________________
कर्मप्रकृतिः
॥१९॥
त्वानन्तानुबन्धिकषायाणामनन्तरसमये ससंयम सम्यक्त्वं प्रतिपित्सोमिथ्यादृष्टेश्वरमसमये, सम्यग्मिथ्यात्वस्य सम्यक्त्वप्रतिपयव्यवहितपाक्समये, अप्रत्याख्यानावरणकषायाणामनन्तरसमये सर्वविरतिं प्रतिपित्सोरविरतसम्यग्दृष्टे, प्रत्याख्यानावरणानां तादृशस्य देशविर-१ प्रदेशोतस्य, संज्वलनक्रोधमानमायानां तत्तद्वेदकस्य स्वस्वोदयपर्यवसाने, वेदत्रयसंज्वलनलोभयोस्तत्तद्वेदकस्य क्षपकस्य समयाधिकावलि- दीरणा काचरमसमये, हास्यादिषट्कस्यापूर्वकरणचरमसमये, सर्वत्र गुणितकाशस्योत्कृष्टा प्रदेशोदीरणा भाव्या ॥८२।। वेयणियाणं गहिहिई से काले अप्पमायमिय विरओ। संघयणपणगतणुदुगउज्जोया अप्पमत्तस्स ॥८३॥
(चू०)-'वेयणियाणं गहिहिई से काले अप्पमायमिय विरओ'त्ति-सातासाताणं से काले अपमत्तो होहित्ति पमत्तचरिमसमए उक्कोसपदेसउदीरणा, वेदणिजउदीरगेसु अइविशुद्धोत्ति काउं । 'संघयणपणगतणुदुगउज्जोया अपमत्तस्स'त्ति । आदिवजाणं पंचण्हं संघयणाणं तणुदुगत्ति वेउब्वियआहारगसत्तगाणं उज्जोयस्स य अप्पमत्तसंजयो सव्वविसुद्धो उक्कोसपदेसउदीरगो॥८॥ __(मलय०)- 'वेयणियाण ति। यः प्रमत्तो द्वितीये समये 'अप्रमादं ग्रहीष्यति' अप्रमत्तो भविष्यति स प्रमत्तो विरतो वेदनीययोः । सातासातरूपयोरुत्कृष्टप्रदेशोदीरको भवति, तस्य सर्वविशुद्धत्वात् । तथा अप्रमत्तस्य प्रथमवर्जसंहननपश्चकवैक्रियसप्तकाहारकसप्तकोद्योतनाम्नामुत्कृष्टा प्रदेशोदीरणा ॥८३॥
(उ०)-'से काले' अनन्तरसमये योऽप्रमादं ग्रहीष्यत्यप्रमत्तगुणस्थानं प्राप्स्यति स प्रमत्तो विरतो वेदनीययोः-सातासातरूप| योरुत्कृष्टप्रदेशोदीरको भवति, तस्य सर्वविशुद्धत्वात् । तथाऽप्रमत्तस्य प्रथमवर्जसंहननपञ्चकवैक्रियसप्तकाहारकसप्तकोद्योतनाम्नामुत्कृष्टा
DC COSSO COM
२९॥