________________
-
करणे ह्यनुभागोदीरणा बढी प्रवर्तत इत्यर्वाग्ग्रहणम् । तथा नवकस्य नीलकृष्णदुरभिगन्धतिक्तकटुशीतरूक्षास्थिराशुभरूपस्य योग्यन्तेकर्मप्रकृतिः सयोगिकेवलिचरमसमये जघन्यानुभागोदीरणा, एतदुदीरकमध्येऽस्यैव सर्वविशुद्धत्वात् । कर्कशगुरुस्पर्शयोस्तु केवलिसमुद्घातान्निवर्त- १७ अनुभागो| मानस्य केवलिनो मथः संहारसमये जघन्यानुभागोदीरणा ॥७८||
दीरणा ॥१३॥
सेसाण पगइवेई मज्झिमपरिणामपरिणओ होज्जा। पच्चयसुभासुभा वि य चिंतिय नेओ विवागे य॥७९॥ __ (चू०)-'सेसाण पगतिवेदी मज्झिमपरिणामपरिणतो होज'त्ति । सेसाणं-सायासाय चत्तारि गति पंच जाति चत्तारि आणुपुब्बी उस्सासं विहायगतिदुर्ग तस थावर बायर सुहुम पजत्तापजत्तगं सुभगभगसुसरदुसर आदेजअणादेज्जं जसाजसं णीउच्चागोयमिति एतासिं चोत्तीसाए पगतीणं जत्तिया वेयगा सब्वे मज्झिम-13 परिणामा जहण्णाणुभागुदीरगा। 'पञ्चयसुभासुभा वि य चिंतिय नेओ विवागे य'त्ति-एयासिं सव्वासिं | लक्खणवेयणं सामण्णं पचओ गुणपच्चयो भवपच्चयो य, सुभाणि असुभाणि य, विवागे यत्ति-पोग्गलविवागा
जीवविवागा भवविवागा खेत्तविवागा, पच्चयसुभासुभविवागे य चिंतेऊणं साभित्तं सव्यकम्माणं भाणियव्वं । | (मलय०)-'सेसाण'त्ति । शेषाणां-सातासातवेदनीयगतिचतुष्टयजातिपञ्चकानुपूर्वीचतुष्टयोलासविहायोगतिद्विकत्रसस्थावरबादरसूहक्ष्मपर्याप्तापर्याप्तसुभगदुर्भगसुस्वरदुःस्वरादेयानादेययशःकीर्त्ययशःकीत्युच्चैर्गोत्रनीचैर्गोत्राख्यानांचतुस्त्रिंशत्संख्यानां प्रकृतीनां तत्तत्प्र
कृत्युदये वर्तमानाः सर्वेऽपि जीवा मध्यमपरिणामपरिगता जघन्यानुभागोदीरणास्वामिनो भवन्ति । सम्प्रति सर्वासां प्रकृतीनां सामान्येन जघन्योत्कृष्टानुभागोदीरणास्वामित्वपरिज्ञानार्थमुपायोपदेशमाह-पच्चय इत्यादि । प्रत्ययः-परिणामप्रत्ययो भवप्रत्ययश्च तथा प्रकृतीनां