________________
स्थित्युदी
रणा
णादिपरूवणा य । तत्थ मूलठिति सादि अणादि य परूवणत्थं भण्णइकर्मप्रकृतिः | मूल ठिई अजहन्ना मोहस्स चउबिहा तिहा सेसा । वेयणियाऊण दुहासेसविगप्पा च सव्वासिं ॥३०॥
_ (चू०)-मूलपगतीणं ठिति मूलट्ठिति, ताए मूलपगतिहितीए अजहण्णा उदीरणा मोहणीयस्स चउव्विहा ।। ॥४४॥
| केयं? भण्णइ-जहणिया द्वितिउदीरणा सुहमरागस्स समयावलियसेसे वट्टमाणस्स उवसामगस्स वा होति । तं |मोत्तूण सेसा सव्वा अजहण्णा ठितीउदीरणा । उवसंतकसायस्स उदीरणा य णत्थि । ततो परिवडमाणस्स अ| जहण्णगहितीए उदीरणा सादिया, तं ठाणमपत्तपुव्वस्स अणादिया ठितीउदीरणा, धुवाधुवा पुव्युत्ता । 'तिहा सेस' त्ति-णाणावरणदंसणावरणणामगोयअंतराइयाणं एतेसिं पंचण्हं अजहणिया ठितिउदीरणा अणादियधुवाधुव
इति तिहा। कहं? भण्णइ-णाणावरणदंसणावरणअंतरादीयाणं खीणकसायरस समयाहियावलियसेसे जहणिया १५ ठितिउदीरणा होइ। सा य सादितअधुवा । तं मोत्तुण सेसा (अ)जहण्णा ठितीउदीरणा । अजहण्णाए आदि
णत्थि, धुवोदीरणात्ताउ, धुवाधुवा पुव्वुत्ता। णामगोयाणं सजोगिकेवलिस्स चरिमसमए जहणिया ठितीउदीरणा, सा य सादिया अधुवा । तं मोत्तुण सेसा सव्वा अजहण्णा । अजहण्णाए ठितीउदीरणाए आदि णत्थि, धुवोदीरणत्तातो, धुवाधुवा पुव्वुत्ता । 'वेयणीयाऊण दुहत्ति-वेयाणियआऊण सादिगअधुवमिति दुविहा भवति । कहं ? भण्णइ-वेयणियस्स जहणिया ठितीउदीरणा एगिदियस्स सव्वखुडुगहितिसंकम्मियस्स लगभइ ततो अजहण्णहितिं उदीरेति, पुणो जहणणं जातित्ति सादिता अधुवा य । आउगस्स अंते ठितीउदीरणा णियमा
॥४४॥