SearchBrowseAboutContactDonate
Page Preview
Page 1
Loading...
Download File
Download File
Page Text
________________ नमोत्थु णं समणस्स भगवओ महावीरस्स । सिद्धान्तकोविदसुविहिताचार्य श्री विजयदानसूरीश्वर गुरुभ्यो नमः । कर्मप्रकृतौ उदीरणाकरणम् । इदानीं उदीरणाकरणं भण्णति । तत्थ इमे अत्था हिगारा । तं जहा - लवखणं, भेदो, सादिअणादिपरूवणा, सामित्तं, पगतिठाणसमुक्कित्तणा, तस्सामित्तभिति । लक्खणभेदणिरूवणत्थं भण्णति करणेोकड्डिय उदए दिज्जइ उदीरणा एसा । पगइठिइअणुभागप्पएसमूलुत्तरविभागा ॥१॥ (चू०) – पुत्रवद्वेण लक्खणं भणियं बिइएण भेओ । 'जं' इति - पाउग्गं दव्वं, 'करणेण' - संकिलेसविसोहिजोगकरणेण, 'उक्कड्डिय' - उब्वहित्तु उदयसमए पक्खिप्पर, 'उदीरणा एसा' - उदीरणा वुच्चति । 'पगतिट्ठि अणुभागपएसमूलुत्तरविभाग' त्ति । तस्स इमे भेदा - पगतिउदीरणा, ठितिउदीरणा, अणुभागउदीरणा, पदेसउदीरणाय । एक्केक्का दुविहा- मूलपगतीउदीरणा, (उत्तरपगतीउदीरणा) य। मूलपगतिउदीरणा अट्ठविहा- णाणावरणादि । उत्तरपगतिउदीरणा अट्ठावण्णुत्तरसतभेदा-आभिणिबोहियणाणावरणादि ॥ १ ॥
SR No.600331
Book TitleKarmprakrutau Udirnakaranam
Original Sutra AuthorN/A
AuthorUnknown
PublisherZZZ Unknown
Publication Year
Total Pages212
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy