________________
भवति, सा च चतुर्गतिकानामन्यतमस्य वेदितव्या ॥७१॥ कर्मप्रकृतिः ६ से काले सम्मत्तं ससंजमं गिण्हओ य तेरसगं । सम्मत्तमेव मीसे आऊण जहन्नगठिईसु ॥७२॥ 19 अनुभागो
दीरणा ॥८७॥
(चू०)-से काले सम्मत्तं ससंजमं गिण्हओ य तेरसगं'ति । बितियसमए सम्मत्तं ससंजमं पडिवजिहित्ति तंभि काले मिच्छत्तअणंताणुबंधीणं मिच्छद्दिहिस्स जहपिणया अणुभागुदीरणा । अपचक्खाणावरणीयाणं असं| जयसम्मद्दिट्ठी बितियसमए संजमं पडिवजिहित्ति तंमि समए जहण्णाणुभागुदीरणा, पञ्चक्खाणावरणीयाणं संजयासंजओ बीतीयसमए संजमं पडिवज्जिहित्ति जहण्णाणुभागुदीरणा। से काले सम्मत्तं ससंजमं गेण्हतो तु तेरसगभिति वयणाओ मिच्छद्दिट्टिम्मि संभवतीति चेत्, तन्न, किं कारणं? भण्णइ-मिच्छदिट्ठीउ असंजयसम्महिट्टी अणंतगुणविसुद्धो, असंजयसम्मद्दिट्टीतो संजयासंजतो अणंतगुणविसुद्धोत्ति वयणातो। 'सम्मत्तमेव मिस्से'ति-सम्मामिच्छद्दिट्ठी वितीयसमये सम्मत्तं पडिवजिहित्ति तंमि समए (मीसस्स) जहण्णाणुभागुदीरतो। दो वि जुगवं ण पडिवज्जंति, मंदविसोहित्तातो । 'आउण जहन्नगठिइसुत्ति-चउण्हं आउगाणं अप्पप्पणो जहन्नगठितिम्मि वद्यमाणोजहण्णाणुभागउदीरतो, तिण्हं आउगाणं संकिलेस्सातो जहणतो ठितिबंधोत्ति तंमि | चेव जहण्णाणुभागोवि लम्भति, णिरयाउगस्स विसुद्धीतो जहण्णगहिती भवति तंमि चेव अणुभागो जहण्णो भवति, तेण तिण्हं संकिलेटो जहण्णाणुभागुदीरगो, णीरयाउगस्स विसुद्धोत्ति ॥७२॥
१२ ॥ ७॥ (मलय०)-'सेत्ति-अनन्तरे काले-द्वितीये समये यः सम्यक्त्वं 'ससंयम'-संयमसहितं ग्रहीष्यति तस्य त्रयोदशानां-मिथ्यात्वान