SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ साधारणाभ्यामयश-कीर्तिनियताभ्यां द्वौ, सूक्ष्मस्य च पर्याप्तापर्याप्तप्रत्येकसाधारणैस्यशःकीर्तिनियतैश्चत्वार इति । बादरवायुकायिक-1 कर्मप्रकृतिः - स्य वैक्रियं कुर्वन् औदारिकषद्कस्थाने वैक्रियषट्कमवगन्तव्यं, ततश्च तस्यापि पञ्चाशत एवोदीरणा भवति, केवलमिह बादरपर्याप्त- प्रकृत्युदीप्रत्येकायश-कीर्तिपदैरेक एव भङ्गः। तैजसकायिकवायुकायिकयोहि साधारणयश-कीर्युदयाभावात्तदुदीरणाभाव इति तदाश्रितभङ्गा रणा ॥३६॥ प्राप्तिः। तदेवं पञ्चाशद्वर्गे सर्वसङ्ख्ययैकादश भङ्गाः। ततः शरीरपर्याच्या पर्याप्तस्य पराघाते क्षिप्ते एकपश्चाशद्भवति, अत्र च भङ्गाः षद्-चादरस्य प्रत्येकसाधारणयशकीर्त्ययश-कीर्तिपदैश्चत्वारः, सूक्ष्मस्य च प्रत्येकसाधारणाभ्यामयश-कीर्तिनियताभ्यां द्वाविति । चादरवायुकायिकस्य च वैक्रियं कुर्वतः शरीरपर्याप्या पर्याप्तस्य पराघाते क्षिप्ते प्रागुक्ता पश्चाशदेकपञ्चाशद्भवतीति । भङ्गश्चात्र प्राग्वदेक एवेति । सर्वसङ्ख्ययैकपश्चाशति सप्त भङ्गाः। ततः प्राणापानपर्याप्या पर्याप्तस्योच्छ्वासे क्षिप्ते द्विपञ्चाशद्भवति । अत्रापि प्राग्वत् (षभङ्गाः । यद्वा शरीरपर्याप्या पर्याप्तस्योच्छ्वासेऽनुदिते आतपोद्योतयोरन्यतरस्मिन्नुदितेऽपि द्विपश्चाशद्भवति, तत्रापि भङ्गाः षट्-का बादरस्योद्योतेन सहितस्य प्रत्येकसाधारणयशकीर्त्ययश-कीर्तिपदैश्चत्वारः, आतपसहितस्य च प्रत्येकं यश-कीर्त्ययश-कीर्तिपदैद्वौं भङ्गाविति । बादरवायुकायिकस्य वैक्रियं कुर्वतः प्राणापानपर्याप्या पर्याप्तस्योच्छ्वासे क्षिप्ते प्रागुक्ता एकपश्चाशत् द्विपश्चाशद्भवति, तत्र प्राग्वदेक एव भङ्गः । तैजसकायिकवायुकायिकयोतिपोद्योतयशःकीर्तीनामुदयाभावादुदीरणाभाव इति तदाश्रितभङ्गाप्राप्तिः । सर्वाग्रेण द्विपञ्चाशति त्रयोदश भङ्गाः । तथा प्राणापानपर्याच्या पर्याप्तस्योच्छ्वासान्वितायां द्विपश्चाशति आतपोद्योतान्यतरक्षेपे त्रिपञ्चाशद्भवति । अत्र ये प्रागातपोद्योतान्यतरयुक्तायां द्विपश्चाशत्युक्तास्त एव षड्भङ्गाः । सर्वसङ्ख्यया चैकेन्द्रियाणां भङ्गा द्विचत्वारिंशत् । । ॥३६॥ द्वीन्द्रियाणामुदीरणास्थानानि षट्-द्विचत्वारिंशत् द्विपञ्चाशत् चतुःपञ्चाशत् पञ्चपञ्चाशत् षट्पञ्चाशत् सप्तपञ्चाशच्चेति । तत्र तिर्य ISGARDOI दद्वदलदल
SR No.600331
Book TitleKarmprakrutau Udirnakaranam
Original Sutra AuthorN/A
AuthorUnknown
PublisherZZZ Unknown
Publication Year
Total Pages212
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy