकेन्द्रियजातिस्थावरनाम्नोर्बादरपृ ध्वीकायिके सर्वविशुद्ध, आतपनाम्नः खरवादरपृथ्वीकायिके, सूक्ष्मस्य पर्याप्तसूक्ष्मे, साधारणविकलेन्द्रियजातिनाम्नां तन्नामसु पर्याप्तेषु | सर्वविशुद्धेषु उत्कृष्टा प्रदशोदीरणा भवति । तथाऽपर्याप्तनाम्नः संमूर्छिमो मनुष्योऽपर्याप्तश्चरमसमये वर्तमान उत्कृष्टप्रदेशोदीरकः । तथा | तिर्यग्गतरुत्कृष्टा प्रदेशोदीरणा देशविरतस्य, तस्य सर्वविशुद्धत्वात् ॥८५॥ (उ०)-एकान्तेन तिरश्चामेवोदयं प्रति या योग्याः प्रकृतयः, ता एकान्ततिर्यग्योग्याः आद्यजातिचतुष्टयातपस्थावरसूक्ष्मसाधारणलक्षणा अष्टौ, निजकविशिष्टेषु-स्वस्वप्रकृतिविशिष्टेपूत्कृष्टप्रदेशोदीरणाः प्राप्यन्ते । तथाहि-एकेन्द्रियजातिस्थावरनाम्नोर्बादरपृथ्वीकायिके सर्वविशुद्ध, आतपनाम्नः खरबादरपृथ्वीकायिके, सूक्ष्मस्य पर्याप्तसूक्ष्मे, साधारणविकलेन्द्रियजातिनाम्नां तत्तन्नामसु पर्याप्तेषु सर्वविशुद्धेषत्कृष्टा प्रदेशोदीरणा भवतीति । तथाऽपर्याप्तनाम्नः संमूर्छिममनुष्योऽपर्याप्तश्चरमसमये वर्तमान उत्कृष्टप्रदेशोदीरकः। तथा तिर्यग्गतरुत्कृष्टा प्रदेशोदीरणा देशविरतस्य तिरश्चस्तस्य सर्वविशुद्धत्वात् ॥८॥ । अणुपुब्विगइदुगाणं सम्मपिट्ठी उ दूभगमाईणं। नीयस्स य से काले गहिहिइ विरइत्ति सो चेव ॥८६॥ (चू०)-'अणुपुब्विगतिदुगाणं सम्मट्टिी उत्ति-चउण्हं आणुपुव्वीणं तम्मि तम्मि गतिम्मि तइयसमए | वहमाणोसव्वविसुद्धो सम्मट्टिी उक्कोसपदेसुदीरओ। निरयगइतिरियाणुपुव्वीणं खाइयसम्मबिट्ठी (ग्रन्थाग्रं |४५००) उक्कोसपदेसुदीरगो एस विसेसो। णिरयगतीए सम्मट्टिी रइओसव्वविसुद्धो उक्कोसपदेसउदीरओ। देवगतिए वि एरिसो चेव देवो उक्कोसपदेसउदीरतो। 'दुभगादीणं णीयस्स य से काले गहिहि विरइत्ति सो SOHDDOODHDOORDAR
SR No.600331
Book TitleKarmprakrutau Udirnakaranam
Original Sutra AuthorN/A
AuthorUnknown
PublisherZZZ Unknown
Publication Year
Total Pages212
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy