________________
जगतिसातवेदनीयस्थिरादिषदकहास्यादिषद्कवेदत्रयशुभविहायोगतिपथमसंस्थानपश्चकपथमसंहननपञ्चकोचर्गोत्ररूपाणामेकोनत्रिंशत्संख्याकानामुदये सति संक्रमेणोत्कृष्टा स्थितिः तेषामावलिकात्रिकहीना सर्वा स्थितिरुदीरणाप्रायोग्या, केवलं तानि कर्माणि वेदयमानानां वेदितव्या । अत्र बन्धावलिकासंक्रमावलिकारहिता च सर्वा स्थितिर्यस्थितिः । इहावलिकात्रिकरूपोऽद्धाच्छेदः, तदुदयवन्तस्तूदीरणास्वामिनः । एवमुत्तरत्रापि यावान् यावानुदीरणाया अयोग्यः कालस्तावान् तावानद्धाच्छेदः, तदुदयवन्तस्तूदीरणास्वामिनो वेदितव्याः । तथा सप्ततिसागरोपमकोटीकोटीप्रमाणा मिथ्यात्वस्य स्थितिमिथ्यादृष्टिना सता बद्धा, ततोऽन्तर्मुहूर्त कालं यावन्मिथ्यात्वमनुभूय सम्यक्त्वं प्रतिपद्यते । ततः सम्यक्त्वे सम्यग्मिथ्यात्वे चान्तर्मुहतोनां मिथ्यात्वस्थितिं सकलामपि संक्रमयति । संक्रमावलिकायां चातीतायामुदीरणा योग्या, तत्र संक्रमावलिकातिक्रमेऽपि सान्तमहोंनैव । ततः सम्यक्त्वमनुभवतः सम्यक्त्वस्यान्तर्मुहतोना | सप्ततिसागरोपमकोटीकोटीप्रमाणोत्कृष्टा स्थितिरुदीरणायोग्या । ततः कश्चित् सम्यक्त्वेऽप्यन्तर्मुहूर्त स्थित्वा सम्यग्मिथ्यात्वं प्रतिपद्यते।। | ततः सम्यग्मिथ्यात्वमनुभवतः सम्यग्मिथ्यात्वस्यान्तर्मुहूर्तद्विकोना सप्ततिसागरोपमकोटीकोटीप्रमाणोत्कृष्टा स्थितिरुदीरणायोग्या भवति। तथाहारकसप्तकमप्रमत्तेन सता तद्योग्योत्कृष्टसंक्लेशेनोत्कृष्टस्थितिकं बद्धं तत्कालोत्कृष्टस्थितिकमूलपकृत्यभिन्नप्रकृत्यन्तरदलिकं च तत्र | संक्रमितं ततस्तत्सर्वोत्कृष्टान्तःसागरोपमकोटीकोटीस्थितिकं जातं, बन्धानन्तरं चान्तर्मुहूर्तमतिक्रम्याहारकशरीरमारभते, तच्चारभमाणो
लब्ध्युपजीवनेनौत्सुक्यभावतः प्रमादभाग्भवति । ततस्तस्य प्रमत्तस्य सत आहारकशरीरमुत्पादयत आहारकसप्तकस्यान्तर्मुहूर्तांनोत्कृष्टा | स्थितिरुदीरणायोग्या । अत्र प्रमत्तस्य सत आहारकशरीराम्भकत्वादुत्कृष्टस्थित्युदीरणास्वामी प्रमत्तसंयत एव वेदितव्यः । शेषप्रकृतीनां सूत्रकृदेव विशेषमाचष्टे-'निरयेत्यादि । नरकगतेः, अपिशब्दानरकानुपूर्व्याश्च, तिर्यपश्चेन्द्रियो मनुष्यो वोत्कृष्टां स्थिति बद्ध्वा उत्कृ.