SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ G | भित्रयो विकल्पाः । एकैकस्मिंश्च विकल्पे भङ्गकानां चतुर्विंशतिरिति तिस्रश्चतुर्विंशतयः। तथा तस्मिन्नेव पञ्चके भयजुगुप्सयोरथवा | जुगुप्सावेदकसम्यक्त्वयोर्यद्वा भयवेदकसम्यक्त्वयोयुगपत्प्रक्षिप्तयोः सप्तानामुदीरणा । अत्रापि तिस्रश्चतुर्विंशतयो भङ्गकानाम् । भयजुगुप्सावेदकसम्यक्त्वेषु तु युगपत्यक्षिप्तेषु अष्टानामुदीरणा। अत्र चैका चतुर्विंशतिभंगकानाम् । ___ सम्प्रति प्रमत्ताप्रमत्तयोर्भेदाभावाद्युगपदुदीरणास्थानान्याह-'विरए य चउराइ सत्त'त्ति । विरते प्रमत्तेऽप्रमत्ते च चतुरादीनि सप्तपर्यन्तानि चत्वायुदीरणास्थानानि भवन्ति । तद्यथा-चत्वारि पञ्च षद् सप्त । तत्र संज्वलनक्रोधादीनामन्यतम एकः क्रोधादिः, त्रयाणां वेदानामन्यतमो वेदः, द्वयोयुगलयोरन्यतरद्युगलम्, इत्येतासां चतसृणां प्रकृतीनां विरतस्य क्षायिकसम्यग्दृष्टेरौपशमिकसम्यग्दृष्टेर्वा उदीर णा ध्रुवा । अत्रैका भङ्गकानां चतुर्विंशतिः । एतस्मिन्नेव चतुष्के भयजुगुप्सावेदकसम्यक्त्वानामन्यतमस्मिन् प्रक्षिप्ते पश्चानामुदीरणा । | अत्र भङ्गकानां तिस्रश्चतुर्विंशतयः। तथा तस्मिन्नेव चतुष्के भयजुगुप्सयोरथवा भयवेदकसम्यक्त्वयोर्यद्वा जुगुप्सावेदकसम्यक्त्वयोयुग पत्यक्षिप्तयोः षण्णामुदीरणा । अत्रापि तिस्रश्चतुर्विंशतयो भङ्गकानाम् । भयजुगुप्सावेदकसम्यक्त्वेषु च युगपत्प्रक्षिप्तेषु सप्तानामुदीरणा । अत्र चैका चतुर्विंशतिर्भङ्गकानाम् । | सम्प्रत्यपूर्वकरणस्योदीरणास्थानान्याह-'छच्चोवरिल्लम्मि' । विरतादुपरितनेऽपूर्वकरणे चतुरादीनि षट्पर्यन्तानि त्रीण्युदीरणास्थानानि | भवन्ति। तद्यथा-चतस्रः पञ्च षट् । तत्र चतुर्णा संज्वलनक्रोधादीनामेकतमः क्रोधादिः, त्रयाणां वेदानामन्यतमो वेदः, द्वयोर्युगल योरन्यतरद्युगलम् , इत्येतासां चतसृणां प्रकृतीनामपूर्वकरणे उदीरणा ध्रुवा । अत्रैका भङ्गकानां चतुर्विंशतिः। अस्मिन्नेव चतुष्के भये | वा जुगुप्सायां वा क्षिप्तायां पञ्चानामुदीरणा । अत्र द्वे चतुर्विशती भङ्गकानाम् । भयजुगुप्सयोस्तु युगपत्प्रक्षिप्तयोः पण्णामुदीरणा । अत्र भयजुगुप्सावेदकसम्यक्त्वाला DDAGIS Sacra पत्मक्षिप्यावशतयः। तथा तस्मिन्नेव
SR No.600331
Book TitleKarmprakrutau Udirnakaranam
Original Sutra AuthorN/A
AuthorUnknown
PublisherZZZ Unknown
Publication Year
Total Pages212
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy