SearchBrowseAboutContactDonate
Page Preview
Page 6
Loading...
Download File
Download File
Page Text
________________ कर्मप्रकृतिः ॥३॥ DROCEGORCEDARSHAN (चू०)–'मिच्छत्तस्स चउद्धा' इति-मिच्छत्तस्स सादिआदि चउविहा उदीरणा । कही भण्णइ-पढमसम्मत्तं उप्पाएमाणस्स उदीरणा णत्थि ततो पुणो परिवडमाणस्स सादिया। तं ठाणमपत्तपुवस्स अणादिता, धुवाधुवा प्रकृत्युदीपुवुत्ता। 'तिहा य आवरणविग्घचोद्दसगेति, तिहा इति-अणादितधुवअधुवा। कहं? भण्णइ-पंचणाणाव रणा रण चत्तारि दंसणावरण पंच अन्तराइयाणं एतासिं चोइसण्हं पगतीणं जाव खीणकसातो ताव हेहिल्ला णियमा | उदीरगा तम्हाऽणादिता, धुवाधुवा पुवुत्ता। 'थिरसुभसेतर उवघायवजधुवबन्धिनामेय'त्ति, थिरसुभसेतरेत्ति| सपडिवक्खा अथिरअसुभसहिता, उवघातवज्जधुवबन्धिणामा-उपघातं मोत्तूणं सेसा णामम्मि धुवबन्धिणो | सव्वे गहिता । के ते? भण्णइ-तेजतिगसत्तगं वण्णादिवीस अगुरुलहुगं णिम्मेणमिति एतासि पि तेत्तीसाए ) धुवपगतीणं अणादितधुवअधुवा एव उदीरणा । कहं ? भण्णइ-जावसजोगिचरिमसमतो ताव सव्वेसि धुवो| एव उदयो तम्हा अणादिता, धुवाधुवा पुव्वुत्ता ॥३॥ ___ (मलय०)-'मिच्छत्तस्स'त्ति-मिथ्यात्वस्योदीरणा चतुर्धा, तद्यथा-सादिरनादिर्धवाऽधुवा च । तत्र सम्यक्त्वं प्रतिपद्यमानस्योदीरणा मिथ्यात्वस्य न भवति, उदयाभावात् । सम्यक्त्वात्प्रतिपतितस्य मिथ्यात्वं गतस्य पुनरपि भवति ततोऽसौ सादिः, तत्स्थानमप्राप्तस्य त्वनादिः, अभव्यानां ध्रुवा, भव्यानामधुवा । तथा ज्ञानावरणपञ्चकदर्शनावरणचतुष्टयान्तरायपञ्चकरूपाणां चतुर्दशप्रक-3॥ तीनामुदीरणा त्रिप्रकारा । तद्यथा-अनादिर्धवाऽध्रुवा च । तथाहि-एतासां प्रकृतीनां ध्रुवोदयत्वादनादिरुदीरणा, अभव्यानां ध्रुवा, 12 भव्यानां तु क्षीणमोहगुणस्थानके आवलिकाशेषे व्यवच्छेदभावादध्रुवा। तथा स्थिरशुभे सेतरे-अस्थिराशुभसहिते तयोः, उपधातं वर्ज
SR No.600331
Book TitleKarmprakrutau Udirnakaranam
Original Sutra AuthorN/A
AuthorUnknown
PublisherZZZ Unknown
Publication Year
Total Pages212
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy