________________
कर्मप्रकृतिः ॥२१॥
प्रकृत्युदीरणा
DESCOHOROSORCE
तत्र संज्वलनान्यतमैकक्रोधाद्यन्यतमवेदान्यतरयुगललक्षणानां चतसृगां प्रकृतीनामपूर्वकरणे उदीरणा ध्रुवा । अत्रैका भङ्गानां चतुर्विंशतिः। अस्मिन्नेव चतुष्के भये जुगुप्सायां वा क्षिप्तायां पञ्चानामुदीरणा । अत्र द्वे चतुर्विशती भङ्गानाम् । भयजुगुप्सयोयुगपत्प्रक्षेपे तु | षण्णामुदीरणा । अत्र चैका चतुर्विंशतिर्भङ्गानाम् । एताश्चतुर्विंशतयःप्रमत्ताप्रमत्तचतुर्विंशतिकातोऽभिन्ना इति न पृथगग्रे गणयिष्यन्ते ॥२३॥
इयाणि अणियहिस्स भण्णइ-. अनियट्टिम्मि दुगेगं लोभो तणुरागेगो चउवीसा। एक्कगच्छक्केक्कारस दस सत्त चउक्क एक्काओ॥२४॥ ___'अणियहिम्मि दुगेगं' इति । अणियहिस्स दो वा एगो वा दो उदीरणाहाणे। चउण्हं संजलणाणं एगयरं, तिण्हं
वेयाणं एगयरं उदीरेइ । एत्थ चउहिं संजलणाइ तीहिं वेदेहिं बारस दुयसंजोय होति। एगं उदीरमाणे चउण्हं | संजलणाणं एगयरं उदीरेइ । एवं चउसंजलणेहिं एक्कगसंजोगा चत्तारि ।
इदाणिं सुहमरागस्स भण्णइ-'लोभो तणुरागेगोत्ति । लोभसंजलणाए सुहमरागो उदीरगा सुहुमकिडिं वेयेमाणो। | इयाणिं दसोदयाइसु चउरुदयपज्जवसाणेसु कम्मिकेत्तियाउ चउव्वीसाउ तं णिरूपणत्थं भण्णइ-'चउवीसाएक्कगछक्केक्कारस दससत्त चउक्क एक्काओ' दसोदीरणाए एगा चउवीसा, णवोदीरणाए छ चउव्वीसाउ, अहोदीरणाए एक्कारस, सत्तोदीरणाए दस च, छण्णोदीरणाए सत्त चउवीसाउ, पंचोदीरणाए चत्तारि, चउरुदीर|णाए एगा चउवीसा । भणियं मोहणियं ।।२४॥
॥२१॥