________________
अनुभागो
कर्मप्रकृतिः ॥८६॥
दीरणा
HEROSES
भागोदीरणा ॥६९॥ खवणाएँ विग्घकेवलसंजलणाण य सनोकसायाणं । सयसयउदीरणंते निद्दापयलाणमुवसंते ॥७॥
(चू०)-खवणाए'त्ति-खवणाए अब्भुट्टियस्स, 'विग्यकेवलसंजलणाण य सनोकसायाणं सयसयउदीरणंते' त्ति-पंचविहअंतराइयकेवलणाणकेवलदसणावरण चउण्हं संजलणाणं णवण्हं णोकसायाणं एयासिं वीसाए पगईणं अप्पप्पणो उदीरणंते जहणिया अणुभागउदीरणा होति । कहं ? भण्णइ-अंतराइयाणं केवलदुगावरणाण य खीणकसायस्स उदीरणंते जहण्णाणुभागउदीरणा होइ, छण्हं नोकसायाणं अपुब्धकरणस्स चरिमसमते जहन्नानुभागुदीरणा होति, "णिद्दापयलाणं उवसंतेत्ति-णिद्दापयलाणं उवसंतमोहे जहण्णाणुभागउदीरणा, सव्वविसुद्धोत्ति काउं ॥७॥ ___ (मलय०)-'खवणाए'त्ति-क्षपणायोत्थितस्य पञ्चविधान्तरायकेवलज्ञानावरणकेवलदर्शनावरणसंज्वलनचतुष्टयनवनोकषायरूपाणां विंशतिप्रकृतीनां स्वस्वोदीरणापर्यवसाने जघन्यानुभागोदीरणा । तत्र पञ्चविधान्तरायकेवलज्ञानावरणकेवलदर्शनावरणानां क्षीणकषायस्य, | चतुर्णा तु संज्वलनानां त्रयाणां च वेदानां अनिवृत्तिवादरस्य स्वस्वोदीरणापर्यवसाने, षण्णां नोकषायाणामपूर्वकरणगुणस्थानकचरम
समये जघन्यानुभागोदीरणा । तथा निद्राप्रचलयोरुपशान्तमोहे जघन्यानुभागोदीरणा लभ्यते, तस्य सर्वविशुद्धत्वात् ॥७॥ | (उ०)-क्षपगायोस्थितस्यान्तरायपञ्चककेवलज्ञान केवलदर्शनावरणसंज्वलनचतुष्टयनोकषायनवकरूपाणां विंशतिप्रकृतीनां स्वकस्वको| दीरणान्ते जघन्यानुभागोदीरणा भवति । तत्रान्तरायपञ्चककेवलज्ञानकेवलदर्शनावरणानां क्षीगकषायस्य, संज्वलनानां वेदानां च
॥८६॥