Book Title: Indudutam
Author(s): Dhurandharvijay
Publisher: Jain Sahityavardhak Sabh
Catalog link: https://jainqq.org/explore/004495/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ indudatama (खण्डकाव्यम्) आउथृ [ION एममथुन्मुन्तिल् ANDED टीकाकार- मुनि धुरंधरविजय Page #2 -------------------------------------------------------------------------- ________________ श्रीवृद्धि-नेमि-अमृत-ग्रन्थमाला-ग्रन्थाङ्कः-8. चातुर्वैद्यविशारद-वाचकवर-श्रीविनयविजयगणिवर विरचितम् i-न्दु-दू-त-m (खण्ड काव्यम् ) [प्रकाशाख्यया व्याख्यया समुल्लसितम् ] प्रकाश-प्रणेता, सर्वतन्त्रस्वतन्त्र सूरिचक्रचक्रवर्ति-जगद्गुरु भट्टारकाचार्यवर्यश्रीविजयनेमिसूरीश्वरमहाराज-पट्टाम्बरदिनकरकविरत्नशास्त्रविशारद-पीयूषपाणि-पूज्याचार्य-श्रीविजयामृतसूरीश्वरमहाराजविनयनिधानविनेयरत्न-मुनिराज श्रीपुण्यविजयमहाराजान्तिषद् मुनिश्री धुरन्धरविजयः प्रकाशयित्री, पश्चिमखानदेशान्तर्गतशिरपुरस्था श्रीजैनसाहित्यवर्धक-सभा मूल्य. 2-0-0 kAjAIDEOBHA Page #3 -------------------------------------------------------------------------- ________________ 3 प्राप्तिस्थान :शा. बालुभाई रुगनाथ जमादारनी शेरी भावनगर (काठियावाड) मुद्रक :-शाह गुलाबचंद लल्लुभाई श्री महोदय प्रेस-भावनगर. वीर नि. सं. 2473 विक्रम सं. 2003 . इस्वी. 1946 3 Page #4 -------------------------------------------------------------------------- _ Page #5 -------------------------------------------------------------------------- ________________ BRIBORBOBOIBBONBERENEREN HIBI MIHIROBBE URGUSON BRORUNNSBRUNO SODBERBANDIN980NDER सर्वतंत्रस्वतंत्र-शासनसम्राट्-सूरिचक्रचक्रवर्ति-जगद्गुरु तपागच्छाधिपति प्रभूततीर्थोद्धारक प्रौढप्रभाव भट्टारक आचार्यमहाराजाधिराजश्रीविजयनेमिसूरीश्वरः जन्म सं. 1929 कार्तिक शुद 1 महुवा ॥ दीक्षा 1945 जेठ शुद 7 भावनगर. गणिपद 1960 कार्तिक वदि 7 वळा (वल्लभीपुर). आचार्यपद 1964 जेठ शुदि 5 भावनगर, पन्यासपद 1960 मागशर शुदि 3 वळा (वल्लभीपुर) भूरिभूपालसद्बोध-दायिनं भवितायिनम् । नौमि श्रीनेमिसूरीशं, प्रौढसाम्राज्यंशालिनम् ॥ 1 / UNIMI12383388888888888888888888BERBAUERRELLIER ENDELIRILINGURARE Page #6 -------------------------------------------------------------------------- ________________ " शासनसम्राट्-सर्वतन्त्रस्वतन्त्र-सूरिचक्रचक्रवर्ति-पूज्याचार्य महाराजश्रीविजयनेमिसूरीश्वरमहाराजानां परदर्शनात्मविचारखण्डनपुरस्सरस्वदर्शनात्मविचारमण्डनात्मकः स्वाध्याय्ः॥ (गीयते प्राभातिक-रागेण ) जयति जिनशासने सूरिसम्राड् गुरु-र्नेमिसूरिः स्क्ल्त्त्त्व्सिन्धुः॥ श्रुतनिधिः सेवधिः सद्गुणानामयं, क्रुन्न्र्स्ज्ल्धिस्म्स्त्त्व्ब्न्धुः॥1॥ आत्मानोऽभावसिद्धयै मुधा नास्तिकै-यत्यते सर्वयत्नेन नित्यम् । / युक्तियुक्तं यतस्तत्र प्रतिबन्धकं, भवति यद्वचनरचनं नु सत्यम् ॥ 2 ॥ चित्स्वरूपं क्षणस्थायिनं सौगतः, सर्वदा चेतनं वक्त्यगौणम् ॥ किन्तु यद्वचनहतशेषशक्तिः सदो-मध्यमध्यासितो भजति मौन्म्॥3॥ यत्प्रभाभूतिभिर्भीतभीतैश्चिद-द्वैतवादैररण्यं प्रयातम् ॥ मायया संयुतं ब्रह्म तत्रापि तैः, स्वीकृतं 'घट्टकुट्यां प्रभातम् ॥ 4 ॥ देहिनो व्यापकत्वं विदेहात्मनो, रहिततां संविदादेर्वदन्ति ॥ कणभुजो गौतमा यत्समीपे परं, गोतमीभूय मूका भवन्ति ॥ 5 ॥ ज्ञपयितुं चेतनं संकलकरणैरक-रिमिह कापिलाः संयतन्ते ॥ येन संशिक्षिताः कर्तुमालोचना, मूर्ध्नि नित्यं त्रिदण्डं वहन्ते ॥ 6 ॥ शाश्वतं नश्वरं जन्यमपि सम्भवे-दात्मतत्त्वं ह्यनेकान्तवादे ॥ नान्यथा बन्धमोक्षव्यवस्था भवेत् , स्थापितं येन विद्वद्विवादे ॥ 7 ॥ दर्शनोदयकरो नन्दनो धीमतां, सर्वथा बाल्यतो ब्रह्मचारी ॥ विश्वविज्ञानवित् पद्मपादः प्रमो-दामृतापूर्ण-लावण्यधारी ॥ 8 ॥ .इत्थं मया श्रीविजयादिनेमिः, मूरिः स्तुतस्तर्कविचारगर्भम् ॥ श्रीतीर्थरक्षोद्धरणादिकार्ये, धुरन्धरः स्तात्सुखदायको मे ॥ 9 ॥ ॥ इत्यात्मतत्त्वविचारमण्डनात्मकः shriivijynemisuuriishvrsvaadhyaayH|| Page #7 -------------------------------------------------------------------------- ________________ शास्त्रविशारद-कविरत्न--पीयूषपाणि-पूज्याचार्य__ श्रीविजयामृतसूरीश्वरमहाराजानां स्तुतिपञ्चकम्. (शिखरिणी-छन्दोबद्धम् ). जनानां सौभाग्या-अनिरजनि यस्यात्र सुभगा । सुराष्ट्रे सौराष्ट्रे शुचिरुचिरबोटादनगरे ॥ कुलीनेऽहल्लीने सुकृतिकृतिपीने परिजने । स्तुवे तं सद्भक्त्या वरममृतसूरि गुरुवरम् ॥ 1 ॥ . विरक्तिः संसारा-च्छिशुसमयतो भक्तिरतुला । जिने दीनेऽकम्पा सततमनुकम्पा शुभफला ॥ सदा ज्ञाने ध्याने रुचिरविचला यस्य विमला स्तुवे तं सद्भक्त्या वरममृतसूरि गुरुवरम् ॥ 2 ॥ जिघृक्षा दीक्षायाः समजनि मुमुक्षाप्रबलतः । स्वभावात् सद्भावा-चरणकरणं साधु चरितम् । / गुरुप्रेम्णा प्राप्तं पदमनुपमं येन विदितं स्तुवे तं सद्भक्त्या वरममृतसूरि गुरुवरम् ॥ 3 ॥ यदीयं व्याख्यानं व्रतचरणसम्मानजननं । यदीयं सौभाग्यं सुजनजनदौर्भाग्यहननम् ॥ यदीयं माहात्म्यं प्रशमरसतादात्म्यकरणं....स्तुवे0 ॥ 4 ॥ उपाध्याधिव्याधि-प्रभवभवदुःखानि सपदि । क्षयं शीघ्रं यान्ति क्रमकमलयोर्यस्य नमनात् ॥ सुखानामास्थानं भवति झटिति प्राणिनिवहः...स्तुवे0 ॥ 5 ॥ _( भुजङ्गप्रयातम् ) इदं पश्चकं पश्चमज्ञानदायि, प्रगे पाठमात्रेण संसारतायि ॥ गुरूणां प्रभावाद् गुरोर्भक्तिभावात् कृतं श्रेयसे सज्जनानां मुदे स्तान Page #8 -------------------------------------------------------------------------- ________________ शास्त्रविशारद-कविरत्न-पीयूषपाणिभट्टारकाचार्य श्रीविजयामृतसूरीश्वरजी महाराज । Page #9 -------------------------------------------------------------------------- _ Page #10 -------------------------------------------------------------------------- ________________ a nama: II प्रकाशकीय निवेदन. पूज्यपादाचार्य महाराजश्री विजयामृतसूरीश्वरजी महाराज साहेब सपरिवार संवत् 1997 मां शिरपुर पधार्या त्यारे अहिं तेओ पूज्यश्रीनी सुधासाविण-प्रभावशालिनी-भाववाहिनी मधुरी देशनाथी खूब जागृति आवी. जनतामां नवचैतन्य पूरायुं. तेओ पूज्यश्रीनी छत्रछायामां अहिंनी जनताए उजवेला अनेक धार्मिक प्रसंगे मांथी मुख्यमुख्य आ प्रमाणे che1 ध्वजदंडमएत्सव. श्री पद्मप्रभुस्वामीना दहेरासरने विजदंड अतिशय जीर्ण थयेल, ते माह सुदि 5 ने दिवसे फरी स्थापन करवामां आव्युं. ते प्रसंगे अष्टाहिक महोत्सव, बृहत् (अष्टोत्तरी) स्नात्र, दशे दिवस साधर्मिक वात्सल्य वगेरे उल्लासपूर्वक थयां. वीसेक हजारनी देवद्रव्यनी उपज थई. येवलाथी रथ मंगावेल. पूज्य महाराजश्रीनी प्रेरणाथी उपजनी रकममांथी नवीन विशाळ रूपाने रथ बनाववानुं नककी कर्युं. झपाटाबधु काम शरू थयुं ने थोडा समयमां रथ तैयार थई गया. आज पण ज्यारे ज्यारे ए रथ वरघोडामां फरे छे त्यारे जनताने ते प्रसंग नजर आगळ तरवरे छे. . 2 महाराजश्री अन्तरीक्षजी पार्श्वनाथनी यात्राए पधार्या त्यारे शिरपुरथी चालीश-पच्चाश श्रावकोए महाराजश्री साथे यात्रा करी. त्यां पूजा-प्रभावना-जमण वगेरे , कर्या हतां. 3 पू. महाराजश्रीने आग्रहभरी विनति करी चातुर्मास राखी पंचमांग श्री भगवतीजी सूत्रना प्रथम शतकनुं विधिपूर्वक Page #11 -------------------------------------------------------------------------- ________________ व्याख्यान श्रवण कर्युं. अआफ्रिका महत्सव उत्साहपूर्वक करी तेनी पूर्णाहुति उजवी. 4 चातुर्मासमां बृहतसिद्धितप, चौदपूर्वनुं तप वगेरे उल्लासपूर्वक आराध्या. पर्युषण प्रसंगे अनेक अठ्ठाई वगेरे तपश्चर्याओ थई. 5 श्री नवपदजी ओळीनी आराधनामां अनेक नवयुवको जोडाया. 6 वर्धमान तपनी सुन्दर व्यवस्थाने शरूआत करवामां आवी. 7 नाने पडते उपाश्रय बे मासमां ज आगळ जग्या हती ते जोडीने वधा, देढे करा. ए विशाळ उपाश्रय आज पण जनताने आशीर्वाद समान लागे छे. युवके ने बाळकोना मंडळनी स्थापना थई. ते श्री नेमिअमृत-पुण्य-नसेवासमाज अनेक धार्मिक प्रसंगोमां पितानी सेवा बजावे छे. बीजे गाम जईने पण प्रसंगने शोभावे छे. पू. महाराजश्रीनी प्रेरणाथी अहिं श्री जैन साहित्यवधक सभानी शाखा स्थापवामां आवी. मांडवगढनी महत्ता पछीनुं अमारुं आ बीजुं प्रकाशन छे. आ इन्वत काव्यने शरूआतमां विस्तारथी पूज्य मुनि श्री धुरधरविजयजी महाराजे परिचय करावेल छे. ते वांचवाथी काव्यनी खूबी ने महत्ता समजाशे. पूज्य महाराजश्रीए आ काव्य उपर प्रकाश नामनी विद्वत्तापूर्ण टीका रची छे. ते पण आ साथे मुद्रित करायेल छे. - महाराजश्रीनुं पांडित्य विशाळ छे. न्याय-व्याकरण-साहित्य-ति-आगम वगेरे विषयनुं तेओश्रीनुं तलस्पर्शी Page #12 -------------------------------------------------------------------------- ________________ अवगाहन तेओश्रीना ते ते विषयना रचेला ग्रन्थ उपरथी स्पष्ट समजाय छे. महाराजश्रीए 1988 मां पिताना पूज्य पिताश्री साथे 13-14 वर्षनी वये दीक्षा ग्रहण करी. तेओ तेमना पिताश्रीने एक ज पुत्र हता, छतां तेमने तेमना पिताश्रीए संसारमां न जेडतां, स्नेह-मेहने वश न थतां परमात्माना एकान्त हितकर पथ पर दोर्या ए अपूर्व-वन्दनीय कार्य छे. पिताश्रीनी आवी उदार-विशाळ भावनाए तेमना जीवनविकासमां प्रधान भाग आपे छे. पू. मुनि महाराजश्री पुण्यविजयजी महाराज जे तेमनी पूर्वावस्थाना पिता अने अत्यारे गुरु छे, तेमने हृदयपूर्वक वन्दन-नमन करीए छीए. महाराजश्रीए शासनसम्रासूरिचकचकवति-तीर्थोद्धारकपूर्ण प्रतापाचार्य महाराजश्री विजयनेमिसूरीश्वरजी महाराजश्री अने शास्त्रविशारद-कविरत्न-पीयूष पाणि-पूज्याचार्यश्री विजयामृतसूरीश्वरजी महाराजश्रीना सदूभाव अने कृपाथी तेओ पूज्यश्रीनी छत्रछायामां नानी वयमां जे ज्ञान सम्मादन कर्युं छे, जे विकास साथे छे ते खरेखर अदूभुत छे, अनमेदनीय छे. ते पूज्य विद्ववना विद्वत्तापूर्ण ग्रन्थने प्रकाशमां लाववानुं सद्भाग्य अमने मळे छे ते अमारुं अहेभाग्य छे. काव्यरसिके, विद्वाने आवा एकान्त हितकर काव्यने आस्वाद करवा तत्पर बने ने उन्नति साधे ए ज अभिलाषा. निवेदक. शाह चम्पकलाल देवचंद 1. श्री जैन साहित्यवर्धक सभा शिरपुर (पश्चिम खानदेश) Page #13 -------------------------------------------------------------------------- ________________ श्रीगौतमस्वामिने नमः परिचय काव्यरचनानुं पूर्वरूप आकाशमां वषवषीने उजजवळ यशने वरेला विमळ वादळो विहार करता हता, आजुबाजु पर्वतेमां धीरेधीरे वहेता झरणाना मीठा अवाज संभळाता हता. भाद्रपद मास हते. शरदूझतु हती, पूर्णिमानो दिवस हतुं, रात्रिने समय हत, वातावरण शान्त अने नीरव हतुं. ते समये मरुधर देशना मणिसमा जोधपुर नगरना उपाश्रयमां एक मुनि अगासीना छजा नीचे विचारनिद्रामां लीन विराज्या हता. , ते मुनिनी विद्वत्तानी ख्याति जनपदमां पूर्ण प्रसार पामी हती. ग्रन्थलेखनकौशल ते तेमने वरी चूकयुं हतुं. तेमनी लेखिनीथी आलेखायेल विषने जनता रसभेर वांचती ने सांभळती. जीवनना मोटा समयनी सार्थकता तेओए विविध विषयना ग्रन्थसर्जनमां ज करी हती. .. ते मुनिनुं शुभ नाम "विनयविजयजी' हतुं. योग्यताने येगे पंचपरमेष्ठिमांनुं चोथुं पद तेमणे प्राप्त कर्युं हतुं. जनता तेमने "उपाध्यायजी श्री विनयविजयजी गणी" ए प्रमाणे पूर्णनामे पीछानती हती. - आजे तेओ विचारनिद्रामां हता. कारण एम हतुं केतेमने तपागच्छाधिपति श्रीपूज्य भट्टास्काचार्य विजयप्रभसूरीश्वरजी महाराजनुं मरण थयुं हतुं. . che. Page #14 -------------------------------------------------------------------------- ________________ te पूज्याचार्यश्री एक समय सामान्य मुनि हता. जे समये पिते अने बीजा मुनिओ पूज्य श्री विजयदेवसूरिजी महाराज अने पूज्यश्री विजयसेनसूरिजी महाराजनी निश्रामां हता त्यारे तेओश्री पण साथे ज हता. मुनिसमूहमां सामान्य जणाता तेमनामां अपूर्व तेज, पूर्ण प्रभाव, अखंड सौभाग्य छुपायेला छे ते सहवासी अनेक मुनिओना जाणवामां न हतुं. पूरवर्ती आचार्य महाराजे तेमने ज गच्छभार सुप्रत कर्यो त्यारे तेओश्रीनी पूर्ण ग्यता अंगे संशय धरावता मुनिए प्रसन्न थया न हता. ते पैकी पोते पण एक हता. तपागच्छमां ते समये देवसूरगछ ने अणसूरगच्छ एम विभागनी रसाकसी हती. अप्रसन्न थयेल मुनिओमांना केटलाएक अणसूरगच्छने अनुसर्या हता. पूर्वे स्वल्पकाळ माटे तेमणे पण ते प्रमाणे कर्युं हतुं. आजे तेमने पिताना ते चंचल विचार अंगे पश्चात्ताप थते हते. वर्तमानकालीन श्रीपूज्य साथेना पिताना प्रसंगे-अनुभो तेमना मनमां एक पछी एक याद आववा लाग्या. ईडरगढमां थयेल मेळाप, आचार्यश्रीए कहेल हितवचने ते सर्व स्मरणमां गुंजवा लाग्युं. आजे तेमने समजातुं हतुं के पोतानुं गच्छपरिवर्तन ए मिष्ट जलनुं मत्स्य फिकका पाणीमां जईने पुष्ट थवा ईच्छे तेना जेवुं थयुं हतुं. पिताना अनेक विश्वासपात्र मित्र मुनिमहाराजाओए गच्छ परिवर्तन कर्युं न हतुं. ते सर्वना सम्बन्ध ने सहकारथी पिते थोडा समय माटे वंचित रह्या तेनुं तेमने तीव्र Page #15 -------------------------------------------------------------------------- ________________ वेदन थतुं हतुं. आज तेमनुं मन आचार्यश्री समक्ष पिताना ते अपराधने एकरार करवा तलसतुं हतुं. पण आचार्यश्री सेंकडे गाउ दूर विराजता हता. पोते चातुर्मासमां जई शके तेम न हतुं. स्थिति परवश हता. एटले शुं करवुं ? ए कांई सूजतुं न हतुं. कयां जोधपुर ने कयां सुरत ? धीरे धीरे रात्रि आगळ वधती हती ने विचारनी विषमता पण वधती जती हती. आजुबाजु पथरायेल मोटी मोटी महेलात, पर्वतना शिखरो ने गगनतुंग जिनमन्दिरनुं निरीक्षण करता तेओ विचारनी गुंच उकेलवा प्रयत्न करता हता. विश्वासु सदेशवाहकनी उत्कंठापूर्वक तेओ प्रतीक्षा करता हता. चन्द्रदर्शन पर्वतना शिखर पाछळथी एकाएक सौम्यदर्शन, रजतस्थाळ जेवो उजवळ, विशाळ ने गेळ, अमी वर्ष चन्द्र ऊंचे आव्युं ने थंभी गये. तेने पण लाग्युं के आज आ मारा ज कुलना (चाकुलना) मारा जेवा ज वदनथी दीपता, विद्वत्ताना शीतल प्रकाशने परितः प्रसारता मुनि विचारखिन्न केम जणाय छे? चाल हुं जईने तेमने प्रसन्न करुं. एम विचारी ऊंचे चडी पर्वतना उच्च शिखर पर पाद टेकवी तेणे मुनिना वदन पर शीतल कर फेरव्या. - मुनिना शरीर उपर सुधा सींची." Page #16 -------------------------------------------------------------------------- ________________ मुनि सचेत थयां. तेमना लेचनकुमुद विकस्वर बन्या. सामे ज पूर्ण निशानाथनुं दर्शन थयुं. तेमना बन्ने हस्त आपोआप जोडाई गया. मस्तक नमी पडयुं ने तेओ बेली ऊठ्याभागे भेटशे रजनीपति तुं आज बधुं अमारे, प्रेमे सीचे अमृत भरीने प्राणिने नेत्र कयारे; मारा लाग्या अतुलबहुला पूर्वला पुण्य लेखे, स्नेहीने ते स्मरण करतां भाग्यशाळी ज देखे. 10 चन्द्रनुं स्वागत- रजनीपतिनुं तेमणे स्वागत कर्युं. मुनिधर्मोचित वचनथी तेनुं, तेना रहिणी अने बीजी दक्षपुत्री तारा वगेरे पत्नी तथा बुधपुत्रादि परिवारनुं कुशल पूछ्युं ने कह्युं. दूर दूरथी पूर्व महाविदेहक्षेत्रथी विषममागे--ऊंचीनीची पृथ्वी पर थईने तुं अहिं आवे छे, माटे थाकी गया हशे आ गिरिशिखर पर पलवार विश्राम ले. पघसवरने सुरभि समीर तने आनन्द आपशे. खरेखर तुं विहरमान जिन श्री सीमंधरस्वामीने, श्रीबाहु जिनदेवने साक्षात वन्दी-नमीने मार्गे आवता तीर्थोनी यात्रा-प्रणाम करीने उच्च छो. तारा मुकुटमां पण जिनबिम्बनी आकृतिनुं चिह्न छे, एथी तुं विश्वव छे. हुं पण तने ते ज कारणे नमुं छुं. हुं आशा राखुं छुं के तुं ऊंचे गगनविहारी आषाढी मेघनी माफक उदार बनी खिन्न थयेली मारी चित्तवृत्तिने प्रसन्न करशे. स्वस्थ चित्ते मारी प्रार्थना सांभळशे. आ प्रमाणे कही तेमणे चन्द्रने चडा, पिताना तरफ खेंचे, प्रसन्न कर्यो. चन्द्रवर्णनप्रार्थना संभळावता पूर्वे तेमणे वळी चन्द्रमाने तेना Page #17 -------------------------------------------------------------------------- ________________ 12 . कुटुम्ब परिवारना विशाळ गुणेने ख्याल आवे. तेनी कुळपरम्परागत उदार भावना समजावी. परोपकार करवामां चन्ने ने तेना वंशजोए शुं शुं नथी कर्युं? ते कह्युं. भाई! गुणनिधान तारो तात समुद्र केटलो उदार ने परोपकारी छे ते छे. दरेक साल ग्रीष्म तापथी बळती जळती दुनियाने शान्त करवा ते ज वादळ द्वारा जल वरसावे छे. तेनी उदारतानुं शुं कहेवुं? तेणे ज देने जीवनरूप अमृत पूरुं पाडयुं. इन्द्रने ऐरावण जेवो हाथी अने उच्चश्रवत् जे अश्व भेट कर्यो ने इन्द्रनी इच्छा पूरी. अरे ! लक्ष्मी जेवी कन्याने आपीने कन्यादानमां कौस्तुभ मणि ने पांचजन्य शंख वगेरे बहुमूल्य वस्तुओ तेणे वासुदेवने आपी. उत्तम ने नीतिने जाणकार वासुदेव तारा पितानी उदारताथी लेभाईने हजी पण सासरे घर करी बेठा छे. पारिजात कल्पवृक्ष वगेरे तारा पांच भाईओ पण केटला दानेश्वरी छे के जेनी पासे खूद indra vagere deve namra बनी मागे छे. तारी बहेननो पण विश्व पर केटले प्रभाव छे? तारी सहेदरा श्री, मूर्खने विद्वान करे छे, कुरूपने कामदेव जेवो रूपाळा बनावे छे, दीन-गरीब-बायलाने शूरवीर, वक्रने सरल, कोधीने शान्त, कलाहीनने कळावान बनावी शके छे. ते धारे ते करी शके छे. तारी स्त्री रात्रि पण काम करी करी थाकी गयेला लोकोने पितानी गोदमां सुवाडी नितान्त शाति समर्पे छे. जेना वियोगे तुं पण पाकेला पांदडा जे फिक्को लागे छे. तुं ते पितानी पेठे चराचर जगतनां जेने सुधाभरेला- स्नेहभीना करथी स्पर्श करी खुश करे छे. सूर्यना-तेजस्विना जूर ने तीक्षण करथी खिन्न जनताने वसुधाने सुधाथी सींची शान्त करे छे. खरेखर तारुं राजा नाम सार्थक छे. ए प्रमाणे तारा कुटुंबमां काणु परोपकारपरायण नथी तारा जेवा ख्यातकीर्ति प्रशंसनीय पुत्रोथी ज समुद्र "रत्नाकर" तरीके गवाय छे. उदारसर्वे सन्तानथी ज बाप दादाने वशमहिमा वधे छे, माटे समुद्रना सुत ! बधुं, मारी प्रार्थना पूर्ण करजे. ऊंचा वंशमां उत्पन्न थयेल तारे कोईपण रीते ते Page #18 -------------------------------------------------------------------------- ________________ पाछी ठेलवी उचित नथी. जगतमां कहेवाय छे के याचकनी याचना पूरी न थाय तेमां तेनी लघुता नथी पण दातारनी लघुता थाय छे, माटे मने निराश न करता. मित्र ! विश्वमां ताराथी न बनी शके एवुं कांईपण नथी. कमळ करथी एक साथे विश्वने तुं करी जा छो. महादेव माथे पाद मूकी हसता विस्तृत जगतमां शौर्य ने प्रताप फेलावे छे. तारो भाणेज दुबल शरीरने जयन्त नामने कामदेव तारी जेवा मामाना प्रभावथी ज जगतने नचवे छे, जगतने जीते छे. तारो साळो श्यामगपाल त्रण पगलामां त्रण भुवनने मापी लेवानुं सामर्थ्य धरावे छे तेमां पण तारा जेवा बनेवाने ज प्रताप चमके छे. वधु ते शुं पण तारा जेवा राजानी बहेन होवाने कारणे ज विजळीथी विशेष चंचल, नदी करता वधारे नीच स्थानमां जनारी, काळा काळा धूमाडाथी अधिक आंधळा करवामां समर्थ लक्ष्मीने लेके चाहे छे." ए प्रमाणे जणावीने तेमणे चन्द्रमाने पितानी प्रार्थना गमे तेवी होय ते पण ते पार पाडवानुं तेनामां सामर्थ्य छे ते जणाव्युं, अने जे ते पितानी प्रार्थना न स्वीकारे तो तेना कुटुम्बमां सर्व करता ते हीन ने विरुद्ध वर्तन करनारो बने ए पण सूचव्युं कारण के तेना कुटुम्बमां बधा बीजानुं कार्य निष्कामभावे करी छूटनारा छे. चन्द्रने जवाना स्थलने नामनिर्देश तेमनी हदयंगम प्रार्थना पार पाडवानुं रजनीपतिए कबूल्युं एटले तेमणे कह्युं के अहिंथी तारे तापीने तटे शुभता सुरत शहेर जवानुं छे. त्यां जैने त्रिभुवनजनवन्दनीय पूर्ण पुण्य मळी शकाय एवा तपागच्छना अधिपति श्रीपूज्य आचार्य महाराजना दर्शन करवाना छे, मारे वन्दन सदेश तेओ पूज्यश्रीने पहोंचाडवानो che." Page #19 -------------------------------------------------------------------------- ________________ 14 candrane जवाना मार्गने परिचय चन्द्र जवाने तैयार थई गये. उपाध्यायजी आनन्दमां आवी गया. हर्षना आवेशमां ने आवेशमां तेमणे चन्द्रमां शीध्र सुरत पहोंचे ए दक्षिण दिशा तरफने सीधे मार्ग बताव्युं. मार्गमां आवता सुन्दर सरोवर, कुमुदना वने वगेरेने परिचय कराव्यो. वचमां आवता प्रधान प्रधान नगतेने तथा पर्वतेने ख्याल आवे ने कह्युं के "भले थोडो विलम्ब थाय पण तुं आ सर्व जोईने ज जजे." मध्यमां शुं शुं दर्शनीय छे के तेमणे आ प्रमाणे बताव्युं सेवनागढ ने जालेरने परिचय अहिथी तुं प्रथम सुवर्णचल जजे, त्यां तारा जवाथी आखा दिवसनी भूखी चकेरनी प्रियतमाओ तारा किरणकवेलोथी तप्त थशे. तारे त्यां थडे समय रोकाईने एक पुण्यकार्य करवानुं छे ते आ त्यां parvata upara be gaganacUmbi-श्री महावीरे परमात्मा अने श्री पार्श्व नाथ प्रभुना-प्रासादे छे. सुवर्ण कशलथी मंडित ते मन्दिर दिवसभर सूर्यना किरण-प्रतिकिरणोथी संग्राम करे छे. केण विशेष उच्च ने समृद्ध छे तेनुं समाधान थतुं नथी. तुं ते बन्नेने मध्यस्थ बनी बनेने शांत रुचिवाळा करजे. मोटाना विरोध मोटा ज दूर करी शके छे. त्यांना विनोद उपवनना सरोवरना निर्मल नीरमां प्रतिबिम्बरूपे नान करी धौतांशुक (विमलकिरण-तीरूप वस्त्रो धारण करी श्रीवीर विभुने अने वामानन्दन पार्श्व प्रभुने चांदनीथी स्नात्र करावी कपूर जेवा स्वच्छ कराथी पूछ पुण्य उपार्जजे. ते पहाडनी नीचे जाणे बीजुं स्वर्ग ज होय एवुं जालंधर नामनुं नगर छे. त्यांना श्रीमत श्रेषि ना महेलनी ऊंचाईथी ज मानभ्रष्ट थयेला विमान पृथ्वी पर आवता शरमाय छे. तारा त्यां जवाथी तार. शीतल किरण, थाकी गयेला चनावाळी, हाथना तळीयामां मुख टेकवीने बेठेली विगिनीएने दुखित करशे, अने तारी चान्दनीना प्रकाशमां प्रियतमने त्यां Page #20 -------------------------------------------------------------------------- ________________ जती अभिसारिकाओने अन्तराय थशे ते पण पृथ्वीना शणगार समा ते नगरने नीरख्या वगर तारे न जवुं. चारे तरफ दृष्टि नाखी जेवुं. जेवा लायक न जोवाय ते पाछळथी पस्तावुं पडे छे. शिरेहनुं वर्णन- त्यांथी तारे श्रीरहिणी ( शिरोही) नगरीए जवुं. ते नगरी पण थोडो समय रोकाईने चारे तरफथी जोवी. सार्थक विलम्ब सने हदयदाही थतुं नथी. धार्मिकजने ते नगरीमां एक महान आनन्द छे, कारण के त्यां विशाळ ने उच्च जिनेश्वर प्रभुना मंदिरे पंक्तिबद्ध छे. मार्गमां जता जता पण प्रतिमाजी महाराजना दर्शन थई शके तेम छे. तारे पण ते ज मागे थईने जवानुं थशे, एटले बने बाजु आवेला दहेरासरमां जिनमूर्तिने नमस्कार करी पावन थजे. बीजुं मारा जेवा मुनिमित्रनुं कार्य करवा सजज थएल तुं आ एक वात खास ख्यालमां राखजे-ते नगरमां स्थाने समुदाय वसे छे. धर्म, वैर्य ने बुद्धिने हरनारा ते समूहथी तारे दूरदूर ज विचरवुं. तेमांनी केटलीक भोगीओ(सर्प)थी वींटळायेली नागण जेवी छे. सेववा मात्रथी मरणने शरण करावनारी केटलीक किपाक वेलडी समी छे. युवानने गबडावनारी काई कई ते मोटा खाडा समान छे. कोई मतिमुंझवी देनारी आंधीनी डमरी तुल्य छे. केटलीक तीक्षण कटाक्षबाण मारी तरुणेना मर्मस्थान वींधे छे. केआई पिताने भावने जणाववामां मनोहर कामविलासना वचनथी हृदय हरे छे. केटलीक उजजवळ हास्य फेंकीने manDamatione mohita kare che. केटलीक ऊंचा वधेला स्तनना अग्रभागने खुल्ला करी पैर्य तूटे छे, माटे युवान हरणनी जाळ जेवी ते वारांगनाने दूरथी ज त्याग करे ए आ लेक ने परलेक बनेने माटे कल्याणुकर छे. तेमां पण अमारा कार्य माटे नीकळेला तारे ते खास दूर रहेवुं; माटे ज फरी फरी बे त्रण वार तने कहुं छुं." जोधपुरथी जालेर ने सुवर्णचल 36 गाउ थाय छे. आज पणु पर्वत उपर आवेला त्रण किल्लाओ, भव्य जिनमन्दिर Page #21 -------------------------------------------------------------------------- ________________ तेना प्राचीन गीरवने ख्याल आपे छे. नाहड राजाना समयमां तो ते पर्वत उपर करोडपति ज वसी शकता हता. नवाणुं लाखनी मिलकतवाळाने उपर रहेवानो अधिकार पण न हतुं. तेओ नीचे ज वसता. लगभग आठसे हाथ ए पर्वत ऊंचो छे. तलेटीमां ज जालेर नगर छे ते पण विशाळ ने मने हर छे. त्यां पण 13 जिनमन्दिरे छे. अनेक श्रीमंत वसे छे. जालेरथी 20 गाउ दूर शिरेही नगरी छे. राजधानी छे. शिरोहीना गगनचुंबी जिनमन्दिरो शत्रुंजयनी एक टुकने ख्याल आपे छे. आज करता ग्रन्थकारना समयमां त्यां वेश्याओनी वसति वधारे पडती हशे, ते तेमणे करेला खास उल्लेखथी जणाय छे. आने अचलगढने परिचय- शिरोहीथी अबुदाचल (आबू) 12 ज गाउ थाय छे. निमेषमात्रमां चन्द्रने त्यां जवानुं कही शान्तिथी तेनुं अवलेकन करवा ग्रन्थकार चन्द्रने जणावे छे. हिन्दुस्तानमां आवेला ऊंचा पर्वतमां आबू पण एक छे आबूनी उपरनी सपाटी आश्चर्यजनक छे. पर्वत उपर बार बार गाम वस्या छे. सुन्दर सरवरे छे. जोवालायक स्थळो ते पार नथी. गहन वनराजी पथराएली छे. आ सर्व करता तेनी विशिष्टता अने आकर्षणमां प्रधान कारणभूत अजोड कारीगरीवाळा जिनचैत्य छे. ते चैत्येनी भव्यता-कला नीरखीने दरेकना नयने स्थिर थई जाय छे ने मस्तक नमी पडे छे. दूरदूरथी तेना दर्शन माटे सेंकडे माणस आवुं छे. विमळशाह ने वस्तुपाल त्यांना अनेक मन्दिरमां mukhya mandira be che. eka श्रेष्ठ Page #22 -------------------------------------------------------------------------- ________________ वर विमळशाह दंडनायके बंधावेल विमलवसहि ने बीजुं मरिवर वस्तुपाल-तेजपाले रचावेल लवणवसति छे. विक्रमनी 11 मी शताब्दिमां विमळशाह थया. चौलुक्य भीमदेव भूपतिना मत्री ने चन्द्रावतीना दंडनायक तरीके चिरसमय तेओ रह्या. प्रथम सामान्य स्थितिना हता पण पराक्रमथी खूब विकास साथे हता. तेमना पराक्रमथी ने बुद्धिचातुर्यथी भलभला विपक्ष राजाए भय पामता. विमळशाह उपर कुळदेवी अम्बिका प्रसन्न हता. सेंकडो राजाए तेमने सेवता. महाराजा भीमदेवे ते तेमने छत्रचामरादि राज्यचिह्नो अर्पण करी राजापदथी नवाज्या हता. आ सर्व छतां तेमनामां धार्मिक वृत्ति-श्रद्धा अनन्य हती. पूज्य श्री धर्मघोषसूरिजी महाराजना तेओ खास उपासक हता. तेमणे आबू उपर श्री ऋषभदेव प्रभुनुं आलिशान मन्दिर कराव्युं. वि. सं. 1088 मां तेनी प्रतिष्ठा थई. आज पण विमळशाहनी जीवंत कीर्ति समुं आकाश साथे वात करतुं ते मन्दिर ऊभुं छे. ' वस्तुपाल ने तेजपालना पराक्रम ने कुनेहनी वाते विख्यात छे. तेमनी धर्मभावना अजोड हती. ते तेमना कर्तव्य परथी स्पष्ट समजाय छे. अनुपमादेवी-सतीशिरोमणि सात्विक स्त्रीनी सलाहथी आबू पर श्री नेमिनाथ प्रभुनुं कळाना धाम जेवुं चैत्य सर्युं. आ बे तथा बीजा मन्दिरानुं अने आबु पर्वतनुं वर्णन लाक्षणिक शैलीथी काव्यभाषामां उपाध्याय चन्द्रमाने जणावे छे, ते आ प्रमाणे आबुनुं वर्णन "ते नगरीनी नजीकमां आवेला अबुदाचलने तुं निरखजे. गगनमां Page #23 -------------------------------------------------------------------------- ________________ 18 गयेला तेना शिखरे छे. वायुथी वागता वेणुओनुं संगीत मानना चित्तने दूर दूरथी पण त्यां खेंचे छे. ऊंचामां ऊंचा तेना शिखरो पर सरोवरने किनारे लीलुं लीलुं घास ऊगेल छे. तारा अंकमां रहेला हरणने त्यां चरवा माटे छूटो मूकजे. बिचारो घणा काळने भूख्या छे. आकाशमां तेने लीलुं घास क्यांथी सांपडे? वळी ध्यानमां राखजे के ते लीला लीला तृण चरवाना लोभमां दूर नीकळी न जाय. तेने तारी दष्टि बहार जवा दे नहिं. नहि ते आ आखूनी गहन झाडीमां जडपाई गयेला मोटा गजराजोने य पत्तो लागतुं नथी. गाढ वनमां तेओ शुं निर्ण छे ते बिरे हरणनुं शुं कहेवुं ? वळी ते निकुंजमां दूर दूर देवांगना आवीने वीणा वगाडे छे, मधुर स्वरे गीत गाय छे. श्रवणासक्त ते त्यां रही जाय ते तारे शोधवा नीकळवुं पडे, विलम्ब थाय; कारण के तारी जेवा नाना पण आश्रितने छोडी चाली नीकळता नथी. त्यांना सघन वनमां निबिड अन्धकार रहे छे. ते दूर करवा तुं समर्थ न थाय ते तेथी तुं तारी कमळता माटे खेद न करते; कारण के त्यां दिवसे पण स्वर्गनी वैश्याओ घर करीने रहे छे. प्रखर प्रतापी सूर्य पण ते तमने भेदी शकता नथी. त्यां विमल वसतिमां श्री आदिनाथस्वामी ने वस्तुपालना चैत्यमां श्री नेमिनाथस्वामी विराजे che. deve paNa temane seve che. विमलशाह अने वस्तुपालना स्थिर थयेल उजजवळ यशरूपी शरीर समा ते बन्ने उच्च प्रासादे स्वच्छ आरसना रचेला, अनेक प्रकारे सूक्ष्म कारिगरीवाळा विज्यवंत वर्ते छे. ज्यां विमळवसति छे ते भूमि प्रथम ब्राह्मणोना कबजामां हती. ब्राह्मणे ते आपता न हता. पोताना अधिकारथी-सत्ताथी दबावीने पण विमळशाह ते लेवाने समर्थ हतां, पण तेम न करतां तेमणे जमीन उपर रुपाना नवा बनावेला सिक्का पाथरीने जमीन जेटलुं रूपुं विप्रने आप्युं ने खुश कर्या, जमीन मेळवी. प्रासादनुं चणतर शरु थयुं. त्यां एक बीजो उपद्रव थवा लाग्यो. वीरनाथ नामने एक कर क्षेत्रपाल, सूत्रधार दिवसे जेटलुं चणता तेटलुं रात्रे पाडी Page #24 -------------------------------------------------------------------------- ________________ नाखते. एम छ मास सुधी चाल्युं. सूत्रधारे कंटाळी गया. एकदा विमल मंत्री अम्बिका देवीनी कृपाथी साहस करी रात्रिए करमां ऊघाडी तरवारे दीवानी पाछळ छुपाईने रह्या. वीरनाथ उपद्रव माटे आव्यो त्यारे सिंहनाद करी तेने पडकार्यो. ते डरी गयो. रांक थईने विमलशाहने ते वश थयो. बलि आपी तेने खुश करी अम्बामाताने शरणे मेक. ते प्रासाद पूर्ण कराव्युं. हे रेहिणीरमण! तने आ सर्व ऐतिहासिक वाते त्यां तारी चान्दनीमां फरता गृह पुरुनी वातथी सांभळवा मळशे. बाजुमां ज बनावेलुं भीमाशाहनुं त्रीजुं मन्दिर पण तारे जवुं. तने लागशे के त्रणे भुवननी शेभाने आक्रमीने त्रिदश-देना वासने पराजित करनार आ मन्दिरनी त्रिपुटी अहिं मैत्री साधी आनन्दवार्ता करवा जाणे मळी न होय! खरतरनुं बनावेलुं थडे ज दूर एक चैत्य छे तेमां पण चतुमुखे विराजेला चार अरिहन्त बिबेने तुं वंदन करजे. ते जोतां तने महाविदेहमां साक्षात जोयेलुं समवसरण याद आवशे. बीजा अहि दिगम्बर वगेरेना मन्दिर छे ते जोवा पण त्यां स्थापेली प्रभुनी प्रतिमाओने नमस्कार न करे. दिगम्बरे, कडवा मतवाळाओ ने बाह्य वेषने ज धारण करनाराओए स्थापेल बिओ समाचारीशुद्ध आचार पालनारा साधुओना वासक्षेप विधान सिवाय पूजनीय नथी. अचलगढनुं वर्णन- अहिंथी थोडे दूर अचलगढ छे. तेना शिखर पर एक चार द्वारनुं अतिशय ऊंचुं चैत्य छे. त्यां धातुना रवमय भासता चार बिब्बे घणा मेटा छे. पृथ्वीपट पर तेवा बिओ बीजे जोवामां आवता नथी. चौद से मण तेनुं वजन कहेवाय che. kAMIka nIce आवता जीवदयाप्रतिपाल कुमारपाल भूपालनुं करावेल एक सुंदर मन्दिर छे. ते जोतां तने लागशे के शोभानो भार उपाडीने ऊंचे चडतुं आ मन्दिर जाणे अहि विश्राम लेवा न रह्युं होय ! भावपूर्वक त्यां प्रतिमाजीने वन्दन करजे. हे औषधिपति ! आ पर्वत घणी दिव्य औषधिथी भरेलुं che Page #25 -------------------------------------------------------------------------- ________________ तेना उपर चन्द्रिकाना रसने सीजे. तारा करस्पर्शथी ते पुष्ट थशे. स्त्रीओने स्वामीने संग ए परम योवन कहेवाय छे. स्थाने स्थाने आ पर्वत पर लौकिक तीर्थोनी हार पथरायेली छे. मिथ्थामति नरपतिए पण तेने माने छे. ते सौभागी ! कुतूहलथी पण तुं तेने नीरखते नहि. तेने अनुसरवाथी पण शुद्ध समकित दूषित थाय छे. ए प्रमाणे स्थिर- ताथी निरांते आ आबने निरखीने तुं सत्वर आगळ जजे. जेणे आ पहाड जे नथी ते हजु गर्भमां ज छे एम कहेवाय छे." सिद्धपुर अने राजनगरनी गेरवगाथा ! अत्यारे गणाय छे तेम ग्रन्थकारना समयमां पण आबू ए गुजरात-मारवाडनो सीमास्तंभ गणाते. गूजरात तरफ जनारा आबुथी आगळ वधे एटले मारवाडमां पहोंच्या कहेवाय ने मारवाडथी आवनारा आबूनी आ बाजु आवे एटले गुजरातमां आव्या कहेवाय. आबु उपरथी छेवट एक वखत मारवाडने रंजित करी सिद्धपुर थईने राजनगर-अमदावाद जवानुं चन्द्रने ग्रन्थकार कहे छे. सरस्वतीने कांठे आवेलुं सिद्धपुर, तेना खंडित थयेला भव्य रुद्रमाळथी सिद्धराजना समयनी जाहेजलालीनी याद आपे छे. राजनगरनी गौरवगाथा सैकाओथी गवाती आवी छे. जेनोनुं, जेनधर्मनुं त्यां पूर्ण वर्चस्व छे. जेनपुरी तरीके तेनुं नाम जनतामां प्रसिद्धि पाम्युं छे. तेनी केटलीक प्रेरणादायी हकीकत जाणवा जेवी छे. हाल ज्यां अमदावाद छे त्यां सेंकडो वर्षो पूर्वे आशावल नामनुं नगर हतुं. Page #26 -------------------------------------------------------------------------- ________________ सिद्धराज जयसिंहना पिता कर्णदेवे आशावलनुं नाम फेरवी "कर्णावती" कर्युं हतुं. पण लेके ते आशावल ज कहेता. I. स. 1411 मां अमदावाद अहमदशाहे वसाव्युं त्यारे पण तेना परा तरीके आशावल रह्युं हतुं. दिल्ही ने आग्रानी ज्यारे जाहोजलाली न हती त्यारे अमदावाद प्रथम पंक्तिनुं शहेर गणातुं. हाल पण अमदावाद व्यापारने माटे चारेकेर प्रसिद्धि पामेलुं नगर छे. पाटण अने खंभातना नूर ओछा थया त्यारथी जैनधर्मनी राजधानी तरीकेनुं गौरव अमदावादने ज वयुं छे. ज्यां 200 थी 250 जिनमन्दिर छे. सेंकडे उपाश्रय छे. हजारो जेनोना घर छे. शानिदास शेठ, हेमाभाई प्रेमाभाई, मनसुखभाई शेठ वगेरे प्रतिभासम्पन्न पुरुषे राजनगरना प्रभावना प्राण समा हता. जेमनी कुनेह आगळ सल्तनते पण नमतुं आपती. तेवा अनेक प्रसंगमांथी आपणे अहिं एक प्रसंगने उल्लेख करीए. सत्तरमा सैकामां शान्तिदास शेठे सरसपुरमां श्री चिन्तामणि पार्श्वनाथनुं बावन जिनालयनुं भव्य जिनमन्दिर बंधाव्युं हतुं. मन्दिरनी महत्ताने नहिं सहन करता गुजरातना ते समयना सूबा औरंगझेबे तेने तेडीने मजीद बनावी. शेठने दिल्हीना बादशाह साथे सम्बन्या हता. जवेरातनी लेवडदेवड तेमना हाथे ज दरबारमां थती. बादशाह शाह Page #27 -------------------------------------------------------------------------- ________________ 22 जहाने वातनी जाण थई. शेठे शहेनशाहने कह्युं-गुजरात आखुं सूबाना आ करपीण कृत्यथी खळभळी उठयुं छे. ज्यारे शुं थाय? ते कहेवाय नहिं. हजुरे तुरत सूबा उपर हुकम कर्यो के - ते दहेरासर तुरत शेठने सुप्रत करे. जे कंई तेमां फेरफार कर्यो होय ते पाडी नाखो-काढी नाखो. प्रथम जेना कबजामां जे रीते होय ते रीते सेंपी देवुं. केईए तेमना धर्मकाममां डखल करवी नहिं. फकीर वगेरे जे त्यां रहेता होय तेने काढी मूकवा. वहेरा वगेरे जे देवळनी ईमारत ऊठावी लई गया छे ते तुरत तेमने पाछी अपावजे. आ अने आवा अनेक बनावे राजनगरना प्रभावने दर्शावता बन्या छे. अनेक चमत्कारपूर्ण जिनबिओ राजनगरमां विराजे छे. जगप्रसिद्ध हठीभाईनी वाडीनुं श्री धर्मनाथजीनुं बावन जिनालयनुं मन्दिर आज पण भव्यताथी दीपे छे. मुनि समेलन जेवुं महान कार्य राजनगरने आंगणे ज उजवायुं हतुं. उपाध्यायजी श्री विनयविजयजी महाराज चन्द्रने राजनगरने परिचय आपतां जणावे छे के - सिद्धपुर ने साबरमतीने परिचय. आ आबु उपरथी मधरनी रमणनी नवीन चन्दननी अचो चन्द्रिकाना तरंगथी कर तुं सरस्वती तीरे वसेल सिद्धपुरने क्षणवार नीरखी विश्वप्रसिद्ध राजनगर जजे. त्यां तने एटले पिताना पतिना पुत्रने राजवीतेजे दीप-आवते जोइने दर्भ-घासना अंकुरना बहाने रोमांचित थईने साबरमती नदी तारुं स्वागत करवा समीप आवशे. ऊंचा ऊंचा तरंगरूपी हाथ उछाळी तने भेटवा तलसशे Page #28 -------------------------------------------------------------------------- ________________ तेने कांठे कई कई स्थळे सुन्दर वनथी मने रम छे. केई स्थळे ते युवतीओनी क्रीडाथी अप्सराथी सेवाती hoya tema lAge che. kyAMIka to Ine सूकवेला बहुमूल्य वस्त्रोथी वेषभूषा सजीने सजज बनी हेय एम जणाय छे. स्थलविशेषमां विखराईने पडेली छीपलीओ घरेणुं समी शोभी रही छे. स्वच्छ जलनुं दान आपी निखिल नगरजनोने आ नदी खुश करे छे. क्रीडाविलासमां आसक्त लेकने खोळामां लईने रमाडे छे. दूरथी तरंगे उछाळी भेटे che, pavitra kare che; mATe prathama tane tene paricaya Apela che. A नदीने बन्ने कांठे चक्रवाकनी वियागिनी हृदय रमणीओ आंसुथी भरेला लोचनवाळी रही हशे. तारा किरणे फेंकी तेने तुं दुःखी न करते, कंठे आवी रहेलां प्राणवाळा विरहीजने लेश पण दुःखने सहन करी शकता नथी. राजनगरनुं वर्णन- , छत पर चडीने पोताना प्रियना करमां कर मेळवीने चांदनीमां स्नान करता नगरने चारे तरफथी निरखती गुजरातणोनां लेचन, हे बधु, तुं तारा किरणोथी सांत्वन करजे. चन्द्र! त्यां जईने केटलाएक नवपरिणीताना शयनगृहमां बारी सन्मुख थईने किरणे फेंकी प्रकाश न करत; कारण के आवेली नववधूओ तद्दन भोळी-अचतुरा हेय छे. प्रथम ते तेना स्वामी पासे जता शरमाय छे. सखीओ समजावीने शयनगृहमां मोकले छे. त्यां पण तेने पारावार लजा थाय छे. स्वामीनी शम्या नजीक जतां ते थंभी जाय che. mIThuM mIThuM belIne तेना नाथ तेने शयामां खेंचे छे त्यारे ते कान उपर राखेल कमळने घा करीने घरने दी बूझवी नाखे छे, ने जेम तेम करी पति पासे बेसे. ते पछी पति पराणे तेना चीवर हरे छे. एवी स्थितिमां जे ते एकदम त्यां प्रकाश करीश ते ते मुग्धाओ मुंझाई जशे. आवे समये स्वामीनी आंख दाबी देवानो उपाय हजु ते मुग्धाओ जाणती नथी. तारा किरणोने रोकवा समर्थ नथी तेवी अबला-बाला Page #29 -------------------------------------------------------------------------- ________________ 24 उपर दया करीने एवा तमस्कृत्य अधारामां रहे ते उचित छे एम विचारी प्रकाश न करते. त्यां जवेरीनी दुकाने गाठवेला महर विविध प्रकारना रत्न-मणिमइक्तिके तारा किरणकरना स्पर्शथी नवीन प्रजाने धारण करशे.-उल्लासमां आवी जशे. चन्द्र! तुं ने तेओ बधां एक ज पिताना पुत्र छे. समुद्रमां ज जन्म्या छे. खरेखर लांबे काळे भाई भेटे त्यारे उलास वधे छे. त्यां तारी बेन लक्ष्मी केटिग्वजोना घरे घरे विविध रूपे क्रीडा करे छे. सौभागी चन्द्र ! तारी बहेनने त्यां तुं चंचलता वगरनी जोइशः स्थिर थयेली तेने जोईने तेने अतुल आनन्द थशे. तारी बहेननी चंचळता अंगे तने चिता थती हती ते पण टळी जशे. आ राजनगरने एक एक पाडे-पळ बीजा शहेर जे छे. परां ते देश समां छे. मोटा मोटा घर गाम जेवा छे. मोटा वक्ता पण आनुं वर्णन करवा समर्थ नथी, तुं त्यां Dagale ne pagale moTA motIonA ढगला, रत्नना समूह, परवालाना अंकुरे, शंखे, अम्बर वगेरे अनेक प्रकारनी सागरसम्पत्तिने जोईने एम न जाणे के आ नगरे मारा पिता समुद्रनुं बधुं लूंटी लीधुं छे. जे माटे आ नगर ज स्वाभाविक रीते श्रेष्ठ रत्नाकर छे. आ नगरना एक एक भागनुं स्पष्ट वर्णन स्पष्ट सांभळता लाखो वरस वीती जाय तेम छे माटे तुं तेना एक विभागने जोईने आखुं नगर जोयुं तेम मानजे कारण के लेके पण एक देश जईने बधुं जयाने व्यवहार करे छे. दाणे चांपीने काचा पाकानी समज साधे छे. त्यां तुं जईश एटले विविध प्रभाएनुं समेलन थशे. रत्नप्रभा-सोना रूपानी प्रभा-दुकानोमांथी नीकळती हशे. स्त्री-पुरुषोना अलंकारोनी कान्ति, नवा प्रावेला प्रदीपनी प्रभा त्यां प्रदोष समये-सायंसमये एकठी थई छे. तुं जईश एटले तारी प्रभा पण मळशे ने समूह जामशे. त्यां घेर घेर ने दुकाने दुकाने पैराणिकनी जेम-पुराणनी कथा कहेनारानी माफक दीपकश्रेणि रात्रिमां kAMIka kAMika arthone-पदार्थोने प्रकाशित करे छे. त्यां तुं जैने प्रमाणना जाणनारानी माफक सर्व पदार्थने स्पष्ट करी तेमने विलखा पाडीश." Page #30 -------------------------------------------------------------------------- ________________ vaDedarA ne bhacane paricaya- e प्रमाणे राजनगरनी श्रेष्ठता-श्रीमन्नाईसिकताने सुन्दर कवि भाषामां परिचय करावी चन्द्रने काव्यकार दक्षिणमां आगळ जवा कहे छे. राजनगरथी 36 गाउ दूर वडेदरा, ने त्यांथी ra4 गाउ दूर भरुच आवशे. ते बनेने टूंक परिचय करावी, तेनी पुत्री नर्मदाने भेटी आगळ सुरतनी सीमाना प्रदेशमां पहोंचवा जणावे छे. मुंबईना बच्चा तरीके प्रसिद्धि पामेलुं-विलासी वडोदरा ते समये पण लाट देशनुं नाक हतुं. वडेदरानी शोभा-मनेहरता वर्षोजूनी छे. नर्मदानां तटे कईक टेकरी उपर चडीने रहेलुं भरुच जूना जोगी जेवुं लागे छे. दूर दूर दृष्टि न पहोंचे एवा ऐतिहासिक अनुभव भरुचे अनुभव्या छे. वीसमा तीर्थंकर श्री मुनिसुव्रतस्वामीए अश्वप्रतिबोध ए भूमिमां ज करेल. सुदर्शना राजकुमारिकाना समळीविहारनी भव्यता भरुचना ज भाग्यमां छे. श्रीपालना समयमां ते घणुं ज समृद्ध हतुं. प्रेरणादायी अनेक प्रसंगे त्यां बन्या छे. हाल छे ते करतां उपाध्यायजीना समयमां ते विशेष उजजवळ हतुं. अत्यारे तो ते अतिशय वृद्धावस्था अनुभवे छे. कायाकल्प करी युवान बने त्यारे खरुं ! नर्मदा ए तो नर्मदा ज छे. तेनी मस्ती अपूर्व छे. गूजरातमां तेना जेवी लांबी पहोळी बीजी एके नदी नथी. त्यांथी लीलुंछम-भीने प्रदेश शरू थाय छे. वनस्पतिने काई पार नथी. आ सर्व चन्द्रने तेमणे जणाव्युं छे. वडोदरा, भरुच ने नर्मदानुं वर्णन ते नगरथी दक्षिण दिशामां आगळ जतां तेने लादेशना तिलक Page #31 -------------------------------------------------------------------------- ________________ स्वर्गसमुं एक बीजुं नगर जोवामां आवशे. त्यां नाना प्रकारनी लक्ष्मीथी शोभता मानवने जेईने तारा मनमां परमं प्रीति जागशे. आ रम्य ने अनुपम "वडोदरा" एवुं नाम सांभळीने मनमां शंका राखती लंका समुद्रमां संताई गई. अलका-ईन्द्रपुरी दष्टि बहार चाली गई. भोगावती-नागनगरी पाताळमां पेसी गई. आ नगरनी वचमां एक ऊंचे मांडवो छे. ते घणो ज सुन्दर छे. त्यां रहीने चारे तरफ तुं अवलोकन करजे. त्यांथी तने नगरनी बधी बाजुनी शोभा जोवामां आवशे. तेने लागशे के आ ते कोई चतुर चित्य जेवुं महान नगर छे. अहिंथी तद्दन नजीक भ्रगुपुर-भरुच छे त्यां तुं जजे. नगरने फरते मेट किल्लो छे. त्यां गंदकी ते बिलकुल नथी. देथी रूपाळा शहेरीओ त्यां वसे छे. ते नगर टेकरी उपर चडयुं छे. ते जोतां एम लागे छे के आ भूलेकमां मारा जेवुं बीजुं काई नगर छे के नहिं ते जोवा माटे ते ऊंचे न चायुं होय ! तेनी समीपे ज नर्मदसुखद कलोले उछाळती, होडीमां बेठेलाने रोमांच उत्पन्न करती, क्रीडा करता गन्धरतीना मदथी उत्कट गन्धवाळी, कांठे कांठे बागबगीचाथी व्याप्त, वहाण तरी शके तेटला UMDA पाणीवाळी गंभीर नर्मदा नदी वहे छे. विश्वने सुधाथी सिंचते tane Avate joine he भाई ! तारी पुत्री ते नर्मदा नदी आनंदित थशे. तुं पण तेने नीरखी u9लसित थशे. संसारमां पितापुत्रनी प्रश्यग्रन्थि महान छे. सत्तानस्नेह सर्वश्रेष्ठ छे. त्यां भरूचना किल्लाना झरूखाना उपरथी तारा पुत्रीने उछळता तरंगवाळा गमनने जोई खुश बनी श्रीपूजयपादना विहरणथी पापना प्रवेश वगरनी सुरतनी सीमामां जजे. सुरतनी सीमा ने तापी नदीनुं वर्णन त्यां तापीने किनारे ऊगेला खजूरीना जंगले, ऊंचा ताडना झाडवाओ धीरे धीरे वहेता वायुथी डोलता सुरतनी अने आजुबाजुना बीजा लेकनी अन्तनिनादपूर्वक प्रशंसा करे छे. तापी नदी स्वर्गगंगानी शेभाने धारण करती वहे छे, कारण के तेने तीरे देवविमान जेवा मेटा Page #32 -------------------------------------------------------------------------- ________________ 27 वहाणे नांगर्या छे. देवदेवीओ जेवा नगरवासी स्त्रीपुरुषे त्यां स्नान क्रीडा करे छे. ऊंचा तरंगे उछळे छे, स्वच्छ स्फटिक जेवुं विमळ ने वाद तेनुं वारि छे. आ नदीना मोटा सौभाग्ये जाणे कामण न कर्युं हेय तेम तेने वश थयेल समुद्र हमेश बे त्रण वखत तेने संगम करे छे. ते संगमसमये हे चन्द्र! तुं वादळामां छूपाई जजे. केणुं ए जड होय के जे माबापना विलासने विलेकीने न शरमाय ? साक्षात तीर्थ कर प्रभुनुं समवसरण थतुं ने पृथ्वीना दे नाश पामता तेम त्यां श्री तपागच्छना स्वामी पूज्यपादाचार्य महाराजना विहारथी निरतंक-रोगमुक्त, पत्र-पुष-फलनी शोभाथी भरेला वृक्षोवाळी, चोग्य समये वरसता अनुकूळ वरसादथी धनधान्यथी भरपूर पृथ्वीने तुं जोईश. त्यां लटकता केळना थांभलाथी नमी पडेली केळा सुवर्णभारथी भरेली श्रीमन्तनी स्त्रीओ जेवी पगले पगले ऊभी छे. स्नेहाळ छायावाळा, मिष्ट फळवाळा कक्षाना मांडवाथी मनोरम बगीचाओ पंडितेना गाम जेवा त्यां स्थळे स्थळे शोभे छे. त्यांनी वाडीओमां चम्पकनी मंडली पुष्पाथी देदीप्यमान, सधन पत्रथी भरेली कुंपळ अने फलथी दीपती, गुछाळा विविध भूषणोने वस्त्रोथी शणगारेली, सुवर्णघट बांधेली, मस्तके तीक्ष्ण अंकुश मूकेली हाथीनी पंक्ति जेवी दूरथी जणाय छे. सुरतनी चारे तरफ लाख तरुवरोथी, नानाविध कुसुमथी भरेली वेलीओना क्रीडा करता स्त्रीपुरुषना युगलने योग्य केळना घरेथी, बाळकोने क्रीडाघरोथी, विलासभवनना नाना सरोवरे गेळ अने लांबी वावडीओथी शोभती वाडी पथरायेल छे. हे चतुर चन्द्र ! तापीना किनारा पर विविध वस्तुओथी भरेला समुद्रना संतान समा वहाणने जोतां तने विलम्ब थशे. विज्यवंत वावटाथी फरकता ने चालता नगर समा ए वहाणोने जोईने कोण आश्चर्यमुग्ध नथी थतां?" सुरतने परिचय उपाध्यायजी महाराज ए प्रमाणे पथ परिचय आपी चन्द्रने सुरत पहोंचाडे che. Page #33 -------------------------------------------------------------------------- ________________ 28 surata ane रांदेरमां उपाध्यायजीना घणा मासा थयेला एटले ते शहेरथी तेओ पूर्ण परिचित हता. "सूर्यपुर चैत्य-परिपाटी" लखी तेओश्रीए सुरतना जिनमन्दिरने सुन्दर ख्याल कराव्यो छे. ते समये सुरत सेनानी मूरत जेवुं हतुं. आज रडती सुरते पण ते पितानी भव्यता जाळवी रह्युं छे. चडती-पडतीना घणाए जुवाळ-एट सुरते अनुभव्या छे. आजे मुंबईनी जे स्थिति छे ते एक वखत सुरतनी हती. सत्तरमा सैकामां त्यां 258 मन्दिरे हतां. चार हजार जिनबिओ हता. चन्द्रने उपा. श्री विनयविजयजी महाराज ते सुरतने, गोपीपुराने, त्यांना श्रावकने परिचय आपी. पूज्या चार्य महाराजश्रीनुं भक्तिभीनुं वर्णन करे छे ने छेवटे वन्दनसर्जेश संभळावे छे. कृपाद्रष्टि राखवा माटे भलामण करवा सूचवे छे. त्यां काव्यनी पूर्णाहुती थाय छे. सुरतनुं वर्णन युद्ध माटे तीक्ष्ण शस्त्रोथी तैयार अनेक प्रकारना यंत्र ने आयुधो. युक्त, तेजस्वी काय, अगासीरूपी ऊंची डोकवाळ, महेलना छतथी छाजत, मेतीना छत्रथी दीपती सुरतने आ किल्लो क्षत्रियनरनायक समान शोभे छे. गोपी नामना सरोवरनुं महत्त्व अमे तने शुं कहीए ? मथन कराता क्षीरसागर जेवुं ए हीलळतुं दीपे छे. शुं हजु तेना पिटमां मेरु छे के मंथनना त्रासथी भागीने अहि आव्युं छे ? नहि. ते आटलुं बधुं उछळे छे केम ? सूर्यपुर हंमेशा विविधवणुं" विराजे छे. कोई स्थळे नागरवेलना पाने पथरायेल होवाथी लीलुं ते कोई स्थळे वेचवा माटे विखरेला फूलोथी उजवळ, कई स्थळे खूब पाकी गयेला शेरडीना सांठाओथी लालपीळुं छे. त्यां समुद्रना पेले पारथी आवता ने वहाणमांथी उतरता पदार्थोना ढगलाओने गणवा एकदम मटे गणितना पण समर्थ नथी. तेम सेनामणिना Page #34 -------------------------------------------------------------------------- ________________ समूहे अने लाल-लाल विद्गम परवाळाना पुजने मापवा पण कई शक्तिमान नथी. त्यांनी टंकशाळामां अविरत टेक-सिक्काओ पडे छे ने तेथी . ए मंत्र ध्वनि चालु ज रहे छे, जेने प्रतापे त्यां दुष्ट दर्गत्य खराब गरीबाइरूप भूत आवी शकतो नथी. क्षुद्र उपद्र शमाववा माटे टंकार ए पवित्र मंत्र छे. त्यां श्रावके तपागच्छाधिपतिसूरि महाराजना प्रोढ पुण्यप्रतापथी प्रसन्न चित्तवाळा, जगप्रसिह, दानेश्वरी, गणना वगरने अखूट सम्पत्तिवाळां, मेटी मटी शाखाप्रशाखा-पेढी दर पेढीनी परम्परावाळा छे. तने लागशे के आ शुं पहेला आराना कल्पवृक्षो अहि प्रकट थईने रह्या छे? श्रेष्ठ शिपीनी बनावेल विविध कळाथी कान हिंगळक वगेरे रंगोना सुवर्णथी भरेला चित्रोथी दीपता सजजनोना मनने आनन्ददायी जिनमन्दिरना समूह जोईने कण अन्तरमां आश्चर्य अनुभवता नथी? गेपीपुराना उपाश्रयनुं वर्णन अहिं गोपीपुरनी मध्यमां हिमालयनी स्पर्धा करते, संपूर्ण भाथी भरेले, अन्दर विराजता जेनदर्शनना गुमहाराजना प्रौढ तेजथी दीपते, वचमां विराजेला इन्द्रथी शोभता स्वर्गस श्रावकने उपाश्रय छे. त्यां स्फटिक जेवी उजजवळ तेनी भींते भींते अने तळिये तळीये तारा प्रतिबिए पडशे. तु ला रूपने धारण करीश. बराबर छे, जे एम न थाय ते तारा जेवाथी पण एक ज शरीरे ए सुरतना उपाश्रयनी शोभा जोई शकाय तेम नथी, स्थिरतापूर्वक तुं ते उपाश्रयना आंगणाने जोईश ते त्यां व्याख्यानश्रवण माटे हाथीनी अम्बाडी पर चडीने, रथमां बेसीने, अश्वारूढ थई जल्दी जल्दी-शीव्र आवता रसिक हृदयवाळा श्रावकेने जोईश. उपाश्रयना आंगणानी भूमि मदझरता गजना मदरसथी, जातिवंत अश्वोनी मुखरसथी (लाळथी भींजायेली तने माणसनी भीडथी भींसाईने श्रमित थयेल परसेवाथी रेबझेब बनेल लागशे. बारणामां झुलता तेरणने शीतल पवन तेने आश्वासन आपते हेय एवुं जणाशे. Page #35 -------------------------------------------------------------------------- ________________ 30. व्याख्यान मंडप ने सिंहासन ते उपाश्रयनी वचमां व्याख्यान मंडप छे. ते कान्तिथी ईन्द्रनी सुधर्मा सभा समे शेभे छे. त्यां मोतीना चंदरवा बांध्या छे. सुवर्ण माणिक्य भूषणनी पंक्ति रची छे, विविध चित्रोवाळा स्तंभ ऊभा कर्या छे. मध्यमां एक तरफ शक्रासन समुं अजोड सिंहासन छे. त्यां चडवाने मनेहर पगथियानी निसरणी छे. तेने अलंकारथी शोभावेल छे. तेनां सांधा व्यवस्थित जोडवामां आव्या छे. चार पादनी रचना रमणीय छे. कनक जेवी कान्त कान्तिथी ते दिपे छे. तेने सामेने भाग तेना जेवी ज प्रभावाळा पादपीठथी पग स्थापन करवाना आसनथी देदीप्यमान छे. ते पादपीठमां अनेक नरपतिना मुकुट नम्या छे तेथी तेनी कोमळ काति कोई अनेरी ज छे. सामे मेतीना साथीओ पूर्या छे. ते नक्षत्रपंक्ति जेवा जणाय छे. उपेन्द्रसमा उपाध्यायजी नजीकमां विराज्या छे. जेमां लागे छे के जाणे स्वर्ग ज अहिं आव्युं न होय ! पूज्यपाद-आचार्य महाराजनुं भकितभीनुं वर्णन त्यां सिंहासन उपर विराजेला, ऊंचा तपस्तेजथी पुष्ट, हदयमां शुकलध्यान-विचारणाथी उद्भवेला प्रकाशथी प्रकाशित निज चैतन्य वरूप, साक्षात जिनवरनी जेम जगत जीवोना जीवनैषधरूप, शान्त-अद्दभुत ने मधुर आकृतिथी भविक जीवने हर्ष अर्पता, गुमहाराज पासेथी भणेला आगमज्ञानना निधान, श्री गौतमगणधर भगवंतनी माफक अनेक लब्धिथी प्रधान,चितप्रकाशथी स्पष्ट जणातां जगतमां स्थिर अवधान, धर्मध्यान चित्तमां ध्याता,सिद्धिशयाना उपधानओशीका, मोटामोटा तप तपवाथी सहेजे शिवसाम्राज्यने खेंचता, स्वर्ग वगेरेना अनुपम सुखने तुच्छ तृणु जेवा मानता, आयम्बिल आदि लांबा लांबा तपथी थयेल कृशताथी शरीरनी बहार अने शुकलेश्याथी अत्तर उजवल कानितथी व्याप्त, विकसित कमळशा सुगन्धी श्वासवाळा, श्याम दाढीमूछना वाळना अंकुराना उद्यानने धारणुं करता, मुखकमळनी राजहंसली समी आवेत मुहपत्तिने राखता, हाथकमळमां निर्मळ पर Page #36 -------------------------------------------------------------------------- ________________ वाळानी माळाने गणता, ते गणाती माळा मनमां गुरुमहाराजना गुणनुरागथी जे रक्त न होय तेवी जणाय छे, स्नेहाळ कल्याण कमलाए मेकलेल विशाळ कमळ ज न होय एवा शोभिता मेटा धर्मध्वजने अंकमां राखता, मोटे भागे पद्मासने बेठेला, राजा महाराजारूप राजहसौथी सेवाता, स्वाध्यायथी कलित वदनवाळा, ब्रह्म समा रूपयुक्त, कान पासे सफेद केश ने पळियाने बहाने पिताना स्थानविनाशनी आकांक्षाथी दुःखी थयेली वृद्धावस्थावडे विनति करता के-हे स्वामिन ! आप सर्व जनोने अजर अमर पद प्राप्त करवा योग्य बनावता पृथ्वी para vicare che, have मारे कयां रहेवुं ? केटलाक उच्च भाग्यशाळीने नेहाळ दष्टिथी नीरखता, केटलाकने सहज हास्यथी शुभभाविवाळा बनावी खुश करता, पूर्वजन्मना उपार्जेला अखंड भाग्यथी सेभागी, केटलाकने माथे हाथ मूकी तेमने सिद्धि समृद्धि प्राप्त करावता, नमता प्राणिओने लांबे हाथ करी धर्मलाभ वचनथी जाणे धर्म अने लाभ पिताना हाथमां ज न होय तेम धर्मलाभ आपता, कल्याणना निधान, महिमाना महासागर, सदाचारना घर, शुद्ध क्रियाना भंडार, घणुं लेकाना उपकार माटे शरीरधारी जैन धर्म समा, विश्वविख्यात पुरुषरूपे अवतरेला, केवलज्ञानरूप अहंत शासननुं पुण्य ज जाणे प्रत्यक्ष न थयुं तेवा, मेक्षस्थानरूप वृक्षना मूळ, जंगम चालता कल्पवृक्ष, जाप अने मौन द्वारा मूकेला मनहर हुं हुं एवा नादमंत्रोथी नमन करता सजीतेना कष्टोने कापता, सारी रीते नाममात्र स्मरवाथी सर्वना पाप सत्तापने शान करता, लाख सूर्यना तेजनी स्पर्धा करता तेजने विश्वमां विरतारता, विख्यात यशवाळा धंच्यथी मेचने जीतता, मोटा गांभीर्यथी सागरने शरमावता, अजोड प्रभावाळा सौन्दर्यथी कामदेवने तिरस्कार करता, संयम वगेरे प्रसिद्ध गुणोथी विश्वने वश करता, मैन ध्यान वगेरे विमळ विधिविधानथी आचार्यमत्रनुं आराधन पूर्ण करेला, ब्रह्मचर्यना रागी, पदमां आवी रहेल देवोनी सेवाने ग्य, नमता प्राणिनी विविध इच्छाओ पूर्ण करवा कामकुंभ, शान्त, दत्त, Page #37 -------------------------------------------------------------------------- ________________ कमळ, मदरहित, निस्पृह, दंभ वगरना, विद्यावाळा-सेभागी शरीरवाळा-सुन्दर संयम श्रेष्ठ-पूज्य गुरुमहाराजनी आज्ञा-विनय करवामां कुशल एवा साधुओथी सेवाता, त्रायशि देवाथी परिवरेला, देवसभामां बेठेला इन्द्रनी समान श्रद्धाळु श्रावकेनी मोटी सभामां प्रौढ प्रतापथी विराजेला, आ युगमां सर्वने हितकर श्री तपागच्छाधिपति आचार्य महाराजने हे जलधिनन्दन चन्द्र ! तुं वन्दन करजे ने पुष्ट पुण्य प्रभावने प्राप्त करजे. तारा पूर्वना अतुल पु सफळ थशे तारो जन्म सुलब्ध बनशे, ने तारी आकाशमां गति सफळ थशे. पूज्यपाद दर्शनथी चन्द्रने लाभ- आज तारा सर्व अनर्थो गळी जशे पापपंक नाश पामशे, देशे क्षीण थशे, अशिव चाल्या जशे, दुष्ट दुःखे विलय पामशे, रोगने ज रेग थशे, मरण मटी जशे, विग विनाश पामशे, जे माटे सर्व व्याधिने शमन करवामां निपुण गुमहाराजना तुं दर्शन करीश. तेमना दर्शनथी पुष्ट थयेल पुण्यथी तारा कलंकनी काळी लेक वार्ता चाली जशे. कलंक रहित तने हे अमृतकिरण! सागणी प्रभावाळे तुरत ज जईश एम हुं मानुं छुं; कारण के आवा महान पुरुषना दर्शन सत्वर सर्व अभीष्टोने पूरे छे. श्री पूज्यपादना गुणगान ne munione स्वाध्याय त्यां मनेहर, वाचाळ वाजी-मुरज वगेरे वागता हशे, गायके गीत करता हशे, गुरुमहाराजना गुणसमूहने श्राविकाओ कमळ कंठे गाती हशे, पंडित मुनिओ स्वाध्याय करता हशे, तचर्चाना विचार चलावता हशे. आ सर्वथी त्यांनुं वातावरण शब्दमय बनशे त्यां सुधी स्थिरता धारण करी त्यां तुं रहेजे, विज्ञप्ति माटे एग्य अवसर जेवा सूचन जो के चामर जेवा शीतल करवाळा तारा ज गोत्रना चान्द्र कुलना Page #38 -------------------------------------------------------------------------- ________________ 33 उपाध्यायमहाराजे पूज्याप्तपुरुष सूरिमहाराज पासे रहे छे एटले तने मारी आ विनति संभळाववी दुष्कर नथी, छतां अवसर जोइने ज तुं ते कहेजे; कारण के नायको समये जेनारा उपर प्रसन्न थाय छे माटे त्यां रहीने एकातमां कई न होय त्यारे स्वच्छ शीतल किरण करथी गुरुमहाराजना चरणकमळने स्पर्श करी आ प्रमाणे विनवजे. विज्ञप्ति निवेदन- आपने नाने शिष्य विनयविजय द्वादशावतुं वजनथी अभिवन्दनिय आपने वन्दीने विज्ञप्ति जणावे छे-पूर्वे ईलादुर्गमां (ईडरगढमां) आपश्री पूज्यजीना चरणयुगलने में वांधा हता, ते उपकारनी जेम अर्धक्षण पण हुं भूलता नथी. मेटी कृपा करी आपे तातपादे कहेला वचने याद आवतां आखा शरीरमां रोमांच ऊभा करे छे. आ मारुं चित्त प्रणयरसथी खुश थाय छे, उल्लसेली ईन्द्रियोने विशेष उल्लसित करे छे, आपनी पासे वारंवार जाय छे, खूब उत्कंठा धरे छे, नयनने सजल बनावे छे, कंठमां गाग6 अवाजने सजे छे. एम अनेक प्रकारे चेष्टा करे छे. विश्वमां प्रसिद्ध छे के निद्रा ए दोष छे ने जागृति ए अप्रमादरूप गुण छे; पण अत्यारे मारा हृदयमां तेथी ऊंधुं लागे छे. स्वप्नमां आपनुं दर्शन आपती निद्रा गुण छे ने आपना दर्शनमां माटे अन्तराय करती जागृति देष छे. . जे प्रमाणे जागता जीभ आपनुं नाम जपे छे ते ज प्रमाणे निद्रामां पण लीन मन होवाथी जपे छे, एथी अत्यारे निपुण बुद्धिमाने पण न परखी शके एवो "हुं जाणुं छुं के ऊंधुं छुं" ए भेद लेके जाणी शकता नथी. शंकाना रोगथी-अवगुणेथी मलिन पूर्वपक्षने छेडी निश्चित करेला आपना आराधनने हे शुचिविभव! प्रभे ! हुं अनुसरुं छुं. परमगुरु आप स्नेहाळ प्रेमदष्टिथी साचवजो के जेथी खूब सफळ सकळ वांछित अर्थवाळो थौं." Page #39 -------------------------------------------------------------------------- ________________ 34 पोपाध्याय श्री विनयविजयजी गणी. - - कहे - समस्तसल्लक्षणविद्वरेण्या-स्तर्के गरिष्ठा निगमे वरिष्ठाः ॥ साहित्यशास्त्रे चतुराश्चतुर्पु, विद्यास्वभूवन् निपुणा नितान्त छे ? विद्याविलासेऽनलसाः क्रियासु, ख्याताःप्रभूतं विदुषां समाजे शशाजा वानरोशं, शोविजीनुं 1 - विधिरात्रिम् 2 / उपाध्यायाः श्रीम-द्विनयविजयाः ख्यातचरिता, विशिष्टाः शिष्टेषु प्रथमवयसि प्राप्तमुनिताः ॥ उपाध्याधिव्याधि-प्रशमनविधावेकललिता, नमस्कुर्मस्तेभ्यः समशमिवरेभ्यः प्रणमिताः ॥ 3 ॥ पूज्य महोपाध्याय श्री विनयविजयजी महाराजने सत्ता समय सत्तरमी शताब्दिने उत्तरार्ध अने अढारमीने पूर्वाध छे. श्रेष्ठि तेजपाल तेमना तात, अने सती राजश्री माता हता. महोपाध्याय श्री कीर्तिविजयजी महाराज तेमना गुरु हता. तेमना जीवननी हकीकतो व्यवस्थित गुथायेल मळती नथी, ते पण तेमना रचेला संस्कृत-प्राकृत-गुजराती ग्रन्थोनी प्रशस्तिओ उपरथी केटलुंक जाणवा मळे छे. . - जे समये तेमणे दीक्षा लीधी त्यारे तपागच्छमां भट्टारका चार्य पूज्य विजयदेवसूरिजी महाराजनुं शासन चालतुं हतुं. त्यारबाद अनुक्रमे पू. श्री विजयसिंहसूरिजी मने Page #40 -------------------------------------------------------------------------- ________________ 35 पू. श्री विज्यप्रभसूरि म. पाटे आव्या. ते त्रणे पूनी यथावस्थित आज्ञा तेमणे स्वीकारी हती. तपागच्छमां ते समये थोडा वर्षो पूर्वे ज छूटी पडेली एक शाखा के जे अणसूरगच्छ तरीके प्रसिद्ध थई हती, तेमां पण तेओ डे समय रह्या हता. ए रीते चार साम्राज्यना तेओ अनुभवी हता. लगभग अधी सदी सुधी तेमणे विविध ग्रन्थोनुं सर्जन करेल छे एटले तेमने जीवन समय आशरे पण सदी हेय एम मानी शकाय छे. तेमने विहार ने माटे भागे चातुर्मास गुजरातमां थयां हतां. मारवाड, माळवा वगेरेमां पण तेओ विचर्या हता. ते समयना महान तार्किक उपाध्यायजी श्री यशोविजयजी महाराज तेमना प्रत्ये सारुं बहुमान धरावता हता. बने परस्पर पूर्ण विश्वासपात्र हादिक मित्र हता. तेमणे अधूरा मूकेला श्री श्रीपाल रासने पूर्ण करी प्रशस्तिमां उपाध्यायजी महाराज जणावे छे के - सूरि हरिगुरुनी कीति, कीर्तिविज्य उवजझाया; शिष्य तास श्री विनयविजय वर, वाचक सुगुण सहायाजी. 7 विद्या विनय विवेक विचक्षण, लक्षण लक्षित देहाजी; भागी गीतारथ सारथ, संगत सखर सनेहा. 8 संवत् सत्तर अडत्रीश वरसे, रही रांदेर मासे; "संघतणुं आग्रहथी मांड्यो, रास अधिक उल्लासेजी. 9 सार्ध सप्त शत गाथा विरची, पहोता ते सुरलेकेजी; तेना गुण गावे छे गरी, मिलीमिली के शेकेज. 10 तास विश्वासभाजन तस पूरण, प्रेम पवित्र कहाया; श्री नविजय विबुध पय सेवक, सुजसविजय उवजझाया. 11 Page #41 -------------------------------------------------------------------------- ________________ 6 भाग थाकते पूरण कीधा, तास वचन सकतेजी; तेणे वळी समकितदष्टि जे नर, तेह तणे हित हेतेजी. 12 ( श्री धर्मपरीक्षा ग्रन्थनी टीकानी प्रशस्तिमां पण नीचे प्रमाणे उल्लेख छे. mhopaadhyaayshriivinyvijyaishcaarumtibhiH| प्रचक्रे साहाय्यं तदिह घटनासौष्ठवमभूत् ॥ प्रसपत्कस्तूरी-परिमलविशेषाद्भवति हि, प्रसिद्धः शृङ्गारत्रिभुवनजनानन्दजननः ॥ 1 ॥ आ बने उल्लेखेथी परस्पर प्रेमसभाव, ग्रन्थोमां मदद करवी वगेरे स्पष्ट समजाय छे. पूज्य विनयविजयजी महाराजनी हस्तलिखित प्रत लख वानी कळा पण सुन्दर हती. तेमणे 1690 मां पोताना गुरुमहाराजे रचेला विचाररत्नाकरनी एक प्रत लखी हती ने ते तेमना गुरुभाई कान्तिविजयजीए वडोदराना भंडारमां स्थापना करी हती. बीजी पण प्रते तेमणे लखी हशे ते कल्पी शकाय छे. तेमनी रचेली कृतिओनी टूंक नोंध. अंक. नाम. भाषा. रचनासमय. रचनास्थळ 1 आनन्द लेख संस्कृत 1694-धनतेरस बारेजा 2 श्री कल्पसूत्र , 1696 जे. शु. 2 सुबाधिका (गुरुपुष्प). सुबोधिका टीका आनन्द लेख लख्या पूर्वे तैयार थई हशे ! ने प्रशस्ति पाछळथी लखाणी हशे एम लागे छे, कारण के आनन लेखमां नीचे प्रमाणे स्पष्ट उल्लेख छे. 'क्षणैः क्षणाढयैश्च निधानसङ्ख्यै-रर्थापनं क्ल्प्सुबोधिकाया। विचित्रवादिनपवित्रनृत्यो-सवेन तत्पुस्तकपूजनश्च ॥ 145 ॥ ' Page #42 -------------------------------------------------------------------------- ________________ 37 3 श्री विजयदेवरि संस्कृत 1705 देवपत्तन - विज्ञप्ति प्राकृत धनतेरस (प्रभासपाटण) 4 लोकप्रकाश संस्कृत 1708 शु. 5 5 हैमलधुप्रक्रिया छे 1710 विजयादशमी राधनपुर 6 शान्त सुधारस , 1723 गांधार 7 जिन सहस्त्र नामस्तोत्र, 1931 8 हैमप्रकाश 1737 विजयादशमी रतलाम 8 नयकणिका दीव बंदर 10 ईन्द्रत जोधपुर 11 पाइशत ja5 12 अन्नमस्कार स्तोत्र 9. 13 श्री आदिजिन छे. - स्तवन 14 सूर्यपुर चेत्य- गुजराती 1689 सुरत - परिपाटी 15 श्री विजयदेवसूरि , 1705 प्रभासपाटण लेख धनतेरस 16 श्री नेमिनाथ 9, *1706 भमर गीता भादरे मास क 1705 मां प्रभासपाटणथी अणहिलपुरपाटण पू. विजयदेवयुरिजी महाराज उपर तेमणे प्राकृत संस्कृतमय एक विज्ञप्तिपत्र लखेल छे. संभव छे के आ गुजराती लेख तेना भावानुवाद जेवो ज होय. * आ संवत गोठववामां कविए चातुर्य कर्युं छे. जुओ तेनी छेल्ली गाथा- . भेद संयमतणा (17) चित्त आणे, मान संवततणुं एक जाणो वरस छत्रीस वर्ग मूल (6), भाद्धवे प्रभु यु सानुकूल. (20) Page #43 -------------------------------------------------------------------------- ________________ सुरत 3817 श्री धर्मनाथ जिन , 1716 स्तवन (लघूपमितिभवप्रपंच स्तवन) ' ' 18 पंचकारण (पंच छ 1723 समवाय) स्तवन (173र 5ण संभवे). 19 श्री नेमिनाथ बार ) 1728 मास स्तवन 20 पुण्यप्रकाश गुजराती 1729 (आराधनानुं स्तवन) * विजयदशमी 21 श्री ईरियावही , 1730 सजझाय 22 श्री भगवतीजी . ,, 1738 सूत्रनी सझाय कईमां 173ई पण छे) 23 श्री श्रीपाल रास , 1938 24 पट्टावलि सझाय , 25 उपधान स्तवन छे 26 चौद गुणस्थानक छे गर्भित श्री वीरजिन स्तवन 27 पडावश्यक स्तवन , ra8 श्री आदिजिन विनति , 29 पच्चकखाणनी छे सझाय 30 आयंबिल तपनी सक्झाय 31 विनयविलास 3र वीशी स्तवन , 33 विशी स्तवन 34 अध्यात्म गीता Page #44 -------------------------------------------------------------------------- ________________ ए शाश्वत निभाषा छे " 6 श्री सीमंधर जिनय् * चैत्यवंदन आ सिवाय बीजी पण अनुपलब्ध-नहिं मळती, अप्रकट, प्रसिद्धिमां नहि आवेली तेमनी अनेक कृतिओ हेवाने संभव छे. यशेदेहे जीवन्त उपाध्यायजी श्री विनयविजयजी महाराजने सविनय अनेकशः वन्दन हे! ) सं. 2003 मन एकादशी रामनगर मुनि धुरन्धरविजय न्ट 5. Page #45 -------------------------------------------------------------------------- ________________ विनंतिपत्र. स्वस्तिश्रीभवनं मनोज्ञवचनं, त्रैलोक्यलोकावनं, विद्यावल्लिवनं प्रहृष्टभुवनं, सौभाग्यशोभावनम् ॥ क्लप्सनोलवनं शिवाध्वजवनं, श्रेयोवनीजीवनं, सद्धमैकनिकेतनं सुवदनं, पाश्च स्तुवे पावनम् ॥ 1 ॥ स्वस्तिश्रीरमणस्तनोतु सततं, प्रीतेः सतां सन्तति, श्रीमत्पार्श्वजिनेश्वरः कमलिनी-नेतेव पङ्केरुहाम् । / भोक्तेवायतचक्षुषां मधुरगी-तेव वित्तार्थिनां, छायेवोत्तमभूरुहां पथि चरत् , ग्रीष्मार्कतप्ताङ्गिनाम् ॥ 2 ॥ स्वस्तिश्री आदिजिन प्रणम्य, स्वस्तिश्री शान्तिजिन प्रणम्य, स्वस्तिश्री नेमिनिन प्रणम्य, स्वस्तिश्री महावीरजिन प्रणम्य, सकल नगरशिरोमणि, नर समुद्र वापी कूप तडाग वाडी वन खंड आराम सरोवर सुशोभित श्री जिनप्रासाद सुन्दर शिखर कनक कलश धवज मनहर उपाश्रय साधर्मिक जन स्थान नित्येत्सवमंडित विविध वस्तुषाणुक संपूर्ण अनेक व्यापारी व्यवहार विराजमान राशी चतुष्पथ सुशोभित न्यायप्रवीण नरपति महाराजा श्री जसवंतसिंहजी प्रतिपालित शुभ सन्निवेश मरुधरासीमंतिनी तिलकायमान नगर उत्तम श्रीपूज्यचरणकमलन्यासपवित्रिते श्री वगडी महानगरे शुभस्थाने पूज्याराध्य उत्तमोत्तम परमपूज्य 1 पळे पवनं अजानि धुवनं (पाठान्तर) Page #46 -------------------------------------------------------------------------- ________________ अर्चनीयचरण चान्निपात्रचूडामणि, कुमतांब्रकारनामणि, कलिकालगीतमावतार, सरस्वतीकंठाभरण, अधजीवप्रतिबोधक, सकलशासपारगामी, वादिविजय, लक्ष्मीशरण, (चार गतिना दुःखना टालनहार, ) वादिमदगंजन, वादिमुखभजन, वादिकदलीवाणुं, वादितमभाण, वादिळूकभास्कर, वादि. समुद्र अगस्ति, वादिवृक्षौमूलनहस्ति, वदिसुरैद, वाढिगरुड गोविंद, वादिहरिणहरि, वादिजवरधवंतरि, वादियुथमल, वादिहुदयशल्य, वादिगेधमघर, मतिवादिमर, जीत्या अनेक वाद, सरस्वती लब्धप्रसाद, एकविध असंयमना टालनहार, किविधधर्मप्ररूपक, त्रिविण तत्त्वना जाणु, चार गतिना दुःखना दालनहार, पंचमहाव्रत पालणहार, छकायना पीहर, सात भय निवारक, अष्ट मदचूरक, नववाडि विशुद्ध ब्रह्मचर्यधारक, सविध साधुधर्म आराधक, अग्यार अंगना जाणे, बार उपांगना पाठक, तेर काठियाना जीपक, चौद विद्यानिधान, पनर भेद सिद्धना जाणु, सोल कला संपूर्ण ससिवदन, सत्तरभेद संयमना आराधक, अढार सहस सीलांग रथना धारक, ओगणीस काउसगना देष निवारक, वीसवीसी दयाना पालक, एकवीस श्रावकना गुणना प्ररूपक, बावीस परीसना जीपक, त्रेवीस सूयगडांग अध्ययनना जाणुं, चोवीस तीर्थंकरनी आज्ञाना आराधक, पचवीस किरिआना निवारक छव्वीस दसाकल्प व्यवहार उद्देसणुकालना जाणे, सत्तावीस साधु गुणे करी विराजमान, अठ्ठावीस लधि विराजमान, ओगणत्रीस पापकृत प्रसंग निवारक, त्रीस मोहन थानक निवारक, एकत्रीस सिद्धना गुणना देखाडणहार, बत्रीस लेग संग्रहधारकतेत्रीस आशातना गुरुनी तेहना निवारक, त्रीश तीर्थकरना अतिशयना Page #47 -------------------------------------------------------------------------- ________________ 42 उपदेशक, पांत्रीस वाणीगुणे करी सुशोभित, छत्रीस रिगुणे करी विराजमान, श्री कुंथुनाथना साडत्रीस गणधरना प्ररूपक, श्री पार्श्वनाथना अडत्रीस हजार साधवीना प्ररूपक, मनुष्य क्षेत्रमांहि ओगणचालीस कुलपर्वतना प्ररूपक, श्री मेरु पर्वतनी चूलिका चालीस जेयण उन्नत तेहना प्ररूपक, श्री नमिनाथनि एक्तालीस हजार साधवीने प्ररूपक, श्री महावीरई बईतालीस वरस साधुपणुं पाड्युं तेहना उपदेशक, त्रईतालीस कर्मविपाक अध्ययननां जाणे, धरणेन्द्रना चउआलीस लाख भवनना प्ररूपक, श्री धर्मनाथ पईतालीस धनुष उन्नत तेहना प्ररूपक, दष्टिवादना छठतालीस मात्रिका पद तेहना ज्ञापक, श्री अग्निभूति गणधरनि सडतालीस वरस गृहस्थपायना जाणु, अडतालीस हजार पाटणना स्वामी श्री चक्रवर्ति तेहनीं. पूज्यनीक, त्रईन्द्रिनुं उल्फहुं ओगणपचास दिवसनुं आउखुं तेहना प्ररूपक, श्री मुनिसुव्रतस्वामीनि पचास धनुषनुं शरीर मान तेहना प्ररूपक, प्रभनामि बलदेव तेहनुं एकावन लाख वरसनुं आउखुं तेहना जाण, मोहनी कर्मने बावन नाम तेहना जाण, समृद्धिम उर परिसर्पनुं pa3 हजार वरसनुं उखुं आउष तेहना जाण, श्री नेमिनाथना चउपून दिवस छद्मस्थपर्यायना जाण, श्री महावीरदेवई पंचावन अध्ययन कल्याणफल विपाकी आ छेली रात्रे प्ररूप्यां तेहना जाण, पहेली, बीजी, पांचमी, त्रणे पृथिवी मलिनि अठ्ठावन लाख नरकावासाना जाण, श्री मल्लिनाथनि ओगणसठिसई अवधिज्ञानीना जाण, एक अहेरात्रिनी साठि घडी तेहना जाणु, मेरुपर्वतनुं पहिल कांड एकसठि हजार जेयण उन्नत तेहना जाण, एक युगनि विषे बासठ पुनिम तेहना जाण, श्री ऋषभदेवप्रभुए Page #48 -------------------------------------------------------------------------- ________________ 43 त्रिसठ लाख पूर्व वरस राज्य पाल्युं तेहना ज्ञापक, अमरेजने चेसठ हजार सामानिक देवताना जाणे, जम्बुद्वीपने विषे पांसठ सूर्यमांडलीना जाणु, श्री श्रेयांसनाथने छासठि गणधरना जाण, एक युगने विषे सडसठ नक्षत्र मासना जाण, धातकीखंडने विषे अडसठ राजधानीना जाणु, मनुष्यक्षेत्रने विषे मेरु विना एगणेत्तर वर्षधर पर्वतना जाण, श्री पार्श्वनाथ सित्तरि वरस साधुपर्याय पाले तेहना जाण, वीर्यवाद पूर्वना एकत्तरि पाहुडाना जाणुं, बेहत्तरि कला पुरुषनी तेहना जाण, विजयबलदेवनुं त्रहरि लाष वरसनुं आउवुं तेहना जाण, अग्निभूति गणधरनुं चउत्तर वरसनुं आउषे तेना जाण, श्री शांतिनाथ पत्तरि हजार गृहस्थपणाई रह्या तेहना जाण, छत्तरि लाष विदुकुमारना भवनने जाणे, एक मुहूर्तना सत्तत्तर लवना जाण, अकंपित गणधर अट्टोत्तरि वरसनुं आउषे पाल्युं तेना जाण, जम्बुद्वीपना एक द्वारथी बीजा द्वारनुं ओगणसी हजार जेयणनुं आंतरुं तेहना जाण, अचल बलदेव असी धनुष उन्नत तेहना जाण, श्री कुंथुनाथनि एकासी सत मनपयज्ञानीना जाण, श्री महा वरदेव वासी अहोरात्र देवानंदा ब्राह्मणनि कुंबइ वस्या तेहना जाण, श्री शीतलनाथना त्रासी गणधरना जाण, श्री ऋषभदेवनुं चेरासी लाख पूर्वनुं आउषे तेहना जाणु, धातकीखंडना मेरुपर्वत पंचासी हजार जेयण उन्नत तेहना जाण, श्री सुविधिनाथसिं छासी गणधरना जाण, मेरुपर्वतथी शेतूप आवास पर्वत सत्यासी हजार जेयण आंतरुं होई तेहना जाण, एक चन्द्रमानि अदाणी ग्रहने परिवार तेहनां जाण, श्री कषभदेव त्रीजा आराना नव्यासी पषवाडा Page #49 -------------------------------------------------------------------------- ________________ 44 थाकतुं मुगति पधार्या तेहना जाण, श्री शीतलनाथ नेह धनुष उन्नत तेहना जाण, श्री कुंथुनाथनि एकाणुं अवधिज्ञानीना जाण, श्री गौतमस्वामिनुं बाणुं वरस आउषे तेहना जाणुं श्री चन्द्रप्रभस्वामिना व्याणुं गणधर तेहना जाण, श्री अजितनाथना चोराणुं शत अवधिज्ञानीना जाण, लवणसमुद्रना बेहु पासे पंचाणुं पंचाणुं हजार जेयण अतिक्रमिनि महापाताल कलश छे तेहना जाण, छ- केडी गामना स्वामी चक्रवर्ति तेहने पूज्यनीक, हरिषण चक्रवति सत्ताणुं सइ वरस गृहस्थावासे रही दीक्षा लीधी तेहना जाणे, नंदनवनथी पंडकवन अठाणुं हजार यणनुं आंतरुं तेहना जाण, मेरु पर्वत नवाणुं जोयण उन्नत तेहना जाण, जम्बुद्वीप से हजार जोयण आयाम विष्कस तेहना जाणु, एके रिआना कुलदीपक, कुलमंडन, कुलौद्योतकारक, जाईसंपने, कुलसंपन्न, बलसपने, रूपसं5ने, दंसणसंपन्न, चरितसंपने, लजजालाघवसंपने, आयंसि, तेयंसि, वचंसि, जसंसि, जियकेहे, जियमाणे, जियमाए, जियलेहे, जीदिए, जियपरीसहे, जिविआर समरण भयविपमुकके, समुद्रनिं परि गंभीर, मेरुनी परि धीर, भारंड पंखीनि परि अप्रमत्त, सूर्यनिं परि प्रतापर्वत, चन्द्रमानि परि सौम्य, सीहनिं परि सूरवीर, परदेशपंचायण, वाचाअविचल, गंगाजल परि निर्मल, महिमा समुद्र, महासभागी, महावईरागी, महागुणरागी, महात्यागी, महाज्ञानी, महाध्यानी, महादानी, महातपस्वी, महामनस्वी, महावचस्वी, धन्य ते देश, धन्य ते गाम, धन्य ते नगर, जिहां श्री पूज्यजी विहार करि, धन्य ते राजा, धन्य ते प्रजा, धन्य ते मार्डबिं कबि शेठ सेनापति ईश्य व्यवहारिआ, धन्य ते श्रावक, Page #50 -------------------------------------------------------------------------- ________________ 45 धन्य ति श्राविका, जे प्रातःकाले श्री पूज्यजीना चरणकमल वांदे, अनि श्री पूज्यजीनि अमृतमय देसना सांभले, श्री पूज्यजी नई मुहडै पिसह सामायिक व्रतपश्चकखाण करे, संसार समुद्र तरे, पुण्य लक्षमी वरे, पुण्यभंडार भरे, मनुष्यावतार सकल करे. श्री पूज्यजीना गुण अनंत में एके जीभे किम वर्णव्या जाई. दूहागयणंगण कागल करूं, लेखण करुं वनराय; सायर घोली मसि करुं, तुहु गुण लख्या न जाय. 1 अम हियडुं दाडिम कली, भरि तुह गुएण; अवगुण एक न संभोई, विसारा जे सेण रे किंहा केईल किंह अम्बवन, किंह मेरा किंह मेह विसारा नवि विसरे, गिआ तण सनेह. 3 समय समय नित सांभरे, मासमांहिं से वार ते सहगुरु किम वीसरे, जस गुणने नहिं पार, 4 देय नारी अति सामली, पाणिमांहिं वसंत, ते तुह दरिसण देखवा, अलजे अतिहि करेत. 5 मन परिजिम माह, तिम जे कर परंत; चरण ग्रही सरणे रही, अमृत वाणि सुर्णत. 6 चित्तं तुह पासस्थं, तुह गुणसुणणेण svnnsNtoso। जीहा नामग्गहणे, एकागी दिठी तडफडई ॥ 7 ॥ यथा स्मरति गोवच्छं, चक्रवाकी दिवाकरम् । सती स्मरति भर्तारं, तथाहं तव दर्शनम् । 8 ॥ Page #51 -------------------------------------------------------------------------- ________________ भरमांमि जे वसे, आगलि कम ठविञ्ज । / इलो अक्षर गोडी वार, शब्द 3र नितिन । R. (मने नी वचमां मने रहे छे तेनी आगळ काने मूकीए एटले मजा थाय अर्थात अमारा उपर कृपा राखजो) ईत्यादिक श्री पूज्यजीना गुण किम वर्णव्या जाइ, वतः- यदि त्रिलोकी गणनापरा स्यात्, तस्याः समाप्तिर्यदि नायुषः स्यात् ॥ पारे पराध गणितं यदि स्यात्, भवद्गुणानां गणना तदा स्यात् ॥ 10 ॥ ईत्यादि सर्व उपमा योग्य भट्टारक श्रीश्रीश्रीश्रीश्री विजय प्रभसूरीसर चरणकमलान श्री उणिनगरात सदा आदेशकारी चरणसेवक दासानुदास पावरज रेणु समान, सेवक सं. जयंतसिंह प्रमुख समस्त संघकेन त्रिकालवंदना अव धारवी. यत ईंह श्रीपूज्यजीनिं प्रसादेई करी धर्मकार्य सुखद प्रवर्तै छि. श्री पूज्यजीना सुख संयम निराबाधपणना लेख प्रसाद करी सेवकसिं संतोष उपजाव. तथा श्रीपूज्यजीनई आदेशई उपाध्याय श्री विनयविजयगण ईंहा मासुं पधार्या. श्री उपाध्यायजी घणुं बहुश्रुत घणुं संवेगी घणुं गुणवंत किआइपात्र जेहवा श्री पूज्यजीना गीतार्थ जोईई तेहवा छुइं. अने श्री उपाध्यायजीना संघाडापति पं. रद्धिविजय प्रमुख सर्व यति घणुं संवेगी किरिआपात्र भला साध छे. ते देवी संघने घणु शांति उपनी छे. संघ घणुं अनुमोदन करे छे. श्री उपाध्यायजी ईंहां पधारतां घणा पच्चकखाण संवर कीधा छे. अने घणा श्रावक नित्यप्रति देशना सांजलि छुइं. तथा पर्यसण पर्व महामहोत्सव पूर्वक निर्विधनपणे Page #52 -------------------------------------------------------------------------- ________________ थयां छे. आ समयमांहिं पणि माछि कसाब बेबी सोनार लुहार घांची मोची भाडभुंजा प्रमुख सर्व जीवनी अमारी पली छे. तथा नव वखाण पयूसणना महामहोत्सव महा आडंबरपूर्वकपणे सुख शाति थयां छे. पासखमण अठाई अठम छठ प्रमूख विशेष तप थयां छे. तथा सातमीवत्सल पारणां प्रभावना प्रमुख विशेष उत्सव थया छे. संवत्सरीदान पणि विशेषथी देवायुं छे. बीजा पणि उपधान मालिआर पणि व्रतउच्चार प्रमुख धर्मकार्य थयां तथा थाई छे. पाखी पाखी पिसहतिने ते बोल देवाई छे. तथा उपाध्याय श्री विनय विजयग, पं. अद्धिविजयग, पं. मतिविजयग, पं. मानविजय, पं. हर्षविजय, . भाणजी, मु. भाणुविजय, मु. केसरविजय, मु. पुण्यविजय, साध्वी सहजश्री प्रमुख समस्त संघाडानी वंदना अवधारवी. पंडित श्री हेमविजयग, पंडित श्री विमलविजय, पंडित श्री उदयविजय, 5. सत्यविजय, ग. प्रतापविजय प्रमुख सर्व श्रीपूज्यजीना परिवारनि संघनी वंदना अवधारवी. तथा श्री उपाध्यायजी वखाणमांहि श्रीपूज्यजीना . गुण घणुं वर्णई छे. तेणे करी अत्रना संघनिं श्रीपूज्यजीना चरणकमल भेटवानी घणी उत्कंठा उपनि छे. ते मार्टि श्रीपूज्यजीई ऊजेणिना संघ उपरिकृपा अवधारीनि श्रीमगरी पार्श्वनाथ जुहारवा सारु पधारवुं. माल देश पावन करे. जिम श्रीपूज्यजीने वांदराना मरथ सफळ थाई. श्रीपूज्यजी मेघनी परि उपगारी छे, ते माटे कृपा करीनि ईहा अवश्य पधारवुं जिम संघना मने रथ सफल थाई तिम अवधारवुं. सेवक सरिखा कार्य काम प्रसाद करवां, तीर्थयात्राई सेवकनी संभारवां- [ आ विनंति पत्र उजजैनीना श्री संघे भट्टारकाचार्य महाराजश्री पूज्य विज्यप्रभसूरिजी महाराज para lakhela che. Page #53 -------------------------------------------------------------------------- ________________ 48 महाराजश्री ते समये मारवाड देशमां आवेल वगडी गामे चातुर्मास विराजता हता. ते समये त्यां महाराजा जसवंतसिंहजीनुं राज्य चालतुं हतुं. ज्यारे आ कागळ लख्यो त्यारे उजजैनीमां महामहेपाध्याय श्री विनयविजयजी महाराज चातुर्मास हता. उपाध्यायजीने पूज्याचार्य महाराज प्रत्ये अथाग प्रेम हतो. वारंवार तेओश्री पूज्यश्रीना गुणगान करता हता. उजजैनीना संध पर तेओश्रीनी विद्वत्ता-सौम्यता-चारित्रशीलतानी सारी छाया पडी हती. ते आ कागळथी स्पष्ट समजाय छे. उपाध्यायजी महाराजनी साथेना साधुओ पण चारित्रपात्र अने योग्य हता ए पण आ पत्रमां छे पत्रनी शरूआतने श्री पूज्यना वर्णनने विस्तृत भाग अने आदिना बे लेके उपाध्यायजीरचित हेय एम समजाय छे. पत्रनी शरूआतमां बे श्लेके काव्य छटावाळा अनुप्रास अलंकारयुक्त विद्वत्तापूर्ण छे. पछीथी पूज्याचार्य महाराजश्रीनुं वर्णन छे. तेमां राज्य, राजा, देश ने नगरनुं वर्णन करी. त्यां विराजमान श्रीपूज्यजीना भक्तिपूर्ण विशेष छे. (आमांना केटलाएक विशेषणनी शैली उपाध्यायजीरचित कल्प-सुबोधकाना गणधरवामां मळे छे) पछीथी श्री पूज्यजीना विशेषरूपे ज एकथी से सुधीना शास्त्रीय बेले गुंच्या छे. ते बेलमां घणेए आगमिक विचार जणाव्या छे. त्यारबाद एजस्वी आगम शैलीना केटलाए विशेषणे गूंथीने नव दश दूहा ने लेके लख्या छे, तेमां भकित, प्रेम, दर्शनेच्छा, कृपाभावयाचना, पूज्यश्रीनी महत्ता वगेरे सुन्दर काव्य छटाथी दर्शाव्या छे. छेवटे वन्दनासश, चातुर्मासिक पर्युषण पर्वमां थयेल धर्मभावनाना समाचार, मुनिओना वजनसन्दश ने आ प्रदेशमां विहरवा, विनति करी पत्र पूर्ण karela che.] Page #54 -------------------------------------------------------------------------- _ Page #55 -------------------------------------------------------------------------- ________________ सत्यवादी शेठ मणिलाल हरिलाल शाह Page #56 -------------------------------------------------------------------------- ________________ सत्यवादी शेठ मणीलाल हरिलालने टूंक परिचय अमदावादनी गुसा पारेखनी पिळमां वसता, दशाश्रीमाळी ज्ञातिना, सत्यवादी तरीके प्रसिद्ध थयेला कुटुंबमां संवत 1928नी आसो शुदि पना दिवसे श्रीहरिलालभाईने त्यां श्रीमती बाई वाजीबहेननी कुक्षिथी श्रीमणिभाईनो जन्म थये हता. श्रीहरिभाईने शिवाभाई अने तेथी नाना मणिभाई ema be putro हता. हरिभाई पोते सबजाज हता, एटले पुत्रने बाल्यकाळ संस्कारपूर्ति माटे सारे ज हेय. मणिभाईना संस्कार सेनामां सुंगधसमां हता युवावस्थामां आवता तेओ विनयादि गुणोथी सुशोभित बनी विद्याग्रहण करवामां कुशळ थया, अने उच्च अभ्यासमां डओण्कटरी लाईनमां एल. एम. एन्ड एस सुधी अभ्यास कर्यो. आ शिक्षण तेमणे मुंबईमां शेठ मनसुख भाई भगुभाईनी मुंबईनी पेढीमां रही मेळव्युं हतुं व्यवहारिक शिक्षण साथे तत्त्वबोधक धार्मिक-शिक्षण पण लीधुं हतुं अने छ कर्मग्रन्थ जेवा द्रव्यानुयेगना महान ग्रंथने अभ्यास कर्यो हते. अध्यात्मप्रिय ते तेओ स्वभावथी ज हता, जेथी अध्यात्मकल्पद्रुम, उपमिति भवप्रपंच कथा तथा शांतसुधारस भावना आदि आध्यात्मिक ग्रंथाए तेमना जीवनने उन्नत अने नैतिक बनाव्युं हतुं. आवा उच्च ग्रंथनुं परिशीलन करवाथी अनुमोदनीय अडग श्रद्धा अने तपश्चर्या आ बे फळे मणिभाईने प्राप्त Page #57 -------------------------------------------------------------------------- ________________ थयां हतां. तेमणे चालीस वर्षनी युवावस्थामां उपधान जेवी कठिन तपश्चर्या करी माळा पहेरी हती. अठ्ठाईनी तपश्चर्या ते तेमनी धर्मश्रद्धा अने अडगतानी कसोटीरूप हती. पांचखाण कर्या बाद टुटीक थयुं हतुं, छतां पण कसोटीमांथी पार ऊतर्या हता. तेमणे पांचम, अगियारस अने विस्था नकनी ओळी तथा विधिसहित नवपदजीनी ओळी पण करी हती. तेओ धर्मश्रद्धानी अडगताना कारणे प्रतिवर्ष शत्रुंजय यात्रा माटे जता हता. अने श्रीसमेतशिखरजी जेवा दूर रहेला तीर्थनी पण चार वखत यात्रा करी हती. नजीकमां रहेलां गिरनारजी, शंखेश्वरजी, आबूज, पानसर, जोयणुं अने मातर जेवां तीर्थोनी यात्रा ते तेओ वारंवार करता ज हता. ' आवश्यक क्रियामां प्रतिक्रमणने शोख युवावस्थामांथी ज लाग्युं हतुं. अने कटरना जे प्रवृत्तिमय ध हेवा छतां तेओ प्रतिक्रमण हमेशां करता हता. अमदावादमां आव्या बाढ पंदर वर्ष सुधी तबियत सारी रही त्यां सुधी प्रतिक्रमण करता हता, हमेशां उकाळेलुं पाणी वापरता हता, प्रतिदिन जिनपूजा करता हता, पूजा भणाववाने तेमने शेख अमदावादना तेमना मित्रोमां प्रसिद्धि पाम्या हते. मणीभाई विद्याथी अवस्थामां-फक्त सोळ वर्षनी उम्मरना-हता त्यारे तेमना पिताश्री गुजरी गया हता, छतां सतत परिश्रम करी तेओ आगळ वध्या हवा. तेओने चार संतान हतां. be dIkarA ane be दीकरीओ, जेमां मेटा Page #58 -------------------------------------------------------------------------- ________________ पुत्र जसवंतलाल अने नाना रसिकलाल तथा मोटा दीकरी शान्ताबेन अने एथी नाना प्रभावती बेन हतां. जसवंतलालना प्राथमिक शिक्षणने पाये शेठ मनसुख भाई भगुभाई स्थापित शाळामां रचाये हते. अंग्रेजीमां मेट्रिकना धेरणमांनी एक टर्म प्रेप्रायटरी हाईस्कूलमां भरी एटलामां असहकारनी चळवळ उपडतां स्वमानी अने देशभिमानी भाइ जसवंतलाले स्कूल छोडी दीधो अने व्यवसायमां पड्या. भाई जसवंतलाले पण पिताना उचसंस्कारने मेळववा व्यवहारिक शिक्षण साथे धार्मिक अभ्यास पण कर्यो हते. बेन शान्ताने नानी उमरथी ज व्यवहारिक अने धार्मिक शिक्षण मळ्युं हतुं. अने बेन प्रभावतीने छ धारण गूजरातीने अभ्यास कराव्युं हतुं. परंतु नाना भाई रसिकलालनी बिमारीने कारणे वारंवार घरना कामकाजमां रहेवुं पडतुं अने निशाळमां हाजरी आपी शकाती नहती जेथी जोईए तेटले विकास करी शक्यां नहोतां अने शाळा छोडी देवी पडी हती. ' मणीभाईना नाना पुत्र भाई रसिकलाल ए त्रीजा संतान हता. तेमना बन्ने पगनी पानीओनां हाडकां सडतां हतां, जना उपचार माटे अमदावाद, नडिआद, आणंद वगेरे स्थानना रोगना निष्णात तमाम डेकटरोने बतावतां दरेकने अभिप्राय कांडाथी पग कापी नाखवानुं हतुं. परंतु अनुभवी श्री मणीभाईए आत्मविश्वास अने अडग श्रद्धा राखी तेम न कर्युं अने रसिकलालने कलकत्ते लई गया. ज्यां एक अमेरीकन डोकटरना हाथे होमीयोपेथीक दवा करी अने भाई Page #59 -------------------------------------------------------------------------- ________________ रसिकलालनी बिमारीने सुगम मार्ग शोधी साजा करी अमदावाद आव्या. आ पछी श्रीमणिभाई बिमार पडया अने ते बिमारी जीवनने अंत लेनारी नीवडी. चार महिना सुधी बिमारी जोगवतां भेगवतां धार्मिक उच्च संस्कारने कारणे हमेशां पुण्यप्रकाशनुं स्तवन, पारसीनुं पच्चकखाण, स्तवन, स्तुतिद्वारा जिनेश्वर भगवाननी भक्ति तथा मांदगीना बिछाने पड्या पड्या पण सांवत्सरिक प्रतिक्रमणनी पवित्र क्रिया द्वारा जगतना समस्त जीवोनी साथे क्षमायाचना करी अने जीवनना अंत सुधी परमपवित्र नवकारमंत्रनुं स्मरण करतां करतां सुवासमय बगीचाना फळ समा यशस्वी अने उद्यमशील जसुभाई जेवा संतानने मूकी तेओए सं. 1985ना भादरवा वदि 1 ना रोज देह छोड्यो. पिता प्रत्येनी परमभक्ति अने तेओ तरफथी मळेला उच्च संसकारद्वारा ज्ञानपिपासानी वृत्ति निमित्ते भाई जसवंतलाले आ पुस्तकना प्रकाशनमां संपूर्ण सहाय करी छे, ते बदल तेओने धन्यवाद घटे छे. ' -प्रकाशक Page #60 -------------------------------------------------------------------------- ________________ OM अर्ह नमः ॥ . श्रीगौतमस्वामिने न्म्ः॥ सर्वतत्रस्वतन्त्रसद्गुरुश्रीविजयनेमिसूरीश्वरेभ्यो न्म्ः॥ चातुवैद्यविशारद-महामहोपाध्याय-श्रीविनयविजयगणिवर विरचितम् इन्दु दूत m। (खण्डकाव्यम् ) [प्रकाशाख्यया व्याख्यया समुङ्कितम् ] चिज्योत्स्नायर्या वचनकिरणैर्विश्वविश्वे प्रसारो, दुर्वादीरं-मदघनघटा-भिर्न रुद्धः कदापि । / राजाभ्ययं समरसभृतं सत्कलं निष्कलङ्क, तं श्रीवीरं स्फटिकविमलं पूर्णचन्द्र प्रणौमि ॥ 1 ॥ जाड्यादिदोषान्मतिविप्रयुक्ताः, श्रीइन्दुदृतेन प्रतापिता ये ॥ सद्वृत्तिसख्या कृतसम्प्रयोगाः, प्रकाशपूर्णेऽत्र चिरं र्म्न्ताम्॥2॥ इन्दुदूताभिधं खण्ड-काव्यं प्रकाशसंयुतम् । / उपदीक्रियते सम्यक्, सजनानां मुदे हितम् ॥ 3 ॥ Page #61 -------------------------------------------------------------------------- ________________ म्वस्तिश्रीप्रभूतपरमपुरुषपरमात्मप्रासादपरिमण्डिते श्रीसूर्यपुर( सूरत )नगरे कृतज्येष्ठस्थितीनाचार्यपादान् निजानुपमानुभाववशीकृतविश्वजनान् विश्वजनीनान् श्रीविजयप्रभसूरीश्वरमहाराजान् प्रति श्रीमन्मरुधरदेशे मणिवन्मनोरमे सम्पत्समञ्चिते श्रीयोधपुरनगरे विहितचातुर्मासवासः साहित्य-व्याकरणागमादिसमम्तशास्त्रविद्वरेण्यः श्रीविनयविजयनामा महामहोपाध्यायः सांवत्सरिकक्ष्मापणसन्देशं प्रेषयितुमभीप्सुर्भाद्रपदराकारजन्यामुदितमिन्दु दूतीकृत्य स्ववाचिकं व्याचक्षाणः. प्रथमं विघ्नविघातनिघ्नं नमस्कारात्मकं मङ्गलमभिधेयादिकं च निबध्नाति । स्वस्तीति स्वस्तिश्रीणां भवनमवनी-कान्तपतिप्रणम्यं, प्रौढप्रीत्या परमपुरुष पार्श्वनाथं प्रणम्य । श्रीपूज्यानां गुरुगुणवता-मिन्दुदूतं प्रभूतोदन्तं लेख लिखति विनयो लेखलेखानतानाम् ॥ 1 ॥ अन्वयः-स्वस्तिश्रीणां भवनम् अवनीकान्तपतिप्रणम्यं, परमपुरुषं पार्श्वनाथं प्रौढप्रीत्या प्रणम्य, विनयः लेखलेखानतानां गुरुगुणवतां श्रीपूज्यानां प्रभूतोदन्तम् इन्दुदूतं लेखं लिखति ॥ प्रकाशः-स्वस्तिश्रीणां भवनम्-स्वस्ति-मङ्गलं तच्चासौ श्री:रमा तासां भवनम्-आस्थानम् , कल्याणकमलामन्दिरम् , श्रेयःसम्पदामास्पदमिति यावत् । यद्वा स्वस्तीति पृथक् प्रारम्भ भूयोमङ्गलाय, ततः श्रीणां भवनम्-बाह्याभ्यन्तरसमृद्धीनामुत्पत्तिस्थानमित्यर्थः । 'आमो नाम् वा' / 1 / 4 / 31 / इति वैकल्पिक-नामादेशे Page #62 -------------------------------------------------------------------------- ________________ श्रीणामिति । भवन्त्यस्मिन्निति विग्रहे भूधातोराधारे 'करणाधारे' / 5 / 3 / 129 / इत्यनेन 'अनटि' भवनम् । अवनीकान्तपतिप्रणम्यम्-अवनेः-पृथिव्याः कान्तः-स्वामी तस्य पतिः-श्रेणिः तया प्रणम्यः-वन्दनीयः तम् , राजराजीनमस्करणीयम् , अवति-रक्षति प्रजाः, अव्यते भूपैरिति वा अवनिः 'सदिवृत्य-' (उणादि-680) इत्यनिः 'इतोऽक्त्यर्थात्' / 2 / 4 / 32 / इति ड्याम् अव्नी। प्रणम्यते य इति विग्रहे प्र+नम् धातोः कर्मणि -- शकितकि-पवर्गात् ' / 5 / 1 / 29 / इति यप्रत्यये ' अदुरुप्स्र्गा-'।2।3।77। इति णत्वे प्रणम्यः । परमपुरुषम्-परमात्मानम् , परं-परत्वं मातीति परावा उत्कृष्टा मा-लक्ष्मीर्यस्येति परमः । पार्श्वनाथम्-तदाख्यं त्रयोविंशं तीर्थपतिम् । प्रौढप्रीत्या-समधिकम्नेहेन, उल्लसद्भक्तिभरनिर्भरहृदयेनेति याव्त्। प्रणम्य-अभिवन्ध, विनय:-महामहोपाध्यायश्रीविनयविजयगणिनामा वाचकप्रबरः, लेखलेखानतानाम्-लेख:लेखनीयः लेखो-निवन्धो येषां ते विबुधास्ते आनता येषु-तेषाम् , कोविदप्रणतानाम् , पण्डितपरिपूजितानामिति यावत् , लिख्यते यत् इति कर्मणि घञि प्रथमलेखपदेन लेखनीयस्य, लिख्यते यत्रेत्याधारे पनि सति द्वितीयलेखपदेन निबन्धस्यावबोधः, उभयत्र 'भावाकत्रोंः' / 5 / 3 / 18 / इतिघञ् एवञ्च पण्डितानामेव लेखस्य लेखनीयतया लेखलेखपदेन यौगिकेन पण्डितरूपोऽर्थः स्पष्टतयोपलभ्यते । यद्वा लेखानां-देवानां लेखा-राजिः सा नता येषु तेषाम् , लिख्यन्ते चित्रादौ ध्यानार्थमिति लेखाः, हस्तादौ प्रशम्ता लेखाः सन्त्येषामिति वा अभ्रादित्वाद् अः, इति व्युत्पत्त्या लेखपदेन देवस्य Page #63 -------------------------------------------------------------------------- ________________ बोधनम् तथा च हैमः 'देवाः सुप्र्व्सुर्निर्ज्र्देव्त्र्भू-भिर्मुखानिमिस्स्दइव्त्नाकिलेखाः॥' 'राजिलेखा ततिर्विथी, मालाल्यावलिपतयः' इति हैमः । एवञ्च देवतालिनमस्कृतानाम् , गुरुगुणवताम्-गुरवो महान्तश्च ते गुणाः सद्गुणास्ते सन्ति येषु तेषाम् , महासद्गुणशालिनाम् , अथवा गुरोराचार्यस्य गुणाः षट्त्रिंशत्सङ्ख्याका विशिष्टा गुणाः 'पश्चिन्दियसंवरणो, तह य नवविहवंभचेरगुत्तिधरो । चउविहकसायमुक्को, इअ अट्ठारस गुणेहि संजुत्तो । 1 / पंचमहत्वयजुत्तो, प्ण्च्विहायार्पाल्न्न्स्म्त्थो। पंचसमिओ तिगुत्तो, छत्तीसगुणो गुरू मज्झ ॥ 2 ॥ " इतिसूत्रप्रतिपादिताः सन्ति येषु तेषाम् , सूरेइषट्त्रिं शद्गुणभाजाम् श्रीपूज्यानाम्-आचार्यप्रवराणाम् । प्रभूतोदन्तम्प्रचुरवृत्तम् , "वार्ताप्रवृत्तिवृत्तान्त उदन्त" इति हैमः । इन्दुदूतमिन्दुश्चन्द्रः दूतः सन्देशवाहको यस्य तम् , तदभिधमितियावत् । लेख्म्-sndeshm। लिखति-निबध्नाति । मन्दाक्रान्तावृत्तमाकाव्यम् , तथा च तल्लक्षणम्-'मन्दाक्रान्ता जलधिषडगइम्भी तनौ ताद्गुरू चेत्' इति । यत्र वर्णानामनेकवारमावृत्तिस्तत्र वृत्त्यनुप्रासः इति प्रकृते वृत्त्यनुप्रासालङ्कृतिः ॥ 1 ॥ (2) अथ सूक्तषट्केन श्रीयोधपुरनगरं वर्णयति, तत्रादौ श्रीजिनमन्दिरवर्णनम् । यत्रेति यत्र व्योम-व्यतिगशिखरे-ध्वहतां मन्दिरेषु, मूर्तीजैनी-नयनसुभगा-श्चन्द्रशालानिविष्टाः । / Page #64 -------------------------------------------------------------------------- ________________ दर्श दर्श विनयविनतो'-धो विमानावतारक्लेशं नासा-दयति निकरो हृद्य्विद्याध्रान्नाम्॥2॥ (अन्वयः) यत्र व्योमव्यतिगशिखरेषु अर्हता मन्दिरेषु चन्द्रशालानिविष्टाः नयनसुभगाः जैनीः मूर्तीः दर्श दर्श विनयविनतः हृद्यविद्याधराणां निकरः अधो विमानावतारक्लेशं नासादयति ॥ 2 ॥ (प्रकाशः) यत्र-यस्मिन् , नगरे इतिशेषः, व्योमव्यतिगशिखरेषु-व्योम्नि व्योम वा व्यतिगच्छतीति व्योमव्यतिगं तादृशं शिखरं येषां तेषु, गगनचुम्बिशृङ्गेषु, अर्हता मन्दिरेषु-श्रीजिनेश्वरप्रासादेषु, चन्द्रशालानिविष्टाः-चैत्योपरितनभागस्थिताः 'चन्द्रशाला शिरोगृहम् ' इति हैमः । नयनसुभगाः-नेत्राह्लादसपादिकाः,जैनीः मूर्तीः-अर्हत्प्रभोः प्रतिमाः, जिनस्येयमिति विग्रहे 'तम्येदम्' / 6 / 3 / 160 / इत्यणि 'अन्न्जेयेक्न्न्'-2।4।20। इति ज्याम् , जैनी ताः, दर्श दर्श-दृष्ट्वा दृष्ट्वा दृश्धातोः 'रुणं चाभीश्ण्ये' / 5 / 4 / 48 / इति रुणमि 'भृशाभीक्ष्ण्या '--7 / 4 / 73 / इति द्वित्वे दर्श दर्शम् , ननु mUrtIa~nIrityatraM दर्श दर्शमिति कृद्योगे 'कर्मणि कृतः कर्तरि च' / 2 / 2 / 83 / इति षष्ठी कुतो नेति चेत् , न, दर्शमिति ख्णप्रत्ययान्तस्य 'क्त्वातुममम्' / 1 / 1 / 34 / इत्यनेनाव्ययत्वात् 'तृन्नुद्न्ताव्य्य्-'।2।2।90। इति सूत्रेण षष्ठ्या बाधे द्वितीयायाः सौलभ्यात् । विनयविनतः-शास्त्रजनितसंस्कारविशेषो विनयस्तेन विनतः विनम्रः हृद्यविद्याधराणां निकरः-हृद्याश्च ते विद्याधरास्तेषां निकरः-समूहः-मनोज्ञप्रज्ञप्तिरोहिणीप्रमुख विद्याशालिनां नरविशेषाणामोघः 'सङ्घाते प्रकरौघवारनिकरव्यूहाः समूहश्चयः' इति Page #65 -------------------------------------------------------------------------- ________________ :6: हैमः । अधः-नीचैः भूमावितियावत् , विमानावतारक्लेश-विमानस्य अवतरणम्-अवतारः तेन जनितः क्लेशस्तम् , स्वयाननयनजन्यदुःखम् , नासादयति-नाधिगच्छति । यतश्च मूर्तयः चन्द्रशालानिविष्टाः सन्तीति उपरिष्टादेव विमानात् तासां दर्शनं भवति तेषामिति नीचैरागमनप्रयासायासो न विधीयतेतरां तैरितिभावः । अनुप्रासः । (3) तत्र पुरपरिसरवर्तिपञ्चकूटपर्वतोपरिभागनिवसदराजलोकमुत्प्रे. क्षते । यत्रेति यत्रोत्सर्प-च्छिक(ख)रकिरणैः शोभयन्नभ्रदेश, साक्षाल्लक्ष्मी-वसतिरनिशं राजते राजलोकः । / मेर्वारूढ-त्रिदशनगर-स्पर्धयेवाधिरूढं, शैलाग्रण्यं कनकनिकष-स्निग्धभं पञ्चकूटम् । / 3 / / (अन्वयः) यत्र उत्सर्पच्छिखरकिरणैः अभ्रदेशं शोभयन् साक्षालक्ष्मीवसतिः राजलोकः मेर्वारूढत्रिदशनगरस्पर्धया इव कनकनिकषस्निग्धभं पञ्चकूटं शैलानण्यम् अधिरूढम् अनिशं राज्ते। (प्रकाशः) यत्र-यस्मिन् पुरे उत्सर्पच्छिखरकिरणेः-शिखरः-मुकुटस्थितरत्नविशेषस्तस्य किरणाः-उत्सर्पन्तश्च ते शिखरकिरणाः तैः, उद्गच्छदनविशेषरश्मिभिः 'शिखरः-रत्नभेदे च ' इति शब्दस्तोममहानिधिः । अभ्रदेश-गगनप्रदेशम् । शोभयन् 1 मुद्रितपुस्तके शिकरकिरणैरित्युपलभ्यते परं* शिकरशब्दस्यानुपलम्भेनार्थविशेषाभावेन च स पाठः परित्यक्तः । Page #66 -------------------------------------------------------------------------- ________________ : 7. विभूषयन् , साक्षालक्ष्मीवसतिः-प्रत्यक्षश्रीनिवासस्थानम् , लक्ष्यते इति लक्ष्मीः ' लक्षेर्मोऽन्तश्च ' (uNA0715) इति IH । राजलोकः-नृपजनः, मेर्वारूढत्रिदशनगरस्पर्धया-त्रिदशानां नगरं त्रिदशनगरं मेरुम् आरूढं मेर्वारूढं-तच्चादः तस्य स्पर्धा-तया कनकाचलवर्तिसुरपुरपराभवेच्छया, तिस्रो दशाः जन्मसत्ताविनाशाख्या न तु वृद्धिपरिणामक्षया मानामिव दशा येषां ते, अथवा व्यधिकाः त्रिरावृत्ताश्च दश परिमाणमेषां ते एकस्यैव त्रिशब्दस्य तन्त्रतयोच्चारणादुभयार्थपरत्वम् , ' प्रमाणीसङ्ख्याड्डः' / 7 / 3 / 128/ इति डः, शाकपार्थिवादित्वादधिकावृत्तयोर्लोपः, त्रयस्त्रिंशद्देवता यथा अर्का द्वादश रुद्रा एकादृश वसवोऽष्टौ विश्वे देवौ द्वाविति, इदं च श्रुत्यनुसारेण, यद्वा त्रिंशद्वर्षा मनुष्ययुवानस्त्रिदशाः त इव त्रिदशाः इति अयमाशयः, वर्षशतायुष्काणां नृणां दशा दश भवन्ति ताश्चेमाः 'बाला, किड्डा, मन्दा, बला, य पन्ना, य हायणी, प्व्ण्चा। पभारा, मुम्मुही, सायणी, य दसमा य कालदसा । / तत्र तृतीया दशा भोगोपभोगार्हा, यदुक्तम् , 'तैयं च दसं पत्तो, पश्चकामगुणे नरो । समथ्थो भुंजिउं लोए, जै से अस्थि घरे धुवा । / " एवञ्च देवानां सर्वदा उक्ततृतीयदशानुभावकत्वात् tridshtvmiti.| इव-किम् , कनकनिकपस्निग्धभं-कनकस्य निकषः तस्य स्निग्धस्तदिवं भा यस्य तम् , स्वर्णपरीक्षकपाषाणमसृणप्रभम् , कमनीयकाञ्चनकषकान्तकान्तिकलितमितियावत् । पञ्चकूट-पञ्च Page #67 -------------------------------------------------------------------------- ________________ कूटाः शिखराणि यस्य स तम् . तदाख्यगिरिविशेषम् , शैलाग्रण्यंपर्वतप्रधानम् , अधिरूढं-प्राप्तं यथा स्यात्तथा, राजते इत्यस्य विशेषणम् , अनिशं-सततम् , राजते-शोभते, उत्प्रेक्षा ॥ 3 ॥ (4) पर्वतीयप्रदेशत्वेन तद्देशस्योच्चावचत्वात्तत्र गृहाणां व्यवस्थाराहित्यमास्ते तदुत्प्रेक्षते । यत्रेति-- यत्रेभ्यानां भवनततयः काश्चिदद्रेस्तटाग्रं, प्राप्ताः काश्चित् पुनरनुपदं सन्ति तासामधस्तात् । काश्चिद्भूमा-वपि भृशवल-त्केतवः कान्तिप्ता, निर्जेतुं द्या-मिव रुचिमदात् प्रस्थिता निर्व्यवस्थम् ॥ 4 ॥ (अन्वयः ) यत्र इभ्यानां काश्चित् भवनततयः अद्रेः तटाग्रं प्राप्ताः पुनः काश्चित् अनुपदं तासाम् अधस्तात् सन्ति काश्चित् भूमौ अपि (वर्तन्ते ) (एताः) भृशवलत्केतवः कान्तिदृप्ताः रुचिमदात् द्यां निर्जेतुम् इव निर्व्यवस्थं प्रस्थिताः ॥ 4 ॥ / (प्रकाशः) यत्र-यस्मिन् पत्तने, इभ्यानां-धनिनाम् , इभं हस्तिनम् अर्हन्तीति इभ्याः 'दण्डादेर्यः' / 6 / 4 / 178 / इति 'यः' श्रेष्ठिनामितियावत् । काश्चित्-कियत्यः भवनततयः-वेश्ममालाः, अद्रेः-शिखरिणः अद्यते वज्रेण इत्यद्रिः 'तकिवङ्कि-' (उणा-692) इति रिः, 'शैलोऽद्रिः शिखरी' इति हइम्ः। तटाग्रंशिखरम् , उपरिभागमिति यावत् प्राप्ताः-स्थिताः, पुन:-काश्चित् , अनुपदं-क्रमशः पदस्य पश्चादिति विग्रहे ऽविभक्ति-समीप-' Page #68 -------------------------------------------------------------------------- ________________ / 3 / 1 / 39 / इति समासे अनुपदम् , तासाम्-शिखरवर्तिभवनततीनाम् , अधस्तात्-अधोभागे-नीचैः, अधरे देशे इत्यधस्तात् -- पूर्वाव्राध्रेभ्यो-'।7।2।115। इत्यस्ताति अधादेशे च सिद्धम्, सन्तिआसते, काश्चित भृमौ-पृथिवीप्रदेशे अपि वर्तन्ते इति शेषः, एताः भृशवलत्केतवः-भृशं वलत् केतुर्यासां ताः अतिशयचञ्चत्पताकाः, चाय्यते लक्ष्यतेऽनेनेति केतुः 'चायः के च' (uNA0 778) इति तुः चायश्च के आदेशः 'वैजयन्ती पुनः केतुः पताका केतनं ध्वजः' इति हैमः । कान्तिप्ताः-द्युतिगर्विताः, रुचिमदात्सौन्दर्याभिमानात् यां-स्वर्गम् , धुक् अभिगमे द्यौति अभिगच्छति अमुं सुरजन इति 'घुगमिभ्यां डोः' (uNA0 867) इति डोप्रत्यये घोशब्दः ओकारान्तः तस्माद्वितीयैकवचने ऽआ अम्-शसोऽता' / 1 / 4 / 75 / इत्यात्वे द्यामिति । 'स्वर्गस्त्रिविष्टपं द्योदिवौ' इति हैमः । निर्जेतु-पराभवितुम् , इव-शके इवेति उत्प्रेक्षासूचकम् , यदुक्तं 'मन्ये शङ्के ध्रुवं प्रायो, नूनमित्येवमादयः । उत्प्रेक्षाव्यञ्जकाः शब्दाः, इव शब्दोऽपि तादृशः । / ' इति । निर्व्यवस्थम्-व्यवस्थारहितं यथा स्यात्तथा व्यवस्थायाः निष्क्रान्तमिति निर्व्यवस्थम् , 'प्रात्यवपरिनिरादयो-' / 3 / 1 / 47) इति समासः इतस्तत इति यावत् प्रस्थिताः-कृतप्रयाणाः सन्तीति शेषः ॥ 4 ॥ (5) तत्रत्यमुपवनं वर्णयति । यत्रेतियत्र क्रीडो-पवनपदवी क्रीडतां नागराणां । विष्वक्तौर्य-त्रिकपरिचय-प्रीतिमाविष्करोति । Page #69 -------------------------------------------------------------------------- ________________ : 10 : नृत्यत्केकि-प्रकरसुभगा मजुगुञ्जद्विरेफा । वातोद्भूत-द्रुमदलतति-ध्वानवादिब्रहृद्या । / 5 ॥ (अन्वयः) यत्र नृत्यत्केकिप्रकरसुभगा मञ्जुगुञ्जविरेफा वातोद्धृतमदलततिध्वानवादित्रहृया क्रीडोपवनपदवी क्रीडतां नागराणां विष्वक् तौर्यत्रिकपरिचयप्रीतिम् आविष्करोति ॥ 5 ॥ (प्रकाशः ) यत्र-यस्मिन् नगरे नृत्यत्केकिप्रकरसुभगा-' नृत्यन्तश्च ते केकिनस्तेषां प्रकरस्तेन सुभगा, नृत्यं कुर्वन्मयूरसमूहसुन्दरा, मयूराणां लास्येन मनोरमेति यावत् , मञ्जुगुञ्जद्विरेफामञ्जु यथा स्यात्तथा गुञ्जन्तो द्विरेफा यत्र सा, मधुराव्यक्तध्वनि विदधन्मधुकरकलिता, द्वौ रेफौ यस्य नाम्नि स द्विरेफः-भ्रमरः द्विरेफशब्दस्य भ्रमरपदार्थे लक्षितलक्षणा-स्ववाच्यरेफद्वयघटितपदवाच्यत्वसम्बन्धरूपावसेया । वातो तद्रुमदलततिध्वानवादित्र. हृद्या-वातेन उद्धतानि द्रुमाणां दलानि तेषां ततिस्तस्या ध्वानः स एव वादित्रं तेन हृद्या-पवनप्रकम्पितपादपपत्रपुञ्जनिस्वानवाद्यमनोज्ञा, वदति आहन्यमानं वादित्रम् 'भूगृवदिचरिभ्यो णित्' (उणा-460) इति 'इत्रः' 'वाद्यं वादिनमातोद्यम्' इति हैमः । क्रीडोपवनपदवी-समीपे वनम् उपवनं क्रीडायै उपवनं तस्य पदवी, विनोदवाटिकावर्त्म, 'पदव्येकपदी पद्या, पद्धतिवर्त्मवर्तनी' इति हैमः । क्रीडताम्-रममाणानाम् नागराणाम्-पौरजनानाम् , विष्वक्-परितः विश्वमञ्चतीति विष्वक् यथा 'विष्वग् व्याप्य स्थितो महीम् ', 'परितः सर्वतो विष्वक्' इति हैमः, तौर्यत्रिकपरिचयनीतिम्-तुर्यस्येदं त्रिप्रमाणं तौर्यत्रिकं तस्य परिचयोऽनुभवस्तस्य Page #70 -------------------------------------------------------------------------- ________________ : 11 : प्रीतिस्ताम् , सङ्गीतसाक्षात्कारस्नेहम् , 'गीतनृत्यवाद्यत्रयं नाट्यं तौर्यत्रिकं च तत्' इति हइम्ः। 'वनेऽपि तौर्यत्रिकम्' इति नैषधे, आविकरोति-प्रकटयति, निर्दबहिराविष्-' / 2 / 3 / 9 / इति षत्वे आविकरोति । अयं हि अभिप्रायः, तत्र क्रीडाकानने सर्वदा सर्वतो नैसर्गिक सङ्गीतं प्रचलति तथाहि-'नृत्यं गीतं च वाद्यं च, त्रयं सङ्गीतमुच्यते' इत्यभियुक्तोक्तेः सङ्गीते नृत्यगीतवाद्यापेक्षा भवति इति प्रकृतेऽपि तत्रितयमस्त्येव यथा मयूराणां नृत्यम् , मधुकराणां मनोरमो ध्वनिः-गुञ्जारवो-गीतम् , समीरणसञ्चालितपादपपर्णप्रकराणां शब्दो वाद्यमिति । अत्र विशेषमालोचयामः-'क्रियान्वयेन शान्ताकाङ्क्षस्य विशेप्यवाचकपदस्य विशेषणान्तरेणान्वयार्थ पुनरनुसन्धान' समाप्तपुनरात्तत्वदोषः, प्रकृते स हि काव्यदोषः, तथाहि 'क्रीडोपवनपदवी... प्रीतिमाविष्करोति' इत्यत्र आविष्करोति क्रियान्वयेन शान्ताकाङ्कस्य विशेष्यवाचक-क्रीडोपवनपदवीपदस्य नृत्यत्केकिप्रकरसुभगेत्यादिविशेषणत्रयान्तरेणान्वयार्थ पुनः सा क्रीडोपवनपदवी कीदृशीत्यनुसन्धानादिति चेत्-उच्यते आकाङ्क्षा द्विविधा भवति उत्थाप्याकाङ्क्षा उत्थिताकाङ्क्षा च तत्रोत्थाप्याकाङ्क्षया विशेषणान्तरान्वयस्थल एव स दोषो न तूस्थिताकाङ्या विशेषणान्तरान्वयस्थले, प्रकृते च उपवने तौर्यत्रिकं किम् ? इति उत्थिताकाङ्यैब नृत्यत्केकीत्यादि विशेषणान्तरम्योपादानेन तद्दोषस्यानवकाशात् । समाप्तपुनरात्तत्वस्यानुगमस्तु-वाक्यविशिष्टत्वम्-वैशिष्वं च स्वतादात्म्य-स्वविशिष्टविशेषणवाचकपदघटितत्वोभयसम्बन्धेन, तत्रापि वैशिष्ट्यं स्वघटकविशेष्य Page #71 -------------------------------------------------------------------------- ________________ : 12 : वाचकपदावधिकपूर्वत्वाभाववत्त्व-स्वघटकपदजनिताकाङ्क्षाशामकार्थाबोधकत्वोभयसम्बन्धेन, तथाहि 'नाशयन्तो घनध्वान्तं, तापयन्तो वियोगिनः । पतन्ति शशिनः पादा, भासयन्तः क्षमातलम् ॥ इत्यत्र श्लोकात्मकं वाक्यं स्वपदार्थः तत्र स्वतादात्म्यं वर्तते अथ च स्वविशिष्टं विशेषणं भासयन्त इति तत्र विशेषणे स्वघटकविशेप्यवाचकपादा इति पदावधिकपूर्वत्वाभाववत्त्वस्य स्वघटकनाशयन्त इति पदजनित कथं नाशयन्त इत्याकाङ्क्षाशामकार्थाबोधकत्वस्य च सत्त्वेन तादृशोभयसम्बन्धेन वाक्यविशिष्टविशेषणवाचकभासयन्त इति पदघटितत्वं वर्तते इति । (6-7) शिखरिशिखरस्थोपलरचितं हस्तिनमुत्प्रेक्षते श्लोकद्वयेन 'श्याममिति' 'sthAsnuriti'ca श्यामं यस्मि-न्नुपलरचितं दन्तिनं मत्तरूपं । पुंरूपाभ्या-मुपरि कलितं वीक्ष्य shngke'drishngge|| उत्तीर्यंत-त्पुरमनुपमं स्वर्गलोकादिहेन्द्रोऽद्राक्षील्लोकै-रिति विरचितं चिह्नमेतचकास्ति ॥ 6 ॥ स्थास्नुःशुण्डा-युधमिव मदात् कुण्डलीकृत्य दन्तौ कृत्वोत्ताना-वुपलरचितो यत्र हस्त्यद्रिशृङ्गे । स्वर्ग जेतुं नभसि रभसा-दारुरुक्षोरमुष्य । शृङ्गस्येव स्फुटयति महा-धीरनासीरभावम् ॥ 7 ॥ . (अन्वयः) यस्मिन् अद्रिशृङ्गे उपलरचितं मत्त रूपं श्यामम् Page #72 -------------------------------------------------------------------------- ________________ : 13 : उपरि पुंरूपाभ्यां कलितं दन्तिनं वीक्ष्य शङ्के (यत्) इन्द्रः स्वर्गलोकात् इह उत्तीर्य अनुपमम् एतत्पुरम् अद्राक्षीत् इति लौकैः विरचितम् एतत् चिह्नं चकास्ति । 6 / यत्र अद्रिशृङ्गे स्थास्नुः उपलरचितः हस्ती मदात् शुण्डायुधं कुण्डलीकृत्येव दन्तौ उत्तानौ कृत्वेव जेतुं स्वर्ग रभसाद् नभसि आरुरुक्षोः अमुष्य शृङ्गस्य महाधीरनासीरभावं स्फुटयतीव । 7 / (प्रकाशः) यस्मिन्-नगरे, अद्रिशृङ्गे-गिरिशिखरे, उपलरचितम्-पाषाणनिर्मितम् , मत्तरूपम्-अतिशयेन मत्तं-मदोन्मत्तमितियावत् , 'त्यादेश्वपशस्तरूपप्' / 7 / 3 / 10 / इति 'रूपप्' श्यामम्श्यामलम् , उपरि-हस्तिनः पृष्ठप्रदेशे, पुंरूपाभ्याम्-पुरुषाकाराभ्याम् , कलितम्-युक्तम् , दन्तिनम्-करिणम् , वीक्ष्य-विलोक्य, शङ्के-उत्प्रेक्षे, (यत्) इन्द्रः-देवराजा, स्वर्गलोकात्-अमरनिवासस्थानात् इह-अस्मिन् प्रदेशे, उत्तीर्य-अवतीर्य अनुपमम्-न विद्यते उपमा यस्य तत्-अनुपमम्-असदृशम् , एतत्पुरम्पुरो दृश्यमानं नगरम् , अद्राक्षीत्-अवालुलोचत्, इति-इतिहेतोः, लोकैः-जनैः, विरचितम्-सम्पादितम् , एतत्-समीपतरवर्ति, चिह्नम्-म्मारकाकृतिविशेषः, चकास्ति-राजतेतराम् ॥ 6 ॥ अथवा यत्र-यस्मिन् पुरे, अद्रिशृङ्गे-पर्वतोपरितनप्रदेशे, स्थास्नुः-स्थैयशील:-स्थिर इति यावत् तिष्ठत्येवं शीलमिति स्थास्नुः 'स्थाग्लाम्ला-' / 5 / 2 / 31 / इति 'स्नुः' उपलरचितः-शिलासम्पादितः 'ग्रावा शिलोपलः' इति हैमः । हस्ती-दन्ती, मदात्-गर्वात् , शुण्डायुधम्शुण्डा एव आयुधम्-शुण्डायुधम् निजहस्तरूपास्त्रम् , 'हस्तिनासा करः शुण्डा' इति हैमः । कुण्डलीकृत्येव-अकुण्डलं कुण्डलं कृत्वेति Page #73 -------------------------------------------------------------------------- ________________ कुण्डलीकृत्य 'कृभ्वस्तिभ्याम्-' / 7 / 2 / 126 / इति 'च्चिः' 'ईश्वा. व्व्र्न्न्स्या-'।4।3।111। इति अस्य 'ई:' 'ऊर्याद्यनुकरण-' / 3 / 1 / 2 / इति गतिसंज्ञा, 'गतिः' / 1 / 1 / 36 / इति अव्ययसंज्ञा, 'अनञः क्त्वो यप्' / 3 / 2 / 154 / इति 'यप्' इति सिद्धम् , कुण्डलसदृशमिव विधाय, दन्तौ-विषाणौ '(अस्य) दन्तौ विषाणौ' इति हइम्ः। उत्तानौ-उन्नती, कृत्वा-प्रकल्प्य, स्वर्गम्-दिवम् , जेतुम्-जयाय, रभसाद्-सहसा, नभसि-गगने, आरुरुक्षोः आरोदुमिच्छोः, अमुष्य शृङ्गस्य-एतच्छिखरस्य, महाधीरनासीरभावम्-mahA~zcAsau धीरः स चासौ नासीरः तस्य भावस्तम्-श्रेष्ठतराग्रसरत्वम्-'नासीरोऽग्रसरे श्रेष्ठे' इति कोषः,स्फुटयतीव-प्रकटयतीव । (8) एवं श्लोकषट्रेनोपवर्णितश्रीयोधपुरनगरे श्रीविनयविजयाभिधोपाध्यायप्रवरेणाचार्यवर्याज्ञया चातुर्मासी व्यधायि तत् तत्र चन्द्रदर्शनच्च वर्णयति । तस्मिन्निति तस्मिन् योधा-भिधपुरवरे श्रीमदाचार्यपादादेशान् मासा~-श्चतुर उषितो यो विनीतो vineyH॥ साधुः सैष प्रहरविगमे भाद्रराकारजन्याः, प्राचीशैलो-परि परिगतं शीतरमि ददर्श ॥ 8 ॥ (अन्वयः ) तस्मिन् योधाभिधपुरवरे यः विनीतः विनेयः श्रीमदाचार्यपादादेशात् चतुरः मासान् उषितः स एष साधुः भाद्रराकारजन्याः प्रहरविगमे प्राचीशैलोपरि परिगतं शीतरश्मि ददर्श ॥ 8 ॥ Page #74 -------------------------------------------------------------------------- ________________ ( प्रकाशः) तस्मिन्-यत्तदोर्नित्यसम्बन्धात् यच्छवेन पूर्ववर्णिते, योधाभिधपुरवरे-योधपुरनगरे, यः विनीतः-नम्रः विनेयः-शिष्यः 'शिष्यो विनेयोऽन्तेवासी' इति हैमः । श्रीमदाचार्यपादादेशात्-भट्टारकाचार्यश्रीपूज्यश्रीविजयप्रभसूरीश्वरमहाराजनिदेशात् , 'पादा भट्टारको देवः, प्रयोज्यः पूज्यनामतः' इति हैमः । चतुरो मासान्-मासचतुष्टयम् , उषितः-न्यवसत् , वस् 'श्लिषशीङ्स्थासवस-' / 5 / 1 / 9 / इति कर्तरि क्तः 'यजादिवचेः किति' / 4 / 1 / 79 / इति वृत् 'क्षुधवसस्तेषाम्' / 4 / 4 / 43 / इति इट् उषितः । सैष साधुः-स एष मुनिः 'तदः से खरे पादार्था' / 1 / 3 / 45 / इति पादपूरणे गम्ये सेलुकि सैषः । भाद्रराकारजन्याः-नभस्यपूर्णिमाविभावर्याः, भद्रया युक्ता पौर्णमासी भाद्री साऽस्त्यस्य भाद्रः, 'सा राका पूर्णे निशाकरे' इति हैमः । प्रहरविगमे-गते यामे, एतेन सम्पादितावश्यकविधेः सन्देशप्रेषयितुः सन्देशकथने नैश्चिन्त्यं पर्वतपरिकलितप्रदेशत्वेऽपि दूतस्येन्दोः दर्शने श्रमाभावश्च सोसूच्यते । प्राचीशैलोपरि-उदयाचलस्योपरिष्टात्-- प्राच्यां स्थितः शैलः प्राचीशैलस्तस्योपरि प्रथममस्यामञ्चत्यादित्य इति प्राची क्विपि 'अञ्चः' / 2 / 4 / 3 / इति GIH, ऊर्श्वे देशे उपरि 'ऊर्ध्वाद् रिरिष्टातावुपश्चास्य' / 7 / 2 / 114 / इति साधुः 'उपरिष्टादुपयूर्वे' इति हैमः । ननु प्राचीशैलोपरीत्यत्र 'तृप्तार्थपूरणाव्यया-' 3 / 1185 / इति षष्ठीसमासप्रतिषेधेन कुतः समासः ?, न चातृशादिप्रत्ययसाहचर्येण कृदव्ययस्यैव ग्रहणात् समासः सम्पत्स्यत इति वाच्यम् , राज्ञः साक्षादित्युदाहृतत्वेन कृदकृत्साधारणस्यैवाव्य Page #75 -------------------------------------------------------------------------- ________________ : 16 : यस्य सूत्रकृतोऽभिप्रेतत्वादितिचेन्न अपवादभूतेन 'सर्वपश्चादादयः' / 3 / 1180 / इत्यनेन समासस्य सम्भवातू, परिगतम्- सर्वतोभावेन वर्तमानम् , शीतरश्मिम्-चन्द्रमसम् , ददर्श-अद्राक्षीत् ॥ 8 ॥ .. (9). - कविकृत इन्दु खागतव्याहारोपक्रमः । दृष्ट्वेति दृष्ट्वा चैनं स परमगुरु-ध्यानसन्धानलीनस्वान्तः कान्तं तमिति रजनेः स्वागतं व्याजहार ॥ सद्यः साक्षाद् गुरुपदयुगं नन्तुमुत्कण्ठितोऽपि, . द्रागेतेन स्थितिपरवशो वन्दनां प्रापयिष्यन् ॥ 9 ॥ ( अन्वयः ) रजनेः कान्तं तम् एनं दृष्ट्वा परमगुरुध्यानसन्धानलीनस्वान्तः सः (सजातः) इति सद्यः गरुपदयुगं साक्षाद नन्तुम् उत्कण्ठितोऽपि स्थितिपरवशः एतेन द्राक् वन्दनां प्रापयिष्यन् (इन्दोः) स्वागतं व्याजहार ॥ 9 ॥ (प्रकाशः) रजनेः कान्तम्-निशानाथम् , तमेनम्-प्राचीपर्वतोपरि परिगतमिन्दुम् , दृष्ट्वा-विलोक्य, परमगुरुध्यानसन्धानलीनस्वान्तः-परमश्चासौ गुरुस्तस्य ध्यानं तस्य सन्धानं तत्र लीनं खान्तं यस्य सः, श्रीमदाचार्यवर्यविजयप्रभसूरीश्वरचरणचिन्तनानुसन्धानसंसक्तचेताः, सः-वाचकवरश्रीविनयविजयगणी, सञ्जातः इति शेषः, इति-अस्मात् कारणात् , सद्यः-तत्क्षणमेव, समानेऽहनि सद्यः, 'सद्योऽद्यपरेद्यवि-' 7 / 2 / 97 / इति साधुः, 'सहसैकपदे सद्योऽकस्मात् सपदि तत्क्षणे' इति हैमः । गुरुपदयुगम्-श्रीमदाचार्यचरणकमलयमलम् , साक्षात्-प्रत्यक्षतः, नन्तुम्-नमस्कर्तुम् , Page #76 -------------------------------------------------------------------------- ________________ : 17 : उत्कण्ठितोऽपि-उत्कण्ठा संजाताऽस्य उत्कण्ठितः 'तदस्य संजातं तारकादिभ्य इतः' 711138 / इति इतः, समुत्सुकोऽपि, स्थितिपरवशः-स्थित्यधीनः, एतेन-चन्द्रमसा सह, द्राक्-झटिति द्रवति द्राक् 'द्रागादयः ' ( uNA0 870) इति निपात्यते यथा 'द्राग् विद्रुतं कातरैः' 'द्राक् सागरं झटित्याशु' इति हइम्ः। वन्दनाम्प्रणामम्-वन्दनवाचिकमितियावत् , प्रापयिष्यन्-प्र+आप+णिच् +i 'शत्रानशावेष्यति तु सस्यौ' / 5 / 2 / 20 / इति स्य+शतृप्रत्यये प्रापयिष्यन्-सङ्गमयिष्यन् , इन्दोः--स्वागतम्-शुभागमनम्,( Wel-Come ) 'qhAgataM. स्वानधीकारान् ' इति कुमारः । व्याजहार-व्याचष्ट, कृतवानितियावत् । अयं हि भावः-तत्र चन्द्रदर्शनानन्तरं श्रीविनयविजयोपाध्यायस्य श्रीमदाचार्यपादानां स्मरणं सञ्जातमिति तदानीमेव श्रीमद्गुरुपादारविन्दद्वन्द्वमभिवादितुमभिलाषः समजनि परमाचातुर्मासी ततोऽन्यत्र गन्तुमशक्ततयाऽचिरगामिनमिन्दं दूतीकृत्य नैजिकं वाचिकमभिवन्दनं प्रेषयितुमीहमान- . स्तदीयं सुखागमनमकार्षीत् । जनप्रसिद्धिरपि-येन सह कार्य स्यात् पूर्वं तस्य सत्कारोऽवश्यं कर्तव्यो येन स प्रसन्नः सन् शीघ्र कार्यं कुर्यादिति ॥ 9 ॥ (10) तदेव स्वागतं व्याहरति-दिष्ट्येतिदिष्ट्या दृष्टः सुहृदुडुपते!'स्माभिरद्यातिथिस्त्वं, पीयूषौघै-भृशमुपचरन् प्राणिनामीक्षणानि ॥ Page #77 -------------------------------------------------------------------------- ________________ . : 18 : पुण्यैः प्राच्यैः फलितमतुलै-रस्मदीयैरुपेयानापुण्यानां नयनविषयं यत्प्रियः स्मर्यमाणः ॥ 10 ॥ ( अन्वयः) सुहृत् ! उडुपते ! भृशं पीयूषौधैः प्राणिनाम् ईक्षणानि उपचरन् अतिथिः त्वम् अद्य अस्माभिः दिल्या दृष्टः अस्मदीयैः प्राच्यैः अतुलैः पुण्यैः फलितम् यत् स्मर्यमाणः प्रियः अपुण्यानां नयनविषयं न उपेयात् ॥ 10 ॥ / (प्रकाशः) सुहृत् !-मित्र ! शोभनं हृदयमस्य सुहृत् 'सुहृदुहृद्-' 7 / 3 / 157 / इति हृदादेशः । उडुपते !-इयर्ति खमिति -- उड् च भे' (uNA0 738) इति उः अर्तेरुडादेशश्च उडु-ग्रहस्तस्य पतिः-नाथः तत्सम्बुद्धौ उडुपते ! भमुडु ग्रहः' इति हैमः, ग्रहशेतियावत् । भृशम्-नितान्तम् , पीयूषौघैः-अमृतसमूहै: सुधास्यन्दैरितियावत् , प्राणिनाम्-चैतन्यभाजाम् , ईक्षणानिनयनानि 'ईक्षणं नेत्रं नयनम् ' इति हैमः । उपचरन्-सिञ्चयन् , अतिथि:-अभ्यागतः अतति सततं गच्छतीत्यतिथिः 'प्राघुर्णोऽभ्यागतोऽतिथिः' इति हैमः, अत्रत्यविशेषविचारोऽस्मदुपज्ञमयूरदूतपञ्जिकायामालोचनीयः । त्वम्-श्रीमान् , अद्य-अस्मिन् अहनि -- सद्योऽद्यपरेद्यव्यति' / 7 / 2 / 97 / इति साधुः, अस्माभिः-एतजनैः, दिष्ट्या-भाग्येन, दिशति दिष्ट्या ' वृमिथिदिशिभ्यः । (uNA0 601) इति कित् ट्यादिः आप्रत्ययः यथा 'दिष्टया पुत्रो जातः' / दृष्टः-प्रत्यक्षमुपगतः, इति अस्मदीयः-मामकीनैः, प्राच्यैः-पूर्वकालीनैः, अतुलै:-अपूर्वैः, पुण्यैः-सुकृतैः, पुणति पुण्यम् -- ऋशिजनि-' ( uNA0 361) इति किद् 'यः' 'धर्मः Page #78 -------------------------------------------------------------------------- ________________ : 19 : पुण्यं वृषः श्रेयः सुकृते ' इति हैमः । फलितम्-उदयावलिकायामागतम् , यत्-यस्माद्धेतोः,स्मर्यमाणः-स्मरणं क्रियमाणः, प्रिय:स्नेही, अपुण्यानाम्-न विद्यते पुण्यं येषां ते तेषाम्-अधन्यानाम् , नयनविषयम्-लोचनगोचरम्, न-नैव, उपेयात्-प्राप्नुयात् । अर्थान्तरन्यासः ॥ 10 ॥ . (11) साम्प्रतं सपरिवारस्येन्दोः कुशलानुयोगः-'देहे गेह' इति । देहे गेहे कुशलमतुलं वर्तते कचिदिन्दो !, नीरोगाशी सुभग ! गृहिणी रोहिणी तेऽस्त्यभीष्टा । अन्याःसर्वा अपि सकुशला दक्षजाः सन्ति पत्न्यः, पञ्चार्चिः शं कलयति हृदा-नन्दनो नन्दनस्ते ॥ 11 ॥ . ( अन्वयः) इन्दो ! कच्चित् ते देहे गेहे अतुलं कुशलं वर्तते ? सुभग ! (ते) अभीष्टा गृहिणी रोहिणी नीरोगाझी अस्ति ? अन्याः सर्वा अपि दक्षजाः पत्न्यः सकुशलाः सन्ति ! ते हृदानन्दनः पञ्चार्चिः नन्दनः शं कलयति ? / (प्रकाशः ) इन्दो !-हे चन्द्र ! कच्चित्-किम् ? -- कच्चिदिष्टपरिप्रश्ने' इति हैमः, / ते-तव, देहे-शरीरे, गेहे-सदने, अतुलम्-निरुपमम् , कुशलम्-क्षेमम् , वर्तते-अस्ति ?, सुभग!हे सौभाग्यशालिन् ! सुधांशो ! ते अभीष्टा-प्राणप्रिया, गृहिणीसधर्मिणी, रोहिणी-रोहन्ति कार्याण्यस्यां रोहिणी 'द्रुहृवृहि-' (uNA0 194 ) इत्यादिना बहुवचनाद् ' इणे ' ' रेवतरोहिणाद्धे' / 2 / 4 / 26 / इति -- GIH '-ब्राह्मीनक्षत्रम् , नीरोगाङ्गी Page #79 -------------------------------------------------------------------------- ________________ : 20 : रोगरहिता, अस्ति-आस्ते ? अन्याः-इतराः, सर्वा अपिसकला अपि, दक्षजाः-दक्षसुताः दाक्षायण्यः, पत्न्यः-दाराः 'दाक्षायण्यः सर्वाः शशिप्रियाः' इति हैमः 'सर्वा अश्विन्यादयः सप्तविंशतिरपि शशिप्रियाश्चन्द्रदाराः इति तद्विवृतौ, सकुशलाःकुशलकलिताः, सन्ति ? अत्र हि रोहिण्यादिभिः सह चन्द्रस्य परमार्थतः स्वामिसेवकभावेऽपि पतिपत्नीभावः प्रदर्शितः स कविसमयमनुरुध्यावसेयः । ते हृदानन्दनः-हृदयाहादकः, पश्चार्थि:पञ्चार्चिषोऽस्य पाञ्चर्चिः-रोहिणीसुतः, बुध इतियावत् नन्दन:तनयः, शम्-सुखम् , कलयति-अनुभवति ? 'छेकोव्यञ्जनसङ्घस्य सकृत्साम्यमनेकधेति लक्षणलक्षितच्छेकानुप्रासः ॥ 11 ॥ (12) , साधोः कस्यचनासंयमिनः कुशलविषयकः प्रश्नो ह्याचारविरुद्ध इतिच्छलेन तादृशप्रश्नस्य विरुद्धत्वमपाकरोति-यद्वाऽयमिति यद्वाऽयं ते स्फुटमनुचितो वार्तवार्तानुयोगस्त्वय्यायत्तां जगति सकले जानतो मे सुखाप्तिम् ॥ मन्तव्योऽयं तदपि सरसः स्नेहसाराञ्चितत्वात्, स्वादीयः स्यात् कदशनमपि स्नेहधारोपसिक्तम् । 12 / (अन्वयः) यद्वा सकले जगति त्वय्यायत्तां सुखाप्तिं जानतः मे अयं ते वार्तवार्तानुयोगः स्फुटम् अनुचितः तदपि स्नेह साराञ्चितत्वात् अयं सरसः मन्तव्यः (यतः) स्नेहधारोपसिक्तं कदशनम् अपि वादीयः स्यात् ॥ 12 ॥ Page #80 -------------------------------------------------------------------------- ________________ : 21 : (प्रकाशः) यद्वा-अथवा, सकले जगति-समस्तसंसारे विश्वस्मिन् विश्वे इति यावत् , त्वय्यायत्ताम्-त्वदधीनाम् , सुखाप्तिम्-कुशलाधिगमम् , जानतो मे-अवगच्छतो मम , अखण्डब्रह्माण्डे जनास्त्वदुदये चञ्चच्चन्द्रिकायां विहरन्त आनन्दमनुभवन्ति इति त्वमेव सुखप्रदो लोकानां न हि स्वयं दरिद्रोऽपरानीश्वरीकर्तुमीश्वरः' इति zrImA~stu सुख्येवेति तंत्रकःप्रश्नावकाशः, अयम्-'देहे गेहे' इत्यादिना विहितः, ते-तुभ्यम् , वार्तवार्तानुयोगः-वार्तस्य वार्ता तस्य अनुयोगः, कुशलोदन्तविषयकः प्रश्नः, 'स्वास्थ्ये वार्तमनामयम्' इति हैमः 'प्रश्नः पृच्छाऽनुयोजनम् (अनुयोगः)' इत्यपि हैमः, स्फुटम्-प्रकटं यथास्यात्तथा, स्पष्टम् इति यावत् , अनुचितःअसाम्प्रतम् , तदपि-तथापि, स्नेहसाराञ्चितत्वात्-प्रकर्षप्रेमपरिकलितत्वात् , अयम्-पूर्वप्रदर्शितः प्रश्नः, सरसः-समीचीनः, मन्तव्य:-ज्ञातव्यः, कुशलप्रश्नो मे प्रेम्णा प्रादुरभूत् प्रेमनिबद्धं च वचो विरुद्धमप्यविरुद्धमिव भवतीति स युक्त एवेत्याशयः, यतः स्नेहधारोपसिक्तम्-घृतप्रवाहैरञ्चितम् , स्नेहः प्रेम्णि घृतादिके' इत्यने कार्थसङ्ग्रहः । कदशनमपि-गर्हितमपि अन्नम् , अश्यते एतदित्यशनं भुज्यादित्वादनट् 'भक्तमन्नं.... .......अशनम्,' इति हैमः कुत्सितम् अशनं 'कोः कत्तत्पुरुपे' / 3 / 2 / 130 / इति कदादेशे कदशनम् , स्वादीयः-स्वादुसमञ्चितम् , अतिशयेन स्वादुः स्वादीयः 'गुणाआङ्गाद्वेष्ठेयसू' / 7 / 3 / 9 / इतीयस् , अतिमधुरमितियावत् स्यात्-भवेत् । अर्थान्तरन्यासः ॥ 12 ॥ Page #81 -------------------------------------------------------------------------- ________________ : 22 : (13) दूरदूरान्मृदुपादस्य ते कथमिहागमनं सञ्जातमितीन्दं प्रश्नयति काहो इति. काहो ! शीतो-पगतमतनु प्राक्तनाध विदेहक्षेत्रं कायं चरमभरत-क्षेत्रयाम्याभागः !! __मार्गोऽतीतः कथमयमियान् कोमलैः स्वच्छपादः, प्रौढप्रौढैः शिखरिशिखरै-दन्तुरीभृतदेशः ॥ 13 ॥ (अन्वयः ) अहो ! शीतोपगतम् अतनु प्राक्तनार्ध विदेह क्षेत्र क्व, अयं चरमभरतक्षेत्रयाम्यार्धभागः क, अयमियान् प्रौढ प्रौढैः शिखरिशिखरैः दन्तुरीभूतदेशः मार्गः कोमलैः स्वच्छपादै कथम् अतीतः ॥ 13 ॥ (प्रकाशः) अहो !-आश्चर्यम् , शीतोपगतम्-सीतासरिल्लसितम् , नीलवन्तपर्वतवर्तिकेसरिहृदनिःसृता पूर्वविदेहमभिव्याप्यस्थिता प्रारम्भे पञ्चाशद्योजनायता योजनावगाहा सागरसङ्गमसमये पञ्चशतयोजनविस्तृता दशयोजनगभीरा पथि सम्मिलद्वात्रिंशत्सहस्राधिकपञ्चलक्षामितसरितां सलिलप्रवाहपरिपूर्णा सीतानामनदी ताम्-उपगतम् , अतनु-महत्, चतुरशीतिषट्शताधिकत्रयस्त्रिंशत्सहस्रयोजन-चतुष्कला( 336849 )विस्तृतत्वादर्धलक्षयोजन दीर्घत्वात्सनातनसुकृतसद्भावाच अतनु, प्राक्तनार्धम्-पूर्वार्धम् , विदेहक्षेत्रम्-महाविदेहनामकम् , जम्बूद्वीपवर्तिमेरुशिखरिणः पूर्वपश्चिमप्रदेशः, क?-कुत्र ?, अयम्-असौ, चरमभरतक्षेत्रयाम्यार्ध Page #82 -------------------------------------------------------------------------- ________________ भागः-अर्धं चासौ भागः याम्यस्यार्धभागः भरतश्च तत् क्षेत्रं चरमं च तत् भरतक्षेत्रं तस्य याम्यार्धभागः, अन्तिमभरतक्षेत्रदक्षिणार्धप्रदेशः, की-कुत्र? अयम्-असौ' इयान्-एतावान् 3315716 योजनपरिमितः, प्रौढप्रौढेः-अत्युन्नतैः, शतशो योजनोच्छूइतैः, शिखरिशिखरैः--निषध-महाहिमवन्त---लघुहिमवन्त--वैताढ्यप्रमुखपर्वत (37)कूटैः, दन्तुरीभूतदेशः-उच्चावचीभूतभूमिः उन्नता दन्ता सन्त्यस्य दन्तुरः 'दन्तादुन्नतात्' / 7 / 2 / 4 0 / इति 'डुरः' मार्ग:पन्थाः, कोमलैः-मृदुभिः, स्वच्छपादैः-विमलकिरणक्रमैः, कथम्-केन प्रकारेण 'कथमित्थम्' ।7।2।103।इति प्रकारार्थे किंशब्दात् थमन्तो निपात्यते, अतीत:-अतिक्रान्तः ? / 'यत्रासम्भावितस्यार्थस्य सम्बन्धः क्रियते स विषमालङ्कारः' इति लक्षणलक्षितोऽत्र 'विषमः' ॥ 13 ॥ (14) अतिदूरात्समागमनेन पथि श्रान्तेन त्वया साम्प्रतमिह क्षणं विश्रामो विधेलिम इत्याह मार्गश्रान्त इति- . मार्गश्रान्तः क्षणमिह सुखं तिष्ठ विश्रामहेतोरुत्तुङ्गेऽस्मिन् शिखरिशिखरे द्त्त्पादाव्ल्म्ब्ः॥ हृद्यः पद्मा-भिधवरसरासम्भवस्त्वां समीरः, सर्पन्नुच्चैः सुखयतु सखे ! केत्कीग्न्ध्ब्न्धुः॥14॥ . समविभागेऽर्धशब्दस्य नित्यनपुंसकत्वम् अत्र समविभागोऽपेक्षित इंति अर्धं चासौ भाग इत्येव विग्रहः साधीयान् , यदुक्तम्-अभिधानचिन्तामणिविवृत्तौ 'समप्रविभागे त्वर्द्ध नपुंसकम्' इति । Page #83 -------------------------------------------------------------------------- ________________ (अन्वयः) सखे ! अस्मिन् उत्तुङ्गे शिखरिशिखरे दत्तपादा. वलम्ब: मार्गश्रान्तः ( त्वं) विश्रामहेतोः क्षणम् इह सुखं तिष्ट पमाभिधवरसरःसम्भवः केतकीगन्धबन्धुः उच्चैः सर्पन हृद्य समीरः त्वां सुखयतु ॥ 14 ॥ (प्रकाशः) सखे :-सुहृत् !, अस्मिन्-पुरोवर्तिनि, उतुङ्गेअत्युन्नते, शिखरिशिखरे-पञ्चकूटाद्रिशृङ्गे, दत्तपादावलम्बःपादस्यावलम्बः दत्तः पादावलम्बो येन सः स्थापितरश्मिरूपचरणावलम्बनः, मार्गश्रान्तः-पथखिन्नः, संततसञ्चरणसजातश्रमश्रमित इति यावत् , त्वम् , विश्रामहेतोः-श्रमापाकरणाय, क्षणम्-ईषत्कालम् , इह-अत्र, सुखम्-आनन्दं यथास्यात्तथा, तिष्ठ-स्थिति विदध्याः, सन्देशश्रावणे स्थैर्यस्यावश्यकत्वाद्व्याजेन स्थितयेह्याऽऽमन्त्रयत् , पद्माभिधवरसर सम्भवः-पद्मम् अभिधा यस्य तत् वरं च तत् सरःपद्माभिधञ्च तद्वरसरः ततः सम्भवः पद्माख्यश्रेष्ठसरसीसम्भूतः, केतकीगन्धबन्धुः-क्रकचच्छदाख्यपुष्पपरिमलपरीतः, ' केतकः, क्रकचच्छदः' इति हैमः, सद्गन्धिसुमनःसुरभिसुहृदितियावत् , उच्चैः सर्पन्-उद्गच्छन् , हृद्यः-हृदयालादप्रदः, मनोज्ञ इतियावत् , हृदयस्य प्रियं हृद्यम् ' हृद्य्प्द्य्-'7।1।11। इति यः 'हृदयस्य हृल्लास्-'।3।2।94। इति हृदादेशः, समीर:-पवनः, त्वाम्-श्रीमन्तम् , सुखयतु-आहादयतु, सुखं करोति सुखयति 'णिज्बहुलं नाम्नः कृगादिषु' / 3 / 4 / 42 / इति 'णिच् । छेकानुप्रासः ॥ 14 ॥ Page #84 -------------------------------------------------------------------------- ________________ : 25 : (15) अञ्जलिकर्मणा रञ्जयितुं रजनीपतेविश्वाभिवन्द्यत्वं व्यनक्ति नत्वेति नत्वा सीमन्धरजिनपतिं प्राप्तपुण्यप्रकों, भूयो नन्तु त्रिभुवनगुरुं बाहुदेवं सहर्षः ॥ ___ मार्गे तीर्थ-प्रणतिविगलत्-पापपङ्कः स्वमौलावर्हचैत्या-श्चित इति जगद्वन्द्य! बन्दामहे त्वाम् ॥ 15 ॥ ' (अन्वयः) सीमन्धरजिनपतिं नत्वा प्राप्तपुण्यप्रकर्षः भूयः त्रिभुवनगुरुं बाहुदेवं नन्तुं सहर्षः मार्गे तीर्थप्रणतिविगलत्पापपङ्कः स्वमौलौ अर्हचैत्याञ्चितः (त्वम् असि ) इति जगद्वन्ध ! त्वां वन्दामहे । (प्रकाशः) सीमन्धरजिनपतिम्-तदभिधानतीर्थाधिपतिम् , पूर्वमहाविदेहान्तर्गताष्टमपुष्कलावतीनामविजये विहरन्तं सत्यकीश्रेयांससञ्जातं रुक्मिणीरमणं वृषाङ्कितं धनुष्पञ्चशतोच्छ्रितवर्णकायं चतुरशीतिलक्षपूर्वायुष्कं श्रीसीमन्धरजिनमितियावत् सीमानं मर्यादां धारयतीति सीमन्धरः धारेधर्च' / 5 / 1 / 113 / इति खः धारेर्धरादेशश्च खित्यनव्यया- ' / 3 / 2 / 111 // इति मोऽन्तः, नत्वा-नमस्कृत्य, प्राप्तपुण्यप्रकर्षः-पुण्यस्य प्रकर्षः प्राप्तः पुण्यप्रकर्षो येन सः, आसादितसुकृतोत्कर्षः, भूयः-पुनरपि, त्रिभुवनगुरुम्-त्रयाणां भुवनानां समाहारस्त्रिभुवनं तस्य गुरुम् , समाहारे. 'द्विगोः समाहाराद्' / 2 / 4 / 22 / इति अकारान्तोत्तरपदस्य द्विगोः स्त्रियामिष्टत्वेन 'डी' प्राप्तिसत्त्वेऽपि ' पात्रादिवर्जितादन्तो-त्तरपदः समाहारे । द्विगुरन्नाबन्तान्तो वाऽन्यस्तु Page #85 -------------------------------------------------------------------------- ________________ : 26 : . सो नपुंसकः' इति हेमलिङ्गानुशासनात् पात्रादिगणान्तर्गतत्वेन त्रिभुवनशब्दस्य नपुंसकत्वान्न ङीत्वम् ,जगत्त्रयपूज्यम् । बाहुदेवम्तदाख्यजिनेश्वरम् , महाविदेहान्तर्गतवत्सविजय-सुसीमापुरी पुनानं विजयासुग्रीवसम्भूतं मोहनामोहनं मृगात श्रीबाहुदेवनामानमर्हन्तमितियावत् , नन्तुम्-अभिवादयितुम् , सहर्षः-हर्षेण सहितः सहर्षः -'सहस्य सोऽन्यार्थे ' / 3 / 2 / 143 / इति सहस्य सादेशः, उल्लासकलितः, उत्सुक इतिभावः, श्रीसीमन्धरस्वामिवन्दनान्तरमेव श्रीबाहुदेवजिननमनाय समुत्सुक इत्याशयः मार्गे-अध्वनि, तीर्थप्रणतिविगलत्पापपङ्कः-तीर्थानां प्रणत्या विगलन् पापपङ्को यस्य सः, पुण्यभूमिप्रणामप्रणश्यत्कलुषकर्दमः, स्वमौलौ-निजोत्तमाङ्गे, मूयते बध्यते मुकुटादिकमत्रेति मौलिः, पुंस्त्रीलिङ्गः 'धूमूभ्यां' (uNA0 701) इतिलिण् , 'उत्तमाङ्गं शिरो मूर्धा मौलिः' इति हैमः, अर्हचैत्याश्चितः-जिनबिम्बकलितः, चन्द्रमुकुटे जिनबिम्बचिह्नमिति मौलावर्हचैत्याञ्चितत्वं संभाव्यते आधेयधर्म आधारे आरोप्यते इति ॥ 'caityaMjinaukastadvimba'miti वचनाच्चैत्यशब्दस्य जिनबिम्बवाचकत्वमपि, त्वमसीतिशेषः इति-पुरोदीरितकारणैः, जगद्वन्ध-! हे विश्वाभिवन्दनीय!, त्वाम्-भवन्तम् , वन्दामहे-वयं नमामः, / काव्यलिङ्गालङ्कारः ॥ 15 ॥ त्वत्सङ्गमेन मे सम्मदः सञ्जात इत्यभिव्यनक्ति-खिन्नामिति. खिन्नां तीव्रा-तपपरिचयात् तोयदस्तोयवृष्टया, सिञ्चन् यद्वत् सुखयति कृषि शोषकालोपपन्नः ॥ Page #86 -------------------------------------------------------------------------- ________________ : 27 : प्रीति तद्वत् प्रियसख ! मम प्रापिता चित्तवृत्तितोत्पत्तौ रहसि भवता गच्छता बन्धुना द्राक्॥16॥ (अन्वयः ) यद्वत् शोषकालोपपन्नः तोयदः तोयवृश्या तीवातपपरिचयात् खिन्नां कृषि सिञ्चन् सुखयति तद्वत् प्रिय. सख ! रहसि वार्तोत्पत्ती मम चित्तवृत्तिः गच्छता बन्धुना भवता द्राक् प्रीतिं प्रापिता । / 15 / / (प्रकाशः ) यद्वत्-यथा, शोषकालोपपन्नः-ग्रीष्मसमयसम्भूतः, तोयदः-पयोधरः, तोयवृष्ट्या-वारिवर्षणेन, तीव्रातपपरिचयात्-निशितभानवीयभानुसम्पर्कतः, खिन्नाम्-परिभूताम् , खिद्+क्तः- रदादमूर्छामदः-' / 4 / 2 / 69 / इति खिन्नाम्। कृषिम्-अनृतम् , 'अनृतं कृषिः' इति हैमः, सिञ्चन्-प्लावयन् , सुखयति-सुखं ददाति, तद्वत्-तथा, प्रियसख!-हे स्नेहिन् ! प्रियश्वासौ सखा प्रियसखः 'राजन्सखेः' / 7 / 3 / 106 / इत्यर् , रहसिएकान्ते, वार्तोत्पत्तौ-अभिवन्दनोदन्ताविर्भावे, मम-मदीया, खिन्नामित्यस्य विभक्तिव्यत्ययेन चित्तवृत्तावप्यन्वयः तथा च खिन्ना चित्तवृत्तिः-अभिभूतमनःप्रवृत्तिः, गच्छता-अतता, बन्धुनासुहृदा, भवता-श्रीमता, द्राक्-शीघ्रम् , प्रीतिम्-प्रमोदम् , प्रापिता-गमिता, पूर्णोपमाङ्कारः ॥ 16 ॥ (17) - सति स्वस्थ वार्तालापः सुखावह इति खास्थ्यं लभस्वेत्याहशान्तिमिति Page #87 -------------------------------------------------------------------------- ________________ : 28 : शान्ति नीते श्रम इति ततश्चेतसि स्वास्थ्यमाप्ते, दत्त्वा कर्णा-ववहितमनाः श्रोष्यसि प्रार्थनां में ॥ न प्रान्तानां सुखयति कथा लिग्धवर्गोंदिताऽपि, स्वस्थे चित्ते प्रणयमधुरा बुद्धयो a'dbhavanti ॥ 17 // -- (अन्वयः) इति श्रमे शान्ति नीते ततः चेतसि स्वास्थ्यम् आप्ते अवहितमना कर्णों दत्त्वा मे प्रार्थनां श्रोष्यसि, श्रान्तानां स्निग्धवर्गोंदिता अपि कथा 'न सुखयति हि चित्ते स्वस्थे प्रणयमधुरा बुद्धयः उद्भवन्ति ॥ 17 ॥ __ (प्रकाशः) इति-चतुर्दशसूक्तोक्तप्रकारेण, श्रमे-परिश्रमे, शान्ति नीते-सान्त्वनामाप्ते, अपगत इति भावः,ततः-तदनन्तरम् , चेतसि-मानसे, स्वास्थ्यमाप्ते-कुशलमधिगते-खस्थीभूते इति यावत् , अवहितमना:-अवहितं मनो यस्यासौ, अव+धा+क्तः 'धागः' / 4 / 4 / 15 / इति द्यादेशे अवहितम् , एकाग्रहृदयः, कर्णी दचा-श्रवणौ प्रदाय सावधानीभूयेतियावत् , मे-मम, प्रार्थनाम्निवेदनम् , श्रोष्यसि-अवकर्णयिष्यसि, श्रान्तानाम्-पथश्रमजनितखेदानाम् , स्निग्धवर्गोदिताऽपि-प्रियजनताकथिता अपि, कथा-वार्ता, न-नहि, सुखयति-प्रीतिं जनयति, हि-यतः, चित्ते स्वस्थे-चेतसि कुशलकलिते सति, प्रसन्ने स्वान्ते सतीतियावत् , प्रणयमधुरा-स्नेहसुन्दरा उल्लसद्रसतरङ्गतरङ्गिता इति यावत् , बुद्धयः-धियः, उद्भवन्ति-प्रादुर्भवन्ति । अर्थान्तरन्यासः ॥ 17 ॥ . (18) . अथेन्दोः सावधानं करोति श्रुत्वेति- . Page #88 -------------------------------------------------------------------------- ________________ : 29 : श्रुत्वा याच्यां मम हिमरुचे! न प्रमादो विधेयो, नो वावज्ञाऽभ्यधिकविभवो-न्मत्तचित्तेन कार्या । / प्रेमालापै-श्चतुरवनिता-निर्मितैर्विस्मृतिर्न, प्राप्या प्रायः प्रथितयशसः प्रार्थनाभङ्गभीताः ॥ 18 ॥ (अन्वयः ) हिमरुचे ! मम याच्यां श्रुत्वा प्रमादो न विधेयः वा अभ्यधिकविभवोन्मत्तचित्तेन अवज्ञा नो कार्या, चतुरवनितानिर्मितैः प्रेमालापैः विस्मृतिः न प्राप्या ( यतः) प्रथितयशसः प्रायः प्रार्थ्नाभ्न्ग्ग्भीताः। (प्रकाशः) हिमरुचे ! हे शीतकिरण ! मम-मदीयाम् , यानाम्-प्रार्थनाम् , याच्धातोर्नङ्प्रत्यये नङ्प्रत्ययान्तस्य 'पुंल्लिङ्गं क्त्त्न्न्...| ननडौ...' इति हैमलिङ्गानुशासनेन पुंस्त्वेऽपि याच्नेत्यत्र स्त्रीत्वं ' मृगयेच्छायाच्या' 5 / 3 / 101 ॥ इति निपातनादवसेयम् । श्रुत्वा-निशम्य, प्रमादः-अनवधानता, 'प्रमादोऽनवधानता' इति हइम्ः। न-नहि, विधेयः-कर्तव्यः । वा-अथवा, अभ्यधिकविभवोन्मन्तचित्तेन--अभ्यधिकश्चासौ विभवस्तेनोन्मत्तं चित्तं यस्य स तेन चञ्चच्चन्द्रिकामृतप्रभृतिप्रचुरैश्वर्यगर्वगर्वितमानसेन, नो-नैव, अवज्ञा-अवहेलना, कार्या-विधातव्या, चतुरवनितानिर्मितैः--दक्षदयिताप्रयुक्तैः, प्रेमालापैःप्रणयपूरितवचोभिः, पथि त्वदर्शनसञ्जाताहादाह्रादितरमणीप्रयुक्तप्रियचाटूक्तिभिरिति यावत् , विस्मृतिः-विस्मरणम् , न प्राप्यानावलम्बनीया, यतः प्रथितयशसः-विश्रुतदिगन्तसमाज्ञाः, अनुते व्यामोति दिशः यशः । अशेर्यश्चादिः ' ( uNA0 958 ) इत्यस् Page #89 -------------------------------------------------------------------------- ________________ : 30 : आदेश्च यकारादेशः । श्लोकः कीर्तिर्यशोऽभिख्या समाज्ञा ' इति हैमः, प्राय:-बाहुल्येन, प्रार्थनाभङ्गभीताः-याचनास्खलनीरवः, भवन्तीतिशेषः । अर्थान्तरन्यासः ॥ 18 ॥ __(19) अथ पीयूषरश्मेः परिवारस्य परोपकारपरायणतां प्रदर्शयन् प्रथमं तावत् तपितुः पयोधेः पयोधरद्वारा विश्वाय पयोदानं वर्णयति भ्रातस्तातेति- . भ्रातस्तात-स्तव गुणनिधिः पश्य रत्नाकरोऽसौ, वर्षे वर्षे nvjldhr-प्रापितैर्म्बुपूरैः॥ विश्वं विश्वं तरुणतपनो-दामतापाभितप्तं, सेचं सेचं सुखयति सदाऽभीष्टविश्वोपकारः ॥ 19 ॥ ( अन्वयः) भातः ! पश्य तव तातः अभीष्टविश्वोपकारः गुणनिधिः असौ रत्नाकरः नवजलप्रापितैः अम्बुपूरैः वर्षे वर्षे तरुणतपनोदामतापाभितप्तं विश्वं विश्वं सेवं सेचं सदा सुखयति ॥ 19 ॥ (प्रकाशः) भ्रातः!-बन्धो !, पश्य-अवलोकय, तव तातःतावकीनो जनकः, अभीष्टविश्वोपकारः-विश्वस्य उपकारः, अभीष्टः विश्वोपकारः यस्य सः, समीप्सितजगदुपकृतिः, गुणनिधिः-सद्गुणसेवधिः, असौ-विश्वविख्यातः, रत्नाकरः-वारांनिधिः, नवजलधरप्रापितैः-धरतीतिधरः जलानां धरः नवश्चासौ जलधरस्तेन प्रापितास्तैः प्रावृट्पयोदनीतैः, अम्बुपूरैः-अम्बुवृद्धिभिः, * अम्बुवृद्धौ पूरः प्लवोऽपि च ' इति हैमबलेन पूरशब्दादेव अम्बुवृद्धिरूपार्थ Page #90 -------------------------------------------------------------------------- ________________ : 31 : प्रतीतौ व्यर्थमम्बुविशेषणमिति चेत् सत्यम् , परं ' विशिष्टवाचकपदानां सति पृथग्विशेषणवाचकपदसमवधाने विशेष्यमात्रपरत्वम्' इतिनियमेन पूरशब्दस्य वृद्धिमात्रबोधकत्वेन विशेषणसङ्गतेः, अतएव 'सकीचकैर्मारुतपूर्णरन्धैः' इति कविकालिदासकवनमपि स्न्ग्ग्च्छ्ते। वर्षेवर्षे-प्रतिवर्षम् , 'वीप्सायाम् ' / 74 / 80 / इतिद्विः, तरुणतपनोदामतापाभितप्तम्-तरुणश्चासौ तपनः, उद्दामा चासौ तापः तरुणतपनस्योद्दामतापस्तेनाभितप्तम्-चण्डार्कप्रचण्डप्रतापपीडितम् , विश्वं विश्वम्-समस्तसंसारम्, सेचं सेचम्-सिक्त्वा सिक्त्वा 'रुणं चाभीक्ष्ण्ये ' / 5 / 4 / 48 / इति पौनःपुन्ये गम्ये रुणम् 'bhRshaabhiikssnnyaa-'|7|4|73| इति द्विरुक्तिः अत्र बहुत्र सेकं सेकमितिपाठः समुपलभ्यते परं ख्णमित्यस्य घित्वाभावात्सिच्धातोश्वस्य कत्वाभावेन स त्यक्तः, सदा-सततम् , सुखयति-सान्त्वयति, नन्वत्र -- पश्येऽत्यस्य कर्मत्वेन -- रत्नाकरोऽसा 'वित्यत्र द्वितीया कथं नेति चेत्सत्यम् , परं ' रत्नाकरोऽसौ....सुखयती 'ति वाक्यस्य नामत्वाभावेन द्वितीयाया अप्राप्तेः, अत एव -- पश्य मृगो धावती' त्यादि वहुशः उपलभ्यते प्राचां प्रयोगः ॥ 19 ॥ . (20) देवराजादिदेवेभ्यः पीयूषाश्वादिप्रदानेन पारावारस्य वदान्यतां वर्णयति-किंनु इति-- किंनु ब्रूम-स्तव जनयितु-स्तस्य दानप्रियत्वं, यो देवानां सततममृतैः कल्पयामास वृत्तिम् ॥ . Page #91 -------------------------------------------------------------------------- ________________ अश्वं चोच्चैः-श्रवसमसमं नागमैरावतं च, दत्त्वेन्द्रस्य त्रिभुवनपतेः पूरयामास वाञ्छाम् ॥ 20 ॥ .. ( अन्वयः) नु तव जनयितुः तस्य दानप्रियत्वं किं ब्रूमः यः देवानाम् अमृतैः सततं वृत्तिं कल्पयामास च असमम् उच्चैःश्रवसम् अश्वम् ऐरावतं च नागं दत्वा त्रिभुवनपतेः वाच्छां पूरयामास । (प्रकाशः) नु-वितर्के, तव जनयितुः-पितुस्ते पाथोघेः, तस्य-रत्नाकरस्य, दानप्रियत्वम्-वदान्यत्वम् , किं ब्रूमः-किंस्वित् कथयामः, य-तत्पदोपस्थाप्याकाङ्क्षायामाह यः इति यो'. ब्धिः, देवानाम-सुधाशनानां सुराणाम् , अमृतैः-पीयूषैः, सततमनारतम् , वृत्तिम्-जीविकाम् , कल्पयामास-निर्वाहयाञ्चकार, च-पुनः, असमम्-अनुपमम् , उच्चैःश्रवसम्-वृषणश्वम् 'उच्चैःश्रवा हयः' इति हैम: 'वृषणश्वो हरेर्हये' इति शेषः, अश्वम्-तुरगम् , ऐरावतश्च-अभ्रमातङ्गञ्च, नागम्-द्विरदम् , 'स्तम्बेरमद्विरद-सिन्धुरनागदन्तिनो' इति हैमः । दत्त्वा-समर्प्य, वितीयेतियावत् , त्रिभुवनपतेः-स्वर्गपतेः, तृतीयं भुवनं त्रिभुवनम् , 'भूर्भुवः स्वः' इतिश्रुतेः अत्र मयूरव्यंसकादित्वात् समासे पूरणप्रत्ययलोपः, स्वर्गस्तस्य पत्युः, ननु पत्युरितिवत् त्रिभुवनपतेरित्यत्रापि -- खिति. खितीय उर्' / 1 / 4 / 36 / इत्युरादेशः कुतो नेति चेन्न दृष्टान्ते 'ङित्यदिति' / 1 / 4 / 23 / इति विहितस्यैत्वस्य 'ननाङिदेत्' / 1 / 4 / 27 / इति निषेधेऽपि दार्टान्तिके केवलविरहेण निषेधाप्राप्त्या एत्वप्रवृत्तेः सुवचत्वेन यत्वाभावादुरभावात् । इन्द्रस्य-देवराजस्य, वाञ्छाम्-अभिलाषम् , पूरयामास-अपीपुरत् ॥ 20 ॥ Page #92 -------------------------------------------------------------------------- ________________ : 33 : (21) अप्यपांनिधेविष्णवे वितरणं वर्णयति-कन्यामिति कन्यां दत्त्वा जगति विदितां यौतके कौतुकी च, योऽदान्मोदा-युगपदमलं कौस्तुभं पाञ्चजन्यम् ॥ एवं विश्वम्भरंमतितमां प्रीणयामास लोभाद्, यन्नाद्यापि श्वशुरवसतिं संत्यजत्युत्तमोऽपि ॥ 21 ॥ (अन्वयः) यौतके कौतुकी यः मोदाद् युगपत् जगति विदितां कन्यां दत्त्वा अमलं कौस्तुभं पाञ्चजन्यं च अदात् एवं विश्वम्भरम् अतिता प्रीणयामास यत् लोभाद् अद्यापि उत्तमोऽपि श्वशुरवसतिं न सन्त्यजति ॥ 21 ॥ / (प्रकाशः) यौतके-दम्पत्योर्देये, दाये तथा च हैमः 'यौतकं युतयोर्देयं सुदायो हरणञ्च तत्' इति, 'यौतकादिधनं दायो दयो दानमुदाहृतम् ' इति शाश्वतः, कौतुकी-कुतूहलवान् , अत्युदार इति यावत् , य-समुद्रः, मोदात्-आनन्दात्, युगपतेकदैव, जगति विदिताम्-विश्वविश्रुताम्, कन्याम्-कुमारीम् , कनति दीप्यते कन्या ' स्थाछा-' (uNA0 357) इति यः, 'कन्या कनी कुमारी च' इति हैमः । लक्ष्मीमितियावत् , दत्वाउद्वाह्य, अमलम्-स्वच्छम्, कौस्तुभम्-कुं भुवं स्तोभते व्याप्नोति कुस्तुभोऽब्धिस्तस्यायं कौस्तुभस्तम् 'कौस्तुभस्तु महातेजाः कोटिसूर्यसमप्रभः' इत्यभिवर्णितं मणिविशेषम् , अयं हि विराजते विष्णोर्वक्षःस्थले यदुक्तं हैमे-' भुजमध्ये तु कौस्तुभः' इति । Page #93 -------------------------------------------------------------------------- ________________ : 34 : भयो भयो नि पापितसिवा पाञ्चजन्यश्च-शङ्खविशेषमपि, पञ्चजने पाताले भवः पाञ्चजन्यः 'गम्भीर-पञ्चजनबहिर्देवात् ' / 6 / 3 / 135 / इति ज्यः, 'पाञ्चजन्य हृषीकेशः' इति गीता, अदात-समर्पयत्, एवम्-अमुना प्रकारेण, विशिष्टवस्तुवितरणद्वारेतियावत्, 'एवं वादिनि देवर्षों ' इति कुमारः । विश्वम्भरम्-श्रीधरम् , विश्वं बिभर्ति-विश्वम्भरस्तम् 'भृवृजि-' / 5 / 1 / 112 / इति खः, 'विश्वम्भरः श्रीधरविश्वरूपौ' इति हैमः । अतितमाम्-अत्यन्तम् , अतिशब्दात् 'प्रकृष्टे तमप्' / 7 / 3 / 5 / इति तमप् 'किन्त्याद्येऽव्य्या-'।7।3।8। इति आमतितमाम् , प्रीणयामास-सन्तोषयामास, यत्-यतः, लोभात्भूयोभूयो निनीषया, अद्यापि-साम्प्रतमपि, उत्तमोऽपि-महानपि, श्वशुरवसतिम्-पत्नीपितृनिवासम् , सुशोभनमश्नुते अश्नाति वा श्वशुरः 'श्वशुरकुकुन्दर-' ( uNA0 426) इत्युरे निपात्यते, न सन्त्यजति-नैव जहाति, भावार्थस्त्वयम्-हे चन्द्र ! बहुदिनं यावदेकर स्थाने स्थितेऽतिपरिचयाज्जनानां माननीयताऽपगच्छति अतः कोविदैर्बहुदिनमेकत्र न स्थेयम् 'सन्तत-गमनादनादरो भवति' इति उक्तिरपि, तत्रापि विशेषेण श्वशुरालये यदुक्तम्-' श्वशुरगृहनिवासः स्वर्गतुल्यो नराणां, यदि भवति विवेकी पञ्च वा षड् दिनानि । दधिघृतमधुलोभान्मासमेकं वसेच्चेत् , स भवति खरतुल्यो मानवो मानहीनः ॥ ' परं तव तातपादेन समुद्रेण तथा निजजामातुः सन्मानमकारि येन विवेक्युत्तमोऽपि सन् स तत्रैव चिरवासं वसति पूर्वोक्तकथनञ्च विपर्यास्ते चरितार्थयति च ' असारे खलु संसारे, सारं श्वशुरमन्दिरम् । महोदधौ हरिः शेते, हरः शेते हिमालये' इति ॥ 21 ॥ Page #94 -------------------------------------------------------------------------- ________________ : 35 : . ( 22) अथ चन्द्रभ्रातरं कल्पतरूं वर्णयति-जीयासुरिति । जीयासुस्ते जगति विदिता भ्रातरः पञ्च चश्चन्माहात्म्यास्ते वितरणभटाः पारिजात्द्रुमाद्याः॥ द्राकसंकल्पो-पनतसकला-भीप्स्तिआ अप्यभीष्टं, याचन्ते यान् विनयविनता नाकिनो वास्वाद्याः॥22॥ ( अन्धयः) ते जगति विदिताः चञ्चनमाहात्म्याः वितरणमटाः पारिजातद्रमाद्याः ते पञ्च भ्रातरः जीयासुः, यान् द्राक संकल्पोपनतसकलाभीप्सिताः अपि विनयविनताः वासवाद्याः नाकिनः अभीष्टं याचन्ते ॥ 22 ॥ (प्रकाशः ) तें-अग्रे वर्णनीयाः, जगति विदिताः-भुवनप्रसिद्धाः, चञ्चन्माहात्म्याः -विलसत्प्रभावाः, वितरणभटाः-दानशौण्डीराः, वदान्या इतियावत् , पारिजातद्रुमाद्याः-तत्तदभिधेयविट पिविशेषाः ते च यथा-'वृक्षाः कल्पः पारिजातो, मन्दारो हरिचन्दनः । सन्तानश्च ' इति हैमः, पारिणः पारवतोऽब्धेर्जातः पारिजात इति, ते पञ्चभ्रातरः-त्वदीयपञ्चसहोदराः, पारिजातस्य समुद्रसुतत्वेन सहजत एवेन्दोः सहजत्वमायातम् , एवञ्च पारिजातस्य पश्चभ्रातृतया चन्द्रमसोऽपि ते पञ्चभ्रातर इतिभावः । जीयासुःजयन्तुतंराम् , यान्-ते के इत्याकाङ्क्षापूरकान् यान् कल्पतरून् , द्वाक्संकल्पोपनतसकलाभीप्सिताः अपि-द्राक् संकल्पेन उपनतं सकलम् अभीप्सितं येषां ते, तत्क्षणमेव समीहामात्रसमाप्तसमस्तसमीहिता अपि, विनयविनताः-विनयविनम्राः, वासवाद्याः-इन्द्र Page #95 -------------------------------------------------------------------------- ________________ : 36 : प्रमुखाः, वसति स्वगें वासवः 'मणिवसेर्णित् ' ( uNA0 516) इत्यवः, वसुरेव वा प्रज्ञाद्यण, वस्वपत्यं वा, 'इन्द्रो हरिः....... पुरुहूतवासवौ' इति हैमः । नाकिनः-स्वर्गवासिनः देवता इति यावत् , अभीष्टम्-आकासितम् , अभिलषितमितियावत् , याचन्ते-प्रार्थयन्ते, याच्धातोः । नीहृवहिकृषो ण्यन्ता, दुहिब्रूप्रच्छिभिक्षिचिरुधिशास्वर्थाः । पचियाचिदण्डिकृग्रह-मथिजिप्रमुखा द्विकर्माणः' इति द्विकर्मकतया यच्छब्दान्मुख्ये कर्मणि अभीष्टशब्दाच्च गौणे कर्मणि द्वितीया सूपपन्ना ॥ 22 ॥ (23) . अथेन्दुभगिनीप्रभावं प्रदर्शयति मूर्खमितिमूर्ख प्राज्ञी-यति च कुतनुं कामरूपीयति द्राक्, दीनं शूरी-यति च कुटिलं प्राञ्जलीयत्यवश्यम् । क्रूरं शान्ती-यति गतकलं सत्कलीयत्यजस्रं, लोकं सोऽयं जयति निखिल-स्त्वद्भगिन्याः प्र्भाव्ः। ( अन्वयः ) ( यः ) मूर्ख लोकं प्राज्ञीयति (लोकमित्यस्य सर्वत्र द्वितीयान्तेनान्वयः कर्तव्यः ) कुतनुं च द्राक् कामरूपी यति दीनं शूरीयति कुटिलं च अवश्यं प्राञ्जलीयति, क्रूर शान्तीयति गतकलम् अजस्त्रं सत्कलीयति सोऽयं निखिलः त्वद्भगिन्याः प्रभावः जयति ॥ 23 ॥ (प्रकाशः) (यः प्रभावः) मूर्ख लोकम्-अज्ञानिने जनम्, पामरमितियावत्, प्राज्ञीयति-प्राज्ञमिवाचरति, मूर्ख प्राज्ञत्वेनोपचरतीत्यर्थः अन्तर्भावितण्यर्थत्वे तूपचारयतीत्यर्थोऽवसेयः । तथा Page #96 -------------------------------------------------------------------------- ________________ : 37 : च श्रियः प्रभावात् मूर्खमपि मनुष्यं जनः कोविदं मनुते इति फलितम्) अस्यां सूक्तावग्रेऽप्येवमेवावसेयम् । प्राज्ञशब्दाद् -- आधाराचोपमानादाचारे ' / 3 / 4 / 24 / इतिक्यन् । क्यनि' / 4 / 3 / 112 / इत्यस्य ईत्व्म्-प्राज्ञ्यीय्ति। कुतनुं च-कुत्सितकायं च, लावण्यरहितशरीरमपीतियावत् । द्राक्-शीघ्रम् , कामरूपीयति-कन्दर्पसौन्दर्येणोपचरति, दीनम्-रकम् , प्रतापहीनमितियावत् , शूरीयति-वीरतया व्यवहरति, कुटिलं च-वक्रम् अविनीतमपि, अबश्यम्-निश्चितम् , यद्वा वशे तिष्ठतीति वश्यः न वश्यः अवश्यस्तम् , स्वैरिणमिति कुटिलस्य विशेषणतयाऽन्वेयम् , प्राञ्जलीयति-सरलतयोपचरति, ऋजुस्तु प्राञ्जलोऽञ्जसः' इति हैमः, प्राञ्जलयति अञ्जलिं प्रबध्नाति प्राञ्जलः । क्रूरम्-अशान्तम् , क्रोधितमित्यर्थः, शान्तीयति-शान्तमिवाचरति, गतकलम्-कलाविहीनम् , अजस्त्रम्-अनवरतम् , न जस्यतीत्येवं शीलम् अजस्रम् 'स्म्यजस-' / 5 / 2 / 79 / इति रः, ' नित्यानवरताजस्रा-' इति हइम्ः। सत्कलीयति-सत्कलमिवाचरति, कुशलकलाकलितत्वेनोपचरतीतियावत्, सोऽयम्-कथितोऽसौ प्रभावः, निखिलः-समस्तः, त्वद्भगिन्या:श्रीमत्सोदरायाः, लक्ष्म्या इत्यर्थः प्रभावः-माहात्म्यम् , जयतिविजयतेतराम् । उपमा ॥ 23 ॥ __(24) अथेन्दुप्रियां यामिनी वर्णयति या ते इतिया ते श्यामा सुभग ! दयिता वर्धयत्युग्रलक्ष्मी, पक्कं पण तुलयसि यया विप्रयुक्तस्त्वमिन्दो ! ॥ Page #97 -------------------------------------------------------------------------- ________________ : 38 : साऽपि श्रान्तं भुवनमखिलं स्वस्वकर्मश्रमेण, .. निद्रादानात् सुखयति सदा'-भीष्टविश्वोपकारा । 24 __(अन्वयः ) सुभग ! या ते दयिता श्यामा उपलक्ष्मी वर्धयति, इन्दो ! यया विप्रयुक्तः त्वं पक्वं पर्ण तुलयसि, सा अपि सदा अभीष्टविश्वोपकारा स्वस्वकर्मश्रमेण श्रान्तम् अखिलं भुवनं निद्रादानात् सुखर्यात ॥ 24 ॥ (प्रकाशः ) सुभग :-हे ऐश्वर्यशालिन् ! या-या यामिनी, ते-तव, दयिता-प्रेयसी 'प्रेयसी दयिता कान्ते' ति हैमः । श्यामा-रजनी 'रजनी वसतिः श्यामा....दोषेन्दुकान्तेऽति हैमः । अत्र श्यामापदप्रयोगेण * शीतकाले भवेदुष्णा, ग्रीष्मे च सुखशीतला । तप्तकाञ्चनवर्णाभा, सा स्त्री श्यामेति कीर्तिते ' त्युक्तलक्षणलक्षितललनाविशेषो व्यज्यते । उग्रलक्ष्मीम् -प्रकृष्टशोभाम् , ते इत्यस्येहाप्यन्वयस्तथा च तव पूर्णप्रभामितिफलितम् , वर्धयतिएधयति, सत्यां रजन्यामेव रजनीनाथस्य तव प्रभा प्रसरतीति यावत् । इन्दो !-हे शशिन् ! यया-श्यामया, विप्रयुक्तः-विरहितः, त्वम्--निशापतिः, पक्वं पर्णम्-परिणतपत्रम् , पाण्डुरदल. मितियावत् , पच्यते स्म पच् + क्तः 'शुषिपचो मकवम् । / 4 / 2 / 78 / इति तस्य वकारादेशे पक्वम् । ' पक्के परिणतम् ' इति हैमः । तुलयसि-सादृश्यमातनोषि, रजनीरमणीविरही चन्द्रः दिवसारण्ये पाण्डुरतामासाद्य परिणतपत्रेण सादृश्यमनुभवतीतिभावः, यदुक्तं ' यद्वासरे भवति पाण्डुपलाशकल्पम् ' इति । साऽपिपूर्वोपवर्णितश्यामाऽपि, सदा-अनिशम् , अभीष्टविश्वोपकाराईप्सितजगदुपकृतिः, स्वस्त्रकर्मश्रमेण-निजनिजकार्यजनितक्लेशेन, Page #98 -------------------------------------------------------------------------- ________________ : 39 : श्रान्तम्-अशान्तम् , खिन्नमित्यर्थः, अखिलं भुवनम्-समस्तसंसारम् , निद्रादानात्-शयनसम्प्रदानात् , ' यदा तु मनसि क्लान्ते, कर्मात्मानः क्लमान्विताः । विषयेभ्यो निवर्तन्ते, तदा स्वपितिमानवः । ' इत्युक्तहेतुके शयने । नियतं द्रान्तीन्द्रियाण्यस्यां मिद्रा 'निद्रा प्रमीला शयनम् ' इति हैमः । सुखयति-विश्रामयति आदिवसं व्यापार विधाय परिश्रान्तः संसारस्त्रियामायामागतायां nandI'mukhImAgRhyAnubhavati सुखमितिभावः ॥ 24 ॥ (25) . अथेन्दुमेवाभिष्टौति पीयूषा,रितिपीयूषार्दै-स्त्वमपि किरण-जङ्गमस्थावराख्यं, भूतग्रामं सुखयसि सुतं संस्पृशन् द्राक् पितेव !! क्रूरैः शूर-प्रकटितकरै-निर्भरं क्लिष्टलोकां, विष्वग्निर्वा-पयसि वसुधां सत्यमेवासि राजा॥25॥ ( अन्वयः ) त्वमपि पीयूषाः किरणैः जङ्गमस्थावराख्यं भूतग्राम पिता सुतमिव संस्पृशन् द्राक् सुखयसि, क्रूरैः शूरप्रकटितकरैः क्लिष्टलोकां वसुधां निर्भरं विष्वग् निर्वापयसि (इति ) सत्यमेव राजा असि ॥ 25 ॥ (प्रकाशः) त्वमपि-श्रीमानपि, पीयूषाः-सुधास्तिमितैः, अर्दति आर्द्रः 'चिजि-' ( uNA0 392 ) इतिरः दीर्घत्वञ्च 'स्तिमितक्लिन्नसाआ-द्रोन्नाः' इति हइम्ः। किरणैः-करैः, जङ्गमस्थावराख्यम्-चराचररूपम् , गच्छतीति जङ्गमः 'गमेर्जम् च वा ' ( uNA0 13) इति अप्रत्यये द्वित्वे पूर्वस्य च जमादेशे Page #99 -------------------------------------------------------------------------- ________________ : 40 : सिद्धम् । -- जङ्गमं तु वसं चरम् ' इति हैमः । तिष्ठतीत्येवं शीलं स्थावरं पृथिव्यादि 'स्थेशभास-' / 5 / 2 / 81 / इति वरः, भूतग्रामम्-प्राणिसमूहम् , पिता-जनकः, सुतमिव-पुत्रं यथा, संस्पृशन स्पर्श कुर्वाणः, द्राक्-शीघ्रम् , सुखयसि-आनन्दयसि, यथा तनयं तातः खहस्तेन संस्पृशन्नानन्दयति तथा त्वमपि सर्व जन्तुजातं निजशीतलकरैराह्लादयसीति भावः । क्रूरैः-तीक्ष्णैः, अतिशयैः उप्रैश्च, शूरप्रकटितकरैः-दिनकरप्रसारितकिरणैः, वीरविस्तारितैः शुल्कैः, हस्तैः, क्लिष्टलोकाम्-पीडितजनाम्, वसुधाम्-वसुन्धराम्, निर्भरम्-बाढम् अत्यर्थमितियावत् , विष्वक्-सर्वतोभावेन, निर्वापयसि-सान्त्वयसि-( इति-इतिहेतोः) सत्यमेव-नूनमेव, राजाराजपदाभिधेयः, असि-वर्त्तसे, -- राजा निशो रत्नकरौ च चन्द्रः । इति कोषाद्राजपदवाच्यश्चन्द्रमास्तच्च तदीयं नाम सार्थकम् ,तथाहियथालोके धनगृध्नुभी राजाभासैः स्थापितैरतिशयैर्घट्टैः अतिमर्यादैलिष्ठैः प्रसारितहस्तैः वसुधातलवासिजनपीडनद्वारा प्रपीड्यमानां पृथिवीं पालयन् सत्यो हि भूपालो राजपदभाक् भवति तथा त्वमपि प्रखरदिनकरकिरणैरुपद्राव्यमानां विश्वम्भरां निर्वापयन् सत्यमेव राजपदवाच्योऽसीतिभावः । उपमा * अन्यन्निषिध्य प्रकृत-स्थापन निश्चयः पुनः ' इति लक्षणलक्षितो निश्चयंश्चालङ्कारौ प्रकृते ॥ 25 ॥ ___ (26) पूर्ववर्णितपरिवारस्य परोपकारपरायणतायां निदानं भवानेवेत्याह एवमिति । Page #100 -------------------------------------------------------------------------- ________________ एवं विश्वो-पकृतिकुशलः कः कुटुम्बे न तेऽस्ति, प्रायः सद्भिः प्रथितचरित-स्त्वादशैवर्णनीये । / यद्वा रत्ना-कर इति यशःप्राप युष्माभिरेवाऽम्भोधिर्वप्तु-र्भवति महिमो-दारसत्त्वैस्तनूजैः । 26 / (अन्वयः) एवं प्रथितचरितैः प्रायः सद्भिः त्वादृशैः वर्णनीये ते कटुम्बे कः विश्वोपकृतिकुशलः नास्ति, यद्वा अम्भोधिः युष्माभिरेव रत्नाकर इति यशः प्राप ( यतः ) उदारसत्त्वैः तनूजैः वप्तुः महिमा भवति ॥ 26 ॥ ___ (प्रकाशः )-एवम्-पूर्वदर्शितप्रकारेण, प्रथित चरितैःविततवृत्तान्तैः, प्रायः सद्भिः-प्रायशः सज्जनैः, प्रायः पदोपादानेन कदाचित्केषांचिच्चन्द्राद्या उपतापकरा अपि भवन्तीति सर्वथा सज्जनत्वं vyAvaya'te, अतएव 'रजनिनाथ ! निशाचर ! दुर्मते!, विरहिणां रुधिरं पिबसि ध्रुवम् । उदयतोऽरुणता कथमन्यथा, तव कथञ्च तके तनुताभृतः ॥ इत्यादिकवनमपि स्न्ग्ग्च्छ्ते। त्वादृशैः-तव तुल्यैः युष्मद् + दृश् । त्यदाअन्य- ' / 5 / 1 / 152 / इति टक् ' अन्यत्यदादेराः ' / 3 / 2 / 152 / इति आत्वं त्वादृशः । वर्णनीयेवर्ण नयोग्ये, प्रशंसनीय इति यावत् , ते-तव, कुटुम्बे-परिवारे, कः विश्वोपकृतिकुशलः-जगदुपकारदक्षः कः, नास्ति ?-न वर्तते, अपितु सर्व एवास्तीतिभावः । यद्वा-अथवा, अम्भोधिःसाग्2अरः, युष्माभिरेव-श्रीमद्भिरेव, रत्नाकर इति-रत्नानां निधिरिति, यशः ख्याति, प्राप-लेभे, भवादृशानां रत्नानामुत्पादनादेव लवणोदः रत्नाकरत्वेन प्रसिद्ध इतिभावः । यतः, उदारस Page #101 -------------------------------------------------------------------------- ________________ : 42 : वैः-प्रकृष्टपराक्रमैः, तनूजैः-आत्मजैः, वन्तुः-जनकस्य -- वप्ता तु जनकस्तातः' इति हैमः । महिमा-महत्वम् , भवति-जायते, अर्थान्तरन्यासः ॥ 23 ॥ (27) _ अतः प्रार्थनां मे स्वीकुरु इत्याह तस्मादिति- . तस्माद्वन्धो ! जलधितनय ! प्रार्थनां मे समर्थ, व्यर्थीकर्तुं न खलु कथमप्य हैसि प्रौढवंश्य ! ॥ येनोत्कृष्टं जगति विदितं याचमानस्य जन्तोर्याच्याभङ्गे भवति लघुता नैव सा किन्त्वमुष्य ॥ 27 (अन्वयः ) बन्धो ! जलधितनय ! तस्मात् मे प्रार्थनां समर्थ, प्रौढवंश्य ! कथमपि व्यर्थीकर्तुं न खलु अर्हसि, येन जगति उत्कृष्टं विदितं याचाभङ्गे याचमानस्य जन्तोः लघुता नैव भवति किन्तु सा अमुप्य ( भवति ) ॥ 27 ॥ ___ (प्रकाशः ) बन्धो !-अङ्ग आत्मीय ! बध्नाति स्नेहं बन्धुः 'भृमृतृ-' ( uNA0 716 ) इत्युः । जलधितनय-सागराङ्गज ! तस्मात-पूर्वोक्तहेतोः, मे-मदीयाम् , प्रार्थनाम्-याचनाम् , समर्थस्वीकुरु, सफलीकुर्वितियावत् , प्रौढवंश्य!-प्रवरकुलप्रसूत । प्र+ऊढः 'प्रस्यैषैष्योढो' 1 / 2 / 14 / इति प्रौढः, कथमपि-कथङ्कारमपि, व्यर्थीकर्तुम्-विफलयितुम् , न खलु-नैव,अर्हसि-प्रभवसि, योग्योऽसीतियावत् , कुतो न व्यर्थयितुं योग्य इत्याह येनेति येनयत्कारणात् , जगति-विश्वे, उत्कृष्टं विदितम्-प्रचुरप्रसिद्धम् , किं तत् ? याच्याभङ्गे-प्रार्थनातिरस्कारे याचमानस्य जन्तोः Page #102 -------------------------------------------------------------------------- ________________ याचकजनस्य लघुता-अपकीर्तिः अवहेलनेत्यर्थः, नैव-नयेव, भवति-जायते, किन्तु-परन्तु, सा-लघुता, अमुष्य-तदस्वीकर्तुः भवतीतिशेषः । अर्थान्तरन्यासः । / 27 ॥ (28) तव सामर्थ्यावहिर्भूतं न किञ्चिदप्यालोचयामीत्याह-नाशक्यमितिनाशक्यन्ते भुवनवलये मित्र ! पश्यामि किञ्चि त्तेजःपुञ्ज-रनतिजरठ-रक्रमाक्रान्तविश्व !! पादान् मूर्ध्नि त्रिपुरजयिनः कौतुकेनोपधायाहाय स्मेरी-कृतततजग-व्यापिशौर्यप्रतापः ॥ 28 ॥ ( अन्वयः ) मित्र ! अनतिजरलैः तेजःपुजैः अक्रमाक्रान्त विश्व ! ते भुवनवलये अशक्यं न किञ्चित् पश्यामि, कौतुकन त्रिपुरजयिनः मूनि पादान् उपधाय अह्नाय स्मरीकृतततजगद्वयापिशौर्यप्रताप: ( असि ) ॥ 28 / / - (प्रकाशः) मित्र !-हे सखे ! अनतिजस्तैः-नातिकठिनैः, जीर्यति जरठः 'मृजशू-' ( uNA0 167 ) इत्यठः 'दृढः कठोरः कठिनो, जरठः, ' इति हैमः, मृदुभिरितियावत् । तेजःपुजैः-प्रभूतप्रभाभिः, किरणकलापैरित्यर्थः, अक्रमाक्रान्तविश्व !न क्रमः अक्रमस्तेनाक्रान्तं विश्वं येन तदामन्त्रणे, युगपदभिव्याप्तभुवन !, ते-तव, भुवनवलये-ब्रह्माण्डमाण्डोदरे, अशक्यमसाध्यम् , न-नैव, किञ्चित्-किमपि, पश्यामि-आलोचयामि, कौतुकेन-कुतूहलात् , विनोदेनेतियावत् , त्रिपुरजयिन:-रुद्रस्य, Page #103 -------------------------------------------------------------------------- ________________ त्रिपुरस्य जयी तस्य, शम्भोरामेयबाणेन त्रिपुरस्य प्लुष्टत्वात्तस्येयमभिधा,मूर्ध्नि-शिरसि, पादान्-चरणान् , किरणानितियावत् , उपधाय-स्थापयित्वा, अह्नाय-झटिति, अहायेति विभक्तिप्रतिरूपकमव्ययम्-यथा ' अह्नाय सा नियमजं क्लममुत्ससर्ज ' 'झटित्याशु मक्ष्वगाये ऽति हैमः, स्मेरीकृतततजगद्व्यापिशौर्यप्रताप:ततञ्च तत् जगत्, अस्मेरं स्मेरं कृतं स्मेरीकृतं स्मेरीकृतञ्च तत् ततजगत् तत्र व्यापी शौर्यस्य प्रतापो यस्य सः, विस्मयितविस्तृत. विश्वव्यापकवीर्योत्साहः, त्वमसीतिशेषः । विस्मयः ॥ 28 ॥ (29) / त्वत्प्रभावादेव ते भागिनेयो जयन्तो विश्वविजेता भगिनीपतिः कृष्णश्च त्रिखण्डाक्रान्तविक्रमः संवृत्त इति वर्णयति काममिति । कामं क्षामा-कृतिमपि जग-धजयन्तं न कोऽपि, च्छेत्तुं शक्त-स्तदिह भवतो मातुलस्यानुभावात् । / गोपालोऽपि त्रिभुवनमिदं क्रान्तवान् यत् त्रिपद्या, तत्राप्येतत् प्रभवति तव श्यालकस्यैव तेजः ॥ 29 ॥ (अन्वयः) यत् क्षामाकृतिम् अपि जगत् जयन्तं कामं कोऽपि छेत्तुं न शक्तः तत् इह मातुलस्य भवतः अनुभावात्, यत् गोपालोऽपि इदं त्रिभुवनं त्रिपद्या क्रान्तवान् तत्रापि एतत् श्यालकस्य तवैव तेजः प्रभवति । / 29 ॥ (प्रकाशः) यत्-यतः, क्षामाकृतिमपि-क्षीणकायमपि अतनुमितियावत् : +क्तः । क्षैशुषिपचो मकवम् ' / 4 / 2 / 78 / इति तस्य मत्वम् , क्षामः । जगत्-संसारम् , जयन्तम्-पराभवन्तम् , Page #104 -------------------------------------------------------------------------- ________________ : 45 : कामम्-प्रद्युम्नम् -- दर्पककामहृच्छयाः प्रद्युम्नः श्रीनन्दनश्च ' इति हैमः कोऽपि-कश्चनापि, छेत्तुम्-पराजेतुम् , विनाशयितुमित्यर्थः, न शक्तः-न प्रभुः, तत्-तत्र, इह-अस्मिन् , 'क्कुत्रात्रेः'।7।2।93। इति निपात्यते, मातुलस्य-मातुर्धातुः, * pitRmAtuWDulaM भ्रातरि ' / 6 / 2 / 62 / इति डुलः मातुलः, भवतः-तव, अनुभावात्-प्रभावात् । अयमाशयः-अनङ्गोऽप्ययं मदनो यथाकामं समस्तसंसारं शास्ते मोहयति च तत्र त्वमेव तस्य मातुलः सन् साहाय्यं वितरसीति, यदि उद्दीपकस्त्वं न स्यास्तदाऽङ्गिनोऽनङ्गविजये कियान् विलम्बः, विष्णुप्रिया पद्मा ते भगिनी सहजत्वात् तत्सूनुरयं प्रद्युम्नः इति स्पष्ट एव त्वं तस्य मातुलः । यत्-यतः, गोपालोऽपि-गोविन्दोऽपि, इदं त्रिभुवनम्-एतज्जगत्रितयम् , त्रिपद्या-पादत्रयेण, त्रयाणां पदानां समाहारस्त्रिपदी 'द्विगोः समाहारात् ' / 2 / 4 / 22 / इति GIH । क्रान्तवान्-अक्रमीत् , तत्राप्येतत्-तदपीदम् , श्यालकस्य-श्यायति श्याल: ' श्यामाश्या-' (uNA0 462) इति लः खार्थे के श्यालकः, पत्नीभ्रातुः, तवैव-श्रीमतः शशिन एव, तेजः-प्रतापः, प्रभवति-जागर्ति, अत्रेदं तात्पर्यम्-अतिदानिनं बलिनामधेयमसुरं निर्जेतुं सुरप्रार्थनया विष्णुना वामनावतारः सम्पादितः, प्रार्थितेन तेन रञ्जितेन बलिना पादत्रयप्रमितः प्रदेशः प्रदत्तस्तस्मै ब्रह्मचारि-(वेष )भूषणविभूषिताय भिक्षुकाय, तदा विराट्रपमाविष्कृत्य वामनेन त्रिपद्या विश्वविश्वमाक्रान्तमिति पुराणप्रसिद्धम् ॥ 29 ॥ 1 चन्द्रचन्दनरोलम्ब-रुताद्युद्दीपनं मतम् । sA0 da0 / Page #105 -------------------------------------------------------------------------- ________________ : 46 : (30) सरोजिनीनिवासिनी त्वद्भगिनी लक्ष्मीः सदोषाऽपि त्वदनुभावादेव विश्वमान्येत्याह-येतिया चाञ्चल्या-भवि विजयते विद्युतो नीचसङ्गात् , सिन्धुरन्ध-करणगुणतो श्यामलां धूमलेखाम् ॥ साऽपि भ्रातु-भवति भवतो माननीयाऽनुभावाद्विश्वे दोषान् गणयति जनः कोहि राज्ञो भ्गिन्याः॥ ( अन्वयः ) या भुवि चाञ्चल्यात् विद्युतः नीचसङ्गात् सिन्धूः अन्धङ्करणगुणतः श्यामलां धूमलेखां विजयते साऽपि भ्रातुः भवतः अनुभावात् माननीया भवति, हि विश्वे कः जनः राज्ञः भगिन्याः दोषान् गणयति ॥ 30 ॥ , (प्रकाशः ) या-लक्ष्मीः, भुवि-जगत्याम् , चाञ्चल्यात्चपलतायाः, अस्थिरत्वादितियावत् , विद्युतः-सौदामनीः, नीचसङ्गात्-निम्नगमनात्, सिन्धूः-निम्नगाः, नदीरितियावत् , सिन्धुः शैवलिनी वहा च हूदिनी, स्रोतस्विनी निम्नगा' इति हैमः, अन्ध. करणगुणतः-आन्ध्यसम्पादकस्वभावात् , श्यामलां धूमलेखाम्नीलामनलध्वजराजीम् , ' श्यामलः, श्यामः कालो नीलः' इति हैमः । विजयते-पराभवति, परावेर्जेः' / 3 / 3 / 28 / इत्यात्मनेपदम् । विदितमेतद्विश्वे यत् चञ्चला चपलैक, निम्नगा निम्नगैव, श्यामला धूमलेखैव । नातिकामति कश्चनापि ताः । यदि ता अभिभवितुमभिलषति कश्चित्तदा तत्तद्गुणानाधिक्येन स्वायत्ती Page #106 -------------------------------------------------------------------------- ________________ :47 : कुर्यात् । श्रिया सम्पादितमेतत् , लक्ष्म्यां विद्युतोऽधिकं चाञ्चल्यं, नदीभ्यो विशेषेण निम्नगतिः धूमाद्विशिष्यते श्यामलतेतिभावः । सापि-सा श्रीरपि, भ्रातुर्भवतः-सहोदरस्वरूपस्य श्रीमतः, अनुभावात्-प्रभावात् माननीया-अभिलषणीया, सम्मान्येतियावत् , भवति-जायते, हि-यतः,विश्वे-संसारे, कः जनः-को लोकः, 'लोको जनः प्रजा' इति हैमः । राज्ञो भगिन्या:-प्रजापालस्वसुः, दोषान्-दुर्गुणान् , गणयति-सङ्ख्याति । व्यतिरेकगर्भितार्थान्तरन्यासः ॥ 30 ॥ इतस्ते गन्तव्यत्वेन निर्णीतमस्ति नगरं सूर्यपुरमित्याहगन्तव्य इतिगन्तव्यस्ते तपनतनया-तीरकोटीरमिन्दो !, सूर्यद्रको गुरुप्द्युग्-sprshsmpraaptrnggH|| गत्वा तत्र त्रिभुवनजन-ध्येयपादारविन्दो, द्रष्टव्यः shrii-त्प्ग्न्न्प्ति-र्भाग्य्स्म्भार्ल्भ्य्ः॥31॥ ( अन्वयः) इन्दो ! गुरुपदयुगस्पर्शसम्प्राप्तरङ्गः तपनतनयातीरकोटीरं सूर्यद्रङ्गः ते गन्तव्यः, तत्र गत्वा भाग्यसम्भारलभ्यः त्रिभुवनजनध्येयपादारविन्दः श्रीतपगणपतिः द्र्स्स्त्त्व्य्ः॥31॥ (प्रकाशः) इन्दो !-हे चन्द्र ! इन्दति इन्दुः 'भृमृ-' ( उणादि-716.) इत्युः । गुरुपदयुगस्पर्शसम्प्राप्तरङ्ग:-गुरोःपदं तस्य युगं तस्य स्पर्शस्तेन सम्प्राप्तो रङ्गो येन सः, सूरिक्रम Page #107 -------------------------------------------------------------------------- ________________ यमलविहरणलब्धोल्लासः, तपनतनयातीरकोटीरम्-तपनस्य तनया तस्यास्तीरं तस्य कोटीरम् , तापीतटोष्णीषम् , ' तापी तपनी तपनात्मजा ' ' तटं तीरं प्रतीरं च ' ' कोटीरमुष्णीषम् ' इति हैमः । सूर्य्यद्रङ्गः-सूर्यपुरम् , (सुरतनगरम् ) द्रमन्त्यत्रेति द्रङ्गः 'द्रमो णिद्वा' (uNA0 95) इति गः, पूः पूरी द्रङ्गः,' इति हैमः, ते-तव, गन्तव्यः-यातव्यः इतस्त्वया सूर्यपुरं गमनीयमितियावत् 'कृत्यस्य वा' / 2 / 2 / 88 / इति षष्ठी, तत्र-तस्मिन् , सूर्यपुर इतियावत् , गत्वा-समेत्य,भाग्यसम्भारलभ्यः सुकृतसञ्चयसङ्गम्यः, पुण्यप्रकर्षप्राप्य इत्यर्थः, त्रिभुवनजनध्येयपादारविन्दः-त्रयाणां भुवनानां समाहारस्तत्र तस्य वा ये जनास्तैः ध्येयं पादञ्च तदरविन्दं तत् यस्य सः त्रिजगज्जनमननीयपदपङ्कजः, श्रीतपगणपति:श्रीमत्तपागच्छाधीश्वरः, आचार्यभट्टारकश्रीविजयप्रभसूरीश्वरमहाराज इतियावत् , प्रकृते तपशब्दस्तपाशब्दश्च रूढाववसेयौ तेन कथं न श्रीतपोगणपतिरिति न शङ्कयम् , यद्वा तपति तपः अदन्तो यौगिको विज्ञेयः स एव ग्रीष्मे रूढः, द्रष्टव्यः-दर्शनीयः । अनुप्रास्ः॥31॥ (32) - सूर्यपुरगमनाय पथपरिचयावधारणायोन्मुखीकरोतीन्दं मार्गभितिमार्ग तस्य प्रचुरकदली-काननैः कान्तदेशं, स्थाने स्थाने जलधिदयिता-सन्ततिध्वस्तखेदम् ॥ Page #108 -------------------------------------------------------------------------- ________________ : 49 : आकान्तः-करणविषये स्थापयोक्तं मयेन्दो !s भीष्टं स्थानं व्रजति हि जनः प्राञ्जलेनाध्वना द्राक् । 32 ॥ ( अन्वयः ) इन्दो ! मया उक्तं प्रचुरकदलीकाननैः कान्तदेशं स्थाने स्थाने जलधिदयितासन्ततिध्वस्तखेदं तस्य मार्गम् आकर्ण्य अन्तःकरणविषये स्थापय हि जनः प्राञ्जलेन अध्वना अभीष्टं स्थानं द्राक् व्रजति ॥ 32 ॥ (प्रकाशः) इन्दो !-अयि शीतकर ! मयोक्तम्-मत्कथितम् , अस्माभिरुपदर्शितमितियावत् , प्रचुरकदलीकाननैः-कदल्याः काननानि प्रचुराणि च तानि कदलीकाननानि तैः, भूरिरम्भाविपिनैः, कदिः सौत्रः कद्यते कदली * मृदिकन्दि-' ( uNA0 165 ) इत्यशः, केन वायुना दल्यते वा, के दलमस्या इति वा, 'रम्भा मोचा कदल्यपि' इति हैमः, कान्तदेशम्-मनोरमप्रदेशम् , स्थानेस्थाने-प्रतिस्थलम् , जलधिदयितासन्ततिध्वस्तखेदम्जलधेर्दयिता तस्याः सन्ततिस्तया ध्वस्तः खेदो यत्र तम् , सरित्सङ्घातशमितपरिश्रमम् , 'नदी...समुद्रदयिते ऽति हैमः । तस्य मार्गम्सूर्यपुरपत्तनपन्थानम् , आकर्ण्य-निशम्य, अन्तःकरणविषये-मानसदेशे, 'अन्तःकरणं मानसं मनः' इति हैमः, स्थापय-निधेहि, हि-यतः, जनः-लोकः, प्राञ्जलेन-ऋजुना, 'ऋजुस्तु प्राञ्जलो असः' इति हैमः, अध्वना-निगमेन अतन्ति अत्र पान्था अध्वा, * अर्धच् ' ( uNA0 909) इति क्वनिष् -- मार्गोस्ध्वा पन्था निगमः ' इति हैमः, अभीष्टं स्थानम्-ईप्सितस्थलम् , द्राक्-अञ्जसा, ब्रजति-प्रयाति । अर्थान्तरन्यासः ॥ 32 ॥ Page #109 -------------------------------------------------------------------------- ________________ : 50 : (33) श्रीयोधपुरनगरात् सूर्यपुरं दक्षिणस्यां दिशि वर्तत इति तां दिशमुद्दिश्य गमनायाह शैलादिति । शैलादस्मा-दुपसर पथा दाक्षिणात्येन बन्धो!, गन्धोद्रेको-ल्लसितकुसुम-स्तम्भितेन्दिन्दिरेषु ॥ स्थाने स्थाने सरससरसः काननेष्वंशुपूरैमोदं सम्पा-दय कुमुदिनी-फुल्लपुष्पेक्षणानाम् ॥ 33 ॥ ( अन्वयः ) बन्धो ! अस्मात् शैलात् दाक्षिणात्येन पथा उपसर, स्थाने स्थाने गन्धोद्रेकोल्लसितकुसुमस्तम्भितेन्दिन्दिरेषु काननेषु सरससरसः कुमुदिनीफुल्लपुष्पेक्षणानाम् अंशुपूरैर्मोदं सम्पादय ॥ 33 ॥ ___ (प्रकाशः ) बन्धो ! भ्रातः, अस्मात् शैलात्-पुरोवर्तिपर्वतात् , दाक्षिणात्येन पथा-अवाचीनेनाध्वना, याम्यदिशि गच्छता मार्गणेति यावत् , दक्षिणस्यां भवो दाक्षिणात्यः 'दक्षिणापश्चात्पुरसस्त्यण' / 6 / 3 / 13 / इति त्यण, उपसर-प्रयाहि, स्थानेस्थाने-अन्तराऽन्तरा, गन्धोद्रेकोल्लसितकुसुमस्तम्भितेन्दिन्दिरेषु-गन्धस्योद्रेकस्तेनोल्लसितं तादृशं च तत् कुसुमं तत्र स्तम्भिता इन्दिन्दिरा यत्र तेषु, परिमलप्रकर्षप्रकाशितप्रसूनसंसक्तचञ्चरीकेषु, इन्दति कुसुमैरिन्दिन्दिरः 'स्थ्विर्-'| (uNA0 417) इतीरे निपात्यते, 'चञ्चरीकः शिलीमुखः, इन्दिन्दिरः' / इति हैमः, काननेषु-षण्डेषु, 'षण्डं काननं वनम्' इति हैमः, सरस Page #110 -------------------------------------------------------------------------- ________________ : 51 : सरसः- रमणीयसरस्याः, कुमुदिनीफुल्लपुष्पेक्षणानाम्-फुल्लानि च तानि पुष्पाणि कुमुदिन्याः फुल्लपुष्पाणि तेषामीक्षणानि तेषाम् , कैरवकुलविकचकुसुमाक्ष्णाम् , कुमुदानां समूहः कुमुदिनी ' खलादिभ्यो लिन् ' / 6 / 2 / 27 / इति लिन् लित्वात्स्त्रीत्वम् , फलति विशीर्यते फुल्लम् ' अनुपसर्गाः क्षीव-' / 4 / 2 / 80 / इतिक्तान्तो निपात्यते, यद्वा विकसनार्थकफुल्ल धातोः कर्तरि अचि ज्ञेयम् , अंशुपूरैः-किरणजालैः, मोदम्-हर्षम् , सम्पादय-जनय । य्म्क्प्रायोऽनुप्रास्ः। ___ अत्रायं विशेषः-ननु चन्द्रमसः पूर्वस्या दिशः प्राचीप्रदेशं प्रति गमनमेवाबालगोपालप्रसिद्धमिति कथं सन्देशयिता तं व्यवहारविरुद्धं दक्षिणां दिशं गन्तुमादिशतीति चेत्सत्यम् , कवीनां सर्वत्र लोकव्यवहाराननुसारित्वात् , अन्यत्वात् कविसमयस्य, अन्यथा कविचक्रवर्तिकालिदासप्रमुखाणामपि मेघपवनप्रमुखैः साकं सन्देशप्रेषणमघटितमेव स्यात्, दिव्यानुभावादिन्दोर्यस्यां कस्याञ्चिद्दिशि प्रयातुमीशत्वात् , स्नेहाञ्चितस्वान्तत्वात्सुहृदनुकम्पयाऽऽचार्यपादाभिवन्दनार्थं याम्याशायामस्य स्वेच्छयैव यातव्यत्वात् , प्रौष्ठपदपौर्णमास्याः समयो दक्षिणायन इति तदानीं ग्रहेशानां दक्षिणस्यामयनस्य स्वभावसिद्धत्वात् , अक्षांशभेदेन श्रीयोधपुरसूर्यपुरयोश्चन्द्रोदयस्य पूर्वापरभावात्वात् , प्रचुरमयूखत्वेनेन्दोः कैश्चित्पादैरुभयत्र गतेरविरुद्धत्वात् , सन्देशप्रेषणजन्यात्यौत्सुक्येन . सन्देशप्रेषयित्रा तदानीमेतद्विचारस्यापरिगणितत्वाच्चेति प्रकृतं प्रकृतेऽतिप्रपञ्चनेति ॥ 33 ॥ Page #111 -------------------------------------------------------------------------- ________________ : 52 : अथ त्रिभिः श्लोकैः श्रीयोधनपुरनगरतो नवयोजनदूरस्थितजालन्धरनगरनिकटवर्ति सुवर्णगिरिनामधेयं गिरिराजं वर्णयति तुङ्गे इति । तुङ्गे तिष्ठ क्षणमुडुपते ! त्वं सुवर्णाचलस्य, क्रीडावापी-सवनसरसइ-मारुतैः शान्ततापः । / तत्रत्यानां सकलदिवस-क्षुव्यथापीडितानां, सौहित्यं त्वकिरणकवलैः स्ताच्चकोराङ्गनानाम् ॥ 34 ॥ (अन्वयः ) उडुपते ! सुवर्णाचलस्य तुङ्गे ( शृङ्गे ) क्रीडावापीसवनसरसैः मारुतैः शान्ततापः त्वं क्षणं तिष्ठ, तत्रत्यानां सकलदिवसक्षुद्व्यथापीडितानां चकोराङ्गनानां त्वकि रणकवलैः सौहित्यं स्तात् ॥ 34 ॥ (प्रकाशः ) उड्डपते !-नक्षत्रेश !, सुवर्णाचलस्य-तदभिधेयस्य कञ्चनगिरेः, अद्यत्वेऽपि तत्रत्यप्राकारत्रितयप्रमुखप्रभूतप्रेक्ष्यपदार्थप्रकरः प्राचीनगौरवं स्मारयति तथा च zrUyate'bhiyuktoktiH'navanavailakkhadhaNavai-अलद्धवासे सुवण्णगिरिसिहरे; नाहडनिवकालीनं, थुणिमो वीरं जक्ख-वसहीए ) इति । तुङ्गे--उन्नते, अष्टशतकरोच्छूइते, शृङ्गे इति शेषः क्रीडावापीसवनसरसइ:क्रीडायै वापी तत्र सवनं तेन सरसैः, विनोददीर्घिकास्नानरुचिरैः, 1 नवनवतिलक्षधनपत्यलब्धवासे सुवर्णगिरिशिखरे । नाहडनृपकालीनं, स्तुमो वीरं य्क्स्स्व्स्तौ॥ Page #112 -------------------------------------------------------------------------- ________________ : 53 : ' दीर्घिका .वापी' इति हैमः, 'अथ स्नानं सवनमाप्लवः' इत्यपि हैमः । मारुतैः-समीरणैः, मरुदेव मारुतः प्रज्ञादित्वादण् , शान्ततापः-विगलितस्वेदः, त्वम्-श्रीमान् , क्षणम्निमेषम्, ईषत्कालमित्यर्थः, तिष्ठ-स्थितिं कुरु, तत्रत्यानाम्तत्पर्वतवासिनाम् , सकलदिवसक्षुद्व्यथापीडितानाम्-सकलश्वासौ दिवसः तत्र या क्षुद्व्यथा तया पीडितानाम्, दिवसमभिव्याप्यबुभुक्षाजनितक्लेशानाम् , चकोराङ्गनानाम्-ज्योत्स्नाप्रियप्रियाणां, चकते ज्योत्स्नया सृप्यति चकोरः ' कठिचकि ' ( uNA0 433 ) इत्योरः 'ज्योत्स्नाप्रिये चलचञ्चु-चकोरविषसूचकाः' इति हैमः, त्वत्किरणकवलैः-भवदीयकौमुदीग्रासैः, सौहित्यम्-तृप्तिः, 'नातिसौहित्यमाचरे' दितिस्मृतिः स्तात्-भवतु, अस् + तुः 'आशिषि तुह्योस्तातङ्' / 4 / 2 / 119 / इति तातङ्' नास्त्योलक् ' / 4 / 2 / 90 / इत्यल्लोपः स्तात् ॥ 34 ॥ _ (35) : तस्मिन् शैले'-न्तिमंजिनवरा-वामवामेयदेवप्रासादौ यौ तरुणकिरणैः सङ्गरं निर्मिमाते । / मध्यस्थः सन् सुघटितरुची तो कुरु प्रायशो यत्, प्रोत्तुङ्गानां भवति महतै-वापनेयो विरोधः ॥ 35 ॥ ( अन्वयः ) तस्मिन् शैले यौ अन्तिमजिनवरावामवामेयदेवप्रासादौ तरुणकिरणैः सङ्गरं निर्मिमाते ( तत्र ) मध्यस्थः सन् तौ सुघटितरुची कुरु, यत् प्रायशः प्रोत्तुङ्गानां विरोधः । महतैव अपनेयो भवति ॥ 35 ॥ Page #113 -------------------------------------------------------------------------- ________________ :: 54: / (प्रकाशः) तस्मिन् शैले-तत्र सुवर्णगिरौ, यो अन्तिमजिनवरावामवामेयदेवप्रासादौ-जिनेषु जिनानां वा वरः जिनवरः, अन्तिमश्चासौ जिनवरः, न वामः अवामः स चासौ वामेयदेवः, अन्तिमजिनवरश्च अवामवामेयदेवश्च तयोः प्रासादौ, श्रीमहावीरस्वामि-प्रभुपार्श्वनाथचैत्ये, अन्ते जातः अन्तिमः 'पश्चादाद्यन्त-' / 6 / 375 / इतीम्ः। वामाया अपत्यं वामेयः 'ह्याप्त्यूङः' / 6 / 1 / 70 / इत्येयण, प्रसीदन्ति नयनमनांस्यस्मिन्निति प्रासादः 'घन्युपसर्गस्य' 13 / 2 / 86 / इतिदीर्घः । 'प्रासादो देवभूपानाम् ' इतिहैमः, तरुणकिरणैः-तीक्ष्णतेजोभिः, दिनकरकरनिकरैंरितियावत् , सङ्गरम्सङ्ग्रामम् , निर्मिमाते-विदधतः, तत्र मध्यस्थः सन्-निर्णायको भूत्वा, तौ-पूर्ववर्णितप्रासादौ, सुघटितरुची-अनुरूपच्छवी, अविरोधावितियावत् , कुरु-सम्पादय, यत्-यस्मात् , प्रायशः-बहुशः, प्रोत्तुङ्गानाम्-महताम् , विरोधः-कलहः, महतैव-विशिष्टजनेनैव, अपनेयः-दूरीकरणीयः, भवति-जायते, अस्यायमाशयः-तत्र श्रीसुवर्णाचले गगनचुम्बि-श्रीवीरपार्श्वविहारौ रत्नमणिघटितकनककलशध्वजदण्डादिसमृद्धि-समृद्धावासते, तत्र चादिवसं मार्तण्डरश्मिसम्पातेन समुच्छलत्किरणानां भवति मध्ये सङ्गमः, स हि सङ्ग्रामसदृशश्चकास्ति रजनीनाथागमे तु सङ्ग्रामसादृश्यसम्पादकस्य तिग्मरुचेरस्तङ्गतत्वात् सुधाधवलितौ तौ चन्द्रकिरणैरतिशयेनप्रशान्तशोभौ भासेयाताम् । उत्प्रेक्षानुप्रासार्थान्तरन्यासाः ॥ 34 / / (36) तत्र क्रीडो-पवनसरसी-स्वच्छनीसन्तरेषु, स्नात्वा स्वैरं प्रतिकृतिमिषान् नव्यधौतांशुकः san । / Page #114 -------------------------------------------------------------------------- ________________ : 55 : ज्योत्स्नाजालैः स्नपयमधुरै-वीरवामेयदेवी, कर्पूराच्छइ-स्तदनु च करै-रर्जयाभ्यर्च्य पुण्यम् ॥ 36 ॥ ( अन्वयः ) तत्र क्रीडोपवनसरसीस्वच्छनीरान्तरेषु प्रतिकृतिमिषात् स्वैरं स्नात्वा नव्यधौतांशुकः सन् मधुरैः ज्यो. स्नाजालैः वीरवामेयदेवौ स्नपय तदनु च कर्पूराच्छैः करैः अभ्यर्च्य पुण्यम् अर्जय ॥ 36 ॥ (प्रकाशः ) तत्र-तस्मिन् पर्वते, क्रीडोपवनसरसीस्वच्छनीरान्तरेषु-क्रीडायै उपवनं तत्र सरसी तस्याः स्वच्छनीरं तस्यान्तरेषु, रमणारामसरोवरधवल जलमध्येषु, प्रतिकृतिमिषात-प्रतिबिम्बच्छलेन, स्वैरम्-यथेच्छम् , स्वस्य ईरं स्वैरं 'स्वैरस्वैर्यक्षौहिण्याम् ' / 1 / 2 / 15 / इत्यत्त्वम् , स्नात्वा-स्नानं विधाय, नव्यधौ. तांशुकः सन्-धौतञ्च तदंशुकमत एव नव्यं धौतांशुकं यस्य सः नूतनप्रक्षालित(धौतशब्दस्य भाषाप्रसिद्धधोतीरूपार्थवाचकत्वात्तदपि सूच्यते) किरणरूपोत्तरीयशुभ्राम्बरो भूत्वा, नहि जिनाभ्यर्चना धवलधौतोत्तरीयवसनमन्तरा भवतीति व्यक्तमनेन तद्वयमप्यत्र सम्पादितम् , धावधातोः क्तप्रत्यये ' अनुनासिके च च्छुः शूट ' / 4 / 1 / 108 / इति धुडादिपरे धातोर्वस्य ऊट तथा च ' UTA ' / 1 / 2 / 13 / इति अवर्णस्य UTA सह औकारे धौतम् , 'अंशुकं श्लक्ष्णवाससि । उत्तरीये वस्त्रमात्रेऽपि' इति हैमानेकार्थसङ्ग्रहः । मधुरै:-मनोहरैः, ज्योत्स्नाजालैः-चन्द्रिकाचयैः, ज्योतिरस्त्यस्यां ज्योत्स्ना -- तमिलार्णवज्योत्स्ना' / 7 / 2 / 52 / इति निपात्यते, ' समूहश्चयः........जालं निवहसञ्चयौ' इति Page #115 -------------------------------------------------------------------------- ________________ : 56 : हैमः, वीरवामेयदेवी-श्रीवर्धमानपार्श्वनाथजिनौ, स्नपय-अमृ. ताभिषेकं कुरु, स्ना+णिः 'अतिरी-' / 4 / 2 / 21 / इति पु: ' ज्वलहलहुलग्लास्ना-' / 4 / 2 / 32 / इति ह्रस्वः स्नपय, तदनु चतदनन्तरन्तु, कर्पूराच्छइ:-घनसारसारैः, चन्द्रप्रसन्नैरितियावत् , 'कर्पूरो हिमवालुकाघनसारः सिताभ्रश्च चन्द्रः' इति हैम: 'अच्छं प्रसन्ने' इत्यपि हैमः, करैः-किरणरूपहस्तैः, अभ्यर्च्य-प्रपूज्य, पुण्यम्-धर्मम् 'धर्मः पुण्यं वृषः श्रेयः सुकृते ' इति हैमः, अर्जयसंचिनु, स्वायत्तं सम्पादयेतियावत् । काव्यलिङ्गम् ॥ 36 ॥ (37) . तदुपत्यकास्थितजालन्धरपुरप्रेक्षणाय प्रेरयन्निन्दं तद्वर्णयति तस्येति तस्याधस्तान् नगरमपरः स्वर्ग एवास्ति यस्य, प्रौढेभ्यानां भवन निकरै-वस्तमाना विमानाः । / काप्येकान्ते कृतवसतयः सजलज्जाभिभूता, भूमीपीठा-वतरणविधौ पगुतामाश्रयन्ति ॥ 37 ॥ ( अन्वयः) तस्य अधस्तात् अपरः स्वर्ग एव नगरम् अस्ति यस्य प्रौढेभ्यानां भवननिकरैः ध्वस्तमानाः विमाना: सजलज्जा. भिभूताः क्वापि एकान्ते कृतवसतयः भूमिपीठावतरणविधौ पछुताम् आश्रयन्ति ॥ 37 ॥ (प्रकाशः) तस्य-सुवर्णाचलस्य अधस्तात्-नीचैः प्रदेशे, अपरः-द्वितीयः, स्वर्ग एव-त्रिदशालय एव, नगरम्-पत्तनम् , Page #116 -------------------------------------------------------------------------- ________________ : 57 : नगाःसन्त्यस्मिन् नगरं मध्वादित्वाद् रः, अस्ति-वर्तते, यस्य-यत्सम्बन्धिनः, प्रौढेभ्यानाम्-श्रेष्ठश्रेष्ठिनाम् , भवननिकरैः-सदनसमूहैः, ध्वस्तमाना:-निहताहङ्काराः, पूर्वमासीत्तेषामहङ्कारो यद्वयमेवात्युन्नता रमणीयतायां लब्धप्रतिष्ठा इति परन्ततोऽप्यधिकमुच्चैस्तरत्वं रामण्यञ्चावत्यानां भवने निभाल्य विगलितमहन्त्वमेतेषामितिभावः, विमानाः-देवयानानि, ध्वस्तमानत्वादेव विमाना अभूवन् , विगतं मानमस्येति विमानशब्देन यौगिकेन स एवार्थो बोध्यते, सजलज्जाभिभूताः-सज्जा चासौ लज्जा तयाऽभिभूताः, उद्युक्तहीपराभूताः, सन् जायते सज्जः 'क्वचित् । / 5 / 1 / 171 / इति डः, क्वापि-कुहचनापि, एकान्ते-रहसि, कृतवसतयः-विहितनिवासाः, भूमिपीठावतरणविधौ- भूम्याः पीठस्तत्रावतरणं तस्य विधौ, पृथिवीतलागमनप्रवर्तनायाम् , 'चिकीर्षाकृतिसाध्यत्वहेतुधीविषयो विधिः' इत्युक्तनियोगरूपो विधिः, पङ्गुताम्-श्रोणताम् , पादवैकल्यमितियावत् , 'पङ्गुः श्रोणः, इति हैमः, आश्रयन्ति-अभ्युपयन्ति, नहिदेवाः स्वयानमन्तरा वचनापि यातुमीशाः, अत्र न ते समागच्छन्ति तत्र तेषां विमानानां मानहानिर्जाताऽस्तीतिहेतुः ' सतां माने म्लानेमरणमथवा दूरसरणम्', इतीतो दूरसृता विमाना नात्रागन्तुमुसहन्ते इत्याशयः, / उत्प्रेक्षा ॥ 37 ॥ . (38) खद्गमनेन भविष्यति परितापस्तत्रत्यानां पान्थप्रियाप्रमुखप्रमदानामिति वर्णयन्नाह यद्यप्येति ' यद्यप्याशु ग्लपितनयना हस्तविन्यस्तवक्त्रा, दूयन्ते चेत् किरणनिकरै-निर्भरं विप्र्युक्ताः॥ Page #117 -------------------------------------------------------------------------- ________________ : 58 : विघ्नो यद्य-प्यभिमृतिकृतां योषिताश्च त्वदीयैज्योत्स्नाजालै-स्तिमिरनिकरे दूरनिर्वासिते स्यात्|38 (अन्वयः ) यद्यपि आशु ग्लपितनयनाः हस्तविन्यस्तवात्रा विप्रयुक्ताः ( तव ) किरणनिकरैः निर्भरं दूयन्ते चेत्, च यद्यपि स्वदीयैः ज्योत्स्नाजालैः दूरनिर्वासिते तिमिरनिकरे अभिसृतिकृतां योषितां विघ्नः स्यात् ॥ 38 ॥ (प्रकाशः) यद्यपि यदपि, आशु-तत्क्षणमेव, ग्लपितनयना:-क्लमितेक्षणाः, प्रियविरहप्रयुक्तातिरुदितेन ग्लानिमापादितविलोचना इति भावः, हस्तविन्यस्तवक्त्राः-करतलनिहिताननाः, यदुक्तं विरहिणीवर्णने -- करतले लीना कपोलस्थली ' विप्रयुक्ताः-विरहिन्यः, तव किरणनिकरैः-करकलापैः, निर्भरमत्यन्तम् , दूयन्ते चेत्-चेत् संतप्यन्ते, च-पुनः, यद्यपि यदपि, त्वदीयैः-तावकीनैः, ज्योत्स्नाजालैः-कौमुदीकदम्बैः, दूरनिर्वासिते-दविष्ठमापादिते, नष्ट इति यावत् , तिमिरनिकरे-अन्धकारनिकुरम्बे, अभिसृतिकृताम्-प्रियतमं सरन्तीनाम् , याति या प्रियं साऽभिसारिका ' इति हैमः तथा च भरतः * हित्वा लज्जाभये श्लिष्टा, मदेन मदनेन वा। अभिसारयते कान्तं, सा भवेदभिसारिका ॥ ' इति, योषिताम्--कामिनीनाम् , विघ्नः-अन्तरायः, विहन्यतेऽनेनास्मिन् वा विघ्नः ' स्थादिभ्यः कः ' / 5 / 3 / 82 / इति कः, - विघ्नेऽन्तरायप्रत्यूहव्यवायाः' इति हइम्ः। स्यात्-भवेत् , ' चन्द्रे कुलटाचक्राम्बुरुह विरहितमोहाः' इति कविसमयः । स्वभावोक्तिः ॥ 38 ॥ Page #118 -------------------------------------------------------------------------- ________________ (39) सत्यप्येवं त्वया रमणीयं तन्नगरमवश्यं दर्शनीयमित्याहन प्रस्थेयमिति न प्रस्थेयं तदपि भवता'-वीक्ष्य दक्षेक्षणीयं, द्रङ्गं शृङ्गा-रितकुवलयं चित्रसम्पूर्णमेनम् । / विष्वग्दत्त्वा नयनयुगलं सम्यगालोचनीयं, पश्चात्ताप-स्तुदति हृदयं दर्शनीये ह्यदृष्टे ॥ 39 / / ( अन्वयः ) दक्ष ? तदपि भवता ईक्षणीयं शृङ्गारितकुवलयं चित्रसम्पूर्णम् एनं द्रङ्गम् अवीक्ष्य न प्रस्थेयम् (परम् ) विष्वग नयनयुगलं दत्त्वा सम्यग् आलोचनीयं हि दर्शनीये अदृष्टे पश्चात्तापः हृदयं तुदति ॥ 39 ॥ ( प्रकाशः ) दक्ष ! हे चतुर, तदपि-तथापि, भवतात्वया, ईक्षणीयम्-दर्शनीयम्, शृङ्गारितकुवलयम्-भूषितभूमण्डलम् , चित्रसम्पूर्णम्-आश्चर्यसम्भृतम् , अत्यद्भुतमितियावत् , (चित्रं खे तिलकेऽद्भुते' इति हैमानेकार्थसङ्ग्रहः । एनम्पुरःस्थितम् , द्रङ्गम्-नगरम् अवीक्ष्य-अनवलोक्य, न प्रस्थेयम्-नैव गन्तव्यम् , परम् , विष्वग्-परितः, नयनयुगलम्लोचनद्वयम् , दत्वा-निधाय, सम्यग्-समीचीनतया, आलोचनीयम्-विलोकनीयम् , यतः, दर्शनीये-प्रेक्षणीये, मनोरम इति: यावत् , अदृष्टे-लोचनगोचरतामनापादिते, पश्चात्तापः-अनुशयः 'विप्रतिसारोऽनुशयः पश्चात्तापोऽनुतापश्च ' इति हैमः । हृदयम्मानसम् , तुदति-व्यथते । अर्थान्तरन्यासः ॥ 39 ॥ Page #119 -------------------------------------------------------------------------- ________________ : 60 : (40) प्रेरयतीतः पञ्चयोजनदूरस्थां श्रीरोहिणीं गत्वा द्रष्टुं तस्मादितितस्माजाल-न्धरपुरवरा-दुत्पतन् शीघ्रगामी, श्रीरोहिण्याः परिसरमथ प्राप्स्यसि त्वं निमेस्सात्। स्थित्वा तत्र क्षणमियमपि पेक्षणीया समन्तान्, नान्तःशल्यं स भवति सतांसार्थको yo vilmbH|40 ( अन्वयः ) अथ शीघ्रगामी त्वं तस्मात् जालन्धरपुरवरात् उत्पतन् निमेषात् श्रीरोहिण्याः परिसरं प्राप्स्यसि, तत्र क्षणं स्थित्वा इयमपि समन्तात् प्रेक्षणीया (यतः) यः सार्थकः विलम्बः सतां स अन्तःशल्यं न भवति ॥ 40 ॥ (प्रकाशः) अथ-एतदनन्तरम् , शीघ्रगामी-अचिरगन्ता, त्वम्-आयुष्मान् , तस्मात्-पूर्वोपवर्णितात्, जालन्धरपुरवरात्जालन्धराभिधेयश्रेष्ठनगरात् , जालोरपत्तनादितियावत् , उत्पतनुद्गच्छन् , निमेषात्-नयननिमीलनोन्मीलनमितमात्रसमयेन, क्षणादितियावत् , श्रीरोहिण्याः परिसरम्-श्रीरोहिणीनगर्याः पर्यन्तभुवम् , परितः सरन्ति संचरन्ति अत्र परिसरः 'पुनाम्नि-' 15 / 3 / 130 / इति घः 'पर्यन्तभूः परिसरः स्यात् ' इति हैमः । शिरोहीपुरीसमीपमितियावत् प्राप्स्यसि-उपेष्यसि, तत्र-तदुपपुरम् , क्षणम्-ईषत्कालम् , स्थित्वा-विश्रम्य, इयमपि-असावपि, समन्तात-सर्वतोभावेन, प्रेक्षणीया-निरीक्षणीया, यतः यः-यो विलम्बः, सार्थकः-सप्रयोजनः, विलम्बः-अतिकालः, सताम्-सज्ज Page #120 -------------------------------------------------------------------------- ________________ : 61 : नानाम् , स-स विलम्बः, अन्तःशल्यम्-हृदयदाही, तापकर इति यावत् , न भवति-नो जायते ॥ 40 ॥ (41) कुतः श्रीरोहिणीनगरी दर्शनीयेति चेत्तत्राह-तस्यामिति तस्यां चैकं सुखमुडुपते ! धार्मिकाणां महीयो यच्चैत्यानां शुचिरुचिमता-मस्ति प्तिव्य्व्स्था॥ तन्मध्यस्थे न भवति पथि प्रस्थितानां प्रयासो दूरादेव प्रणतशिरसा देवदेवप्रणामे ॥ 41 ॥ (अन्वयः ) उडुपते ! तस्यां धार्मिकाणाम् एकं महीयः सुखं यत् शुचिरुचिमतां चैत्यानां पतिव्यवस्था अस्ति; तन्मध्यस्थे पथि दूरादेव प्रणतशिरसां प्रस्थितानां देवदेवप्रणामे प्रयासः न भवति ॥ 41 ॥ (प्रकाशः) उडुपते !-पहेश !, तस्याम्-श्रीरोहिणीनगर्याम् , धार्मिकाणाम्-पुण्यभाजाम् , एकम्-अद्वितीयम्, महीयः-महत्तरम् , अतिशयेन महत् महीयः 'गुणाङ्गाद्वेष्ठेयस्' 173 / 9 / इतीयसुः, ' महतो महीयान् ' इति श्रुतेः, सुखम्शर्म, सौख्यमितियावत् , आस्ते, किं तत् ? इत्याह यदिति, यत्यतः, शुचिरुचिमताम्-धवलकान्तिकलितानाम् , चैत्यानामर्हन्मन्दिराणाम् , चीयते चैत्यम् 'शिक्यास्या-' ( उणा. 364 ) इति ये साधुः, पतिव्यवस्था-श्रेणिशृङ्खला, अस्तिवर्तते, तन्मध्यस्थे पथि-चैत्यालीमध्यवर्तिमार्गे, दरादेव-विप्र Page #121 -------------------------------------------------------------------------- ________________ : 62 : कृष्टादपि, दुनोति दुःखेन ईयते गम्यते वा दूरम् 'खुरक्षुर-' ( uNA0 396 ) इति रे निपात्यते, प्रणतशिरसाम्-अवनतमस्तकानाम् , विहितशिरोऽअलिबद्धप्रणामानामिति यावत् , प्रस्थितानाम्-गच्छताम् , देवदेवप्रणामे-अर्हन्नमस्कारे, प्रयास:प्रयलः, न भवति-नो जायते, / अनुप्रासः ॥ 41 ॥ (42) जिनमन्दिरसमीपवर्तिवर्मनैव त्वयापि गन्तव्यमित्याहतेनैवेति. तेनैवाथ त्वमपि विचरि-प्यस्यवश्यं पथेन्दो !, श्रद्धाशाली स्फुटमुभयत-श्चैत्यमालाश्चितेन ॥ नामं नामं जिनभगवता-माकृतीश्चैत्यसंस्थाः, पश्यन्नेका-न्तरमवहितः सुष्टु सव्यापसव्यम् ॥ 42 ॥ (अन्वयः ) अथ इन्दो ! श्रद्धाशाली अवहितः त्वमपि चैत्यसंस्थाः जिनभगवताम् आकृतीः नामं नामम् एकान्तरं सव्या. पसव्यं सुष्टु पश्यन् स्फुटम् उभयतः चैत्यमालाश्चितेन तेनैव पथा अवश्यं विचरिष्यसि ॥ 42 ॥ - (प्रकाशः) अथ-अनन्तरम् , इन्दो !-चन्द्र !, श्रद्धाशाली-श्रद्धया शालते शोभते इति श्रद्धालुः, आस्तिक इति यावत् , अवहितः-अनन्यचेताः, त्वमपि-श्रीमानपि, चैत्यसंस्था:-विहारनिहिताः, 'चैत्यविहारौ जिनसद्मनि ' इति हैमः, जिनभगवताम्-वीतरागपरमात्मनाम् , आकृतीः-प्रतिमाः, आक्रियते व्यज्य Page #122 -------------------------------------------------------------------------- ________________ तेऽनया जातिरित्याकृतिः - आकृतिस्तु जातौ रूपे वपुष्यपि ' इति हैमानेकार्थसङ्ग्रहः, नामनामम्-नत्वानत्वा, एकान्तरम्-प्रत्यन्तरम् , ईषदीषदूरम् , सव्यापसव्यम्-वामदक्षिणभागम् , सुष्ठुसम्यक्, पश्यन्-अवलोकमानः, स्फुटम्-प्रकाशम् ' स्फुटे स्पष्टं प्रकाशम्' इति हैमः, उभयतः-पार्श्वद्वयतः, चैत्यमालाश्चितेनजिनप्रासादश्रेणीसंवलितेन, तेनैव-पूर्वप्रदर्शितेनैव, पथा-मार्गेण, अवश्यम्-नूनम् , विचरिष्यसि-विहरिष्यसि, ॥ 42 ॥ (43) तत्रास्ति पण्याङ्गनानां प्राचुर्यमिति ततो दूरस्थितये सावथानीयति एकमिति एकश्चैत-दूचनममलं मामकीनं न चित्तादुत्तार्य स्वी-कृतनिजसुह-त्कार्यसिद्धेर्निदानम् ॥ __पण्यस्त्रीणा-मिह हि नगरे सन्निवेशो गरियानास्ते त्स्मा-द्ध्तिम्तिह्रा-ह्र्मेवाभिग्च्छेः॥43॥ (अन्वयः) मामकीनं स्वीकृतनिजसुहृत्कार्यसिद्धेनिदानम् अमलम् एकम् एतद् वचनं चित्तात् न उत्तार्यम् इह हि नगरे पण्यस्त्रीणां गरीयान् सन्निवेशः आस्ते धृतिमतिहरात् तस्मात् दूरमेव अभिगच्छेः ॥ 43 ॥ ..(प्रकाशः) मामकीनम्-मदीयम् , ममेदं मामकीनम् 'वा युष्मदमस्दों-' / 6 / 3 / 67 / इति ईनम् ममकादेशश्च, स्वीकृतनिजसुहृत् कार्यसिद्धेर्निदानम्-निजसुहृदः कार्यम् तस्य सिद्धिः Page #123 -------------------------------------------------------------------------- ________________ : 64 : स्वीकृता चासौ निजसुहृत्कार्यसिद्धिस्तस्याः, अङ्गीकृतस्वकीयमित्रकर्तव्यनिष्पत्तेरादिकारणम् , ' निदानन्त्वादिकारणम् ' इत्यमरः, अमलम्-निर्दृष्टम् , एकम्-अनन्यम् , एतद्वचनम्-पुरोऽभिधीयमानं वचः, चित्तात्-अन्तःकरणतः, न उत्तार्यम्-नो बहिष्कार्यम् , किन्तदित्याह-इह हि नगरे-अमुष्मिन्नेव श्रीरोहिणीपुरे, पण्यस्त्रीणाम्-पण्येन स्त्री तासां गणिकानाम् , ' गणिका वेश्या पण्यपणा. गाना ' इति हैमः, गरीयान्-महीयान् , सन्निवेशः-संस्थानम् , निवास इति यावत् , 'संस्थानं संनिवेशः स्यात्' इति हैमः, आस्तेवर्तते, धृतिमतिहरात्-धैर्यधिषणाविध्वंसकात् , तस्मात्-तत्स्थानात् , दूरमेव-अगोचरमेव, अभिगच्छेः -यायाः ॥ 43 ॥ (44) , अथ द्वाभ्यां तत्रत्यानां वाराङ्गनानां वर्णनं निरूपयति दोषमुखेन काचिदिति काचिन्नाग्याःयति समतां भोगिलोकोपगूढा, हन्त्री काचित् कलयति कलां तत्र किण्पाक्व्ल्याः॥ काचिद्गर्ता तुलयति युवभ्रंशहेतुः पणस्त्री, काचिद्ध्यान्ध्य-प्रथननिपुणा याति वात्यास्खीत्व्म्॥ (अन्वयः ) भोगिलोकोपगूढा काचित् नाग्याः समतां श्रयति, हन्त्री काचित् तत्र किम्पाकवल्ल्याः कलां कलयति, युवभ्रंशहेतुः काचित् पणस्त्री गर्ता तुलयति, ध्यानध्यप्रथननिपुणा काचित् वात्यासखीत्वं याति ॥ 44 ॥ Page #124 -------------------------------------------------------------------------- ________________ (प्रकाशः) भोगिलोकोपगूढा-कामिजनाश्लिष्टा, काचित्कापि वेश्या, नाग्या:-सर्पिण्याः, समताम्-सादृश्यम् , श्रयतिअनुकरोति, यथा नागी भोगि-( नाग )लोकोपगूढा तथेयमपीति भावः, * भोगी भुजङ्गभुजगौ ' इति हैमः, हन्त्री-विनाशयित्री, काचित्--काचन, तत्र-तासु वेश्यासु, ' सप्तमी चाविभागे निर्धारणे' / 2 / 2 / 109 / इति सप्तमी, किम्पाकवल्ल्याः -महाकाललतायाः, कुत्सितः प्राणहरः पाकोऽस्य विषवृक्षत्वात् किम्पाकस्तस्य वल्ली तस्याः 'महाकालस्तु किम्पाकः' इति हैमः । कलां कलयतिसमानतामाश्रयति, यथा रमणीव रमणीया समीचीनस्वादुरूपरससुरभिस्पर्शसमञ्चितफलभरभरिता किम्पाकनामधेया विषवल्लरी भवति परं तदीयफलभक्षणानन्तरमचिरेण चिरनिद्रां श्रयन्ति जनाः तथैवेयमपीत्याशयः । युवभ्रंशहेतुः-तरुणजनपतननिदानम् , काचित पणस्त्री-कापि रूपाऽऽजीवा, 'पण्यपणाङ्गना....रूपाजीवा ' इति हैमः, गर्ताम्-परिखाम् , तुलयति-सदृशति, यथा गर्तापतितो नोद्धर्तुं प्रभवति तथाऽत्र पतितः पतित एव । ध्यानध्यप्रथननिपुणामतिमान्द्यविस्तारणपटुः, काचित्-काचन, वात्यासखीत्वम्महावातमित्रताम् , वातानां समूहो वात्या 'पाशादेश्च ल्यः' / 6 / 2 / 256 इति ल्यः, लित्वात्स्त्रीत्वम् , याति-एति, यथा वातुलेनान्ध्यं भवति तथाऽनया ध्यान्ध्यं प्रसरतीति भावः ॥ 14 ॥ (45) काचित्तीक्ष्णइ-नयनविशिख-मर्म यूनां भिनत्ति, नर्मालापै-हरति हृदयं काचिदाकूतहृद्यैः । / Page #125 -------------------------------------------------------------------------- ________________ काचित्साचि-स्मितविकसितै-र्मोहयत्यल्पबुद्धीन् , धैर्य काचित् पटुकुचतटो-द्घाटनैलुंण्टति द्राक् ॥ 45 ॥ - (अन्वयः ) काचित् तीक्ष्णैः नयनविशिखैः यूनां मर्म भिनत्ति, काचित् आकृतहृद्यैः नर्मालापैः हृदयं हरति, काचित् साचिस्मितविकसितैः अल्पबुद्धीन् मोहयति, काचित् पटुकुचतटोद्घाटनैः द्राक् धैर्य लुण्टति ॥ 45 ॥ (प्रकाशः) काचित-काचन, तीक्ष्णैः-निशितैः, नयनविशिखैः-अक्षिशरैः, कटाक्षशरसन्धानैरितियावत् , यूनाम्-वयस्थानाम् , ' वयस्थस्तरुणो युवा' इति हैमः, मर्म-सन्धिस्थानम् , भिनत्ति-विदारयति, काचित-कापि, आकृतहृद्यैः-मनोहारिभावैः 'आकूतं मतभावाशया apI'ti हैमः, नालापैः-परीहासोक्तिभिः, हृदयम्-मानसम् , हरति-आकर्षयति, काचित्-काचन, साचिस्मितविकसितैः-तिर्यगीषद्धासविकासैः,अल्पबुद्धीन्-मन्दमतीन्, मोहयति-आवर्जयति, काचित्-कापि, पटुकुचतटोद्घाटनैःस्फुटस्तनप्रदेशप्रदर्शनैः, द्राक्-शीघ्रम् , धैर्यम्-चित्तस्थैर्यम् 'स्थिरचित्तोन्नतिर्या तु तद्धैर्यमिति गीयते' इत्युक्तेः, 'मनसो निर्विकारत्वं धैर्य सत्स्वपि हेतुषु' इत्युक्तमनोविकाराभावम् , लुन्न्त्त्ति-अफ्र्ति॥ (46) एतादृशवेश्यावासतो दूरगमनं श्रेयस इति भूयोभूयः कथयतीन्दुं तस्मादिति । तस्मादासां युवजनपृष-द्वागुराणामवश्यं, दूरात्यागो भवति हि नृणां श्रेयसेऽमुत्र चात्र । / Page #126 -------------------------------------------------------------------------- ________________ : 67 : तत्राप्यङ्गी-कृतनिजसुहृ-व्याहृतेस्त्वादृशस्य, व्यासङ्गो नो-चित इति हितं द्विस्त्रिरेतद्वदामि ॥ 46 ॥ ( अन्वयः ) तस्मात् युवजनपृषद्वागुराणाम् आसां दूरात्यागः नृणाम् अमुत्र अत्र च श्रेयसे हि अवश्यं भवति, तत्रापि अङ्गीकृतनिजसुहृव्याहृतेः त्वादशस्य व्यासङ्गः नोचितः इति एतत् हितं द्विस्त्रिः वदामि ॥ 46 ॥ (प्रकाशः) तस्मात्-तत्कारणात्, पूर्वोदितनिखिलदोषग्रहग्रस्तत्वादितियावत् ,युवजनपृषद्वागुराणाम्-युवजनश्चासौ पृषत् तस्य वागुराणाम् , तरुणनरहरिणपाशकानाम् , 'पृषन्मृगे पुमान् ' इति मेदिनी, वान्ति पतन्ति मृगा अस्यां वागुरा मृगबन्धनरज्जुः 'श्वशुर-' ( uNA0 426) इत्युरे निपात्यते ऽवागुरा मृगजालिके ऽति हैमः, आसाम्-वाराङ्गनानाम् , दुरात्-विप्रकृष्टात् , त्यागः-वर्जनम् , नृणाम्-मनुष्याणाम् , 'नुर्वा' / 1 / 4 / 48 / इति वैकल्पिकदीर्घविधानेन नात्र दीर्घता, अमुत्र-प्रेत्य, परलोके इतियावत् , अमुष्मिन् अदसः सप्तम्यन्तात् ' सप्तम्याः' / 7 / 2 / 94 / इति त्रपि ' आद्वेरः' / 2 / 1 / 41 / इत्यत्त्वे ' मोऽवर्णस्य ' / 2 / 1145 / इतिमत्वे ' मादुवर्णोऽनु' / 2 / 1 / 47 / इत्युत्वे अमुत्र, ' प्रेत्यामुत्र भवान्तरे ' इति हैमः, यथा ' अमुत्र भविता यत्ते तच्चिन्तय शुभाशुभम् ' / अत्र च-इहलोके च, श्रेयसे हि-कल्याणायैव, अवश्यं भवति-खलु सम्पद्यते, तत्रापि-तस्मिन्नपि, अङ्गीकृतनिजसुहव्याहतेः-निजसुहृदो व्याहृतिः अङ्गीकृता निजसुहुट्याहृतिर्येन . तस्य, स्वीकृतस्वीयस्नेहिसन्देशस्य, त्वादृशस्य-भवादृशस्य, Page #127 -------------------------------------------------------------------------- ________________ : 68 : व्यासङ्ग:-आसक्तिः, स्वीयकार्यत्यागेनान्यत्र बद्धचित्ततेतियावत्, नोचितः-न साम्प्रतम् , इति-अस्मात्कारणात् , एतत् हितम्-इदं श्रेयोवचनम् , द्विस्त्रि:-द्वित्रिवारम् , 'द्वित्रिचतुरः सुच्' 7 / 2 / 110 / इति सुच्, वदामि-निवेदयामि । / 46 / / (47) श्रीरोहिणीपुरीतोऽदूर एवार्बुदाचलस्तं द्रष्टुमाह-तस्या इति । तस्याः पुर्या भवति पुरतो नातिदूरेऽर्बुदाद्रिद्रष्टव्योऽसौ त्रुप्रिवृतोऽद्भ्र्म्भ्र्न्ग्क्स्साय्ः॥ नादैर्गीत-रिव जनमनां-स्याहरन् कीचकानां, गन्धर्वाणा-मिव नवमरु-चालनाद् घूर्न्न्मानैः॥47॥ ( अन्वयः ) तस्याः पुर्याः पुरतः नातिदूरे तरुपरिवृतः अभ्रकषायः गन्धर्वाणां गीतैरिव नवमरुञ्चालनाद् धूर्णमानैः कीचकानां नादः जनमनांसि आहरन् इव अर्बुदाद्रिः भवति असो अदभ्रं द्रष्टव्यः ॥ 47 ॥ (प्रकाशः) तस्याः पुर्याः-श्रीरोहिणीनगर्याः, पुरतः-अग्रे, नातिदूरे-निकटे, योजनत्रयमात्रव्यवहिते इतियावत् , तरुपरिवृतः-शाखिसमञ्चितः, अभ्रङ्कषान:-अभ्रं गगनं कषति अभ्रकषम् अग्रं यस्य सः अभ्रकषानः 'कूलाभकरीषात्कषः । / 5 / 1 / 110 / इति खः खित्त्वान्मः, अम्बरतलस्पर्शिशिखरः, गन्धर्वाणाम्-देवगायनानाम् , ' हाहादयस्तु गन्धर्वा गान्धर्वा देवगायनाः' इति हैमः, गीतैरिव-गेयैरिव, नवमरुचालनाद्-मन्दमन्दपवनप्रक Page #128 -------------------------------------------------------------------------- ________________ म्पनात् , घूर्णमान:-आन्दोलयद्भिः, विचितरङ्गन्यायेन संसरद्भिः, कीचकानां नादैः-वंशविशेषाणां स्वनैः, 'कीचका वेणवस्ते स्युर्ये स्वनन्त्यनिलोद्धताः ' इत्यमरः, जनमनांसि-लोकहृदयानि, आहरनिव-आकर्षयन्निव, अर्बुद्राद्रिः-अर्बुदाचलः, भवतिवर्तते, असौ-सोऽयम् , अदभ्रम्-अतिशयम् , भूरीतियावत् 'भूर्यदभ्रं पुरुस्फिर ' मिति हैमः । द्रष्टव्यः-निरीक्षणीयः, त्वयेतिशेषः, उत्प्रेक्षानुप्रासौ ॥ 47 ॥ (48) तन्दोः कृशाङ्गं कुरङ्गं चारयितुं प्रेरयति-शृङ्ग इतिशृङ्गेऽमुष्यो-नतिभृति सर-स्तीरभूमिप्ररूढान् , दूर्वाङ्क्रान् kila kavalayi-vyatyasau te kurnggH| भूयाकाल-क्षुदुदयकृश-श्चारणीयोऽयमिन्दो ! सम्मिश्राम्भो-भरतृणतति-दुर्लभा वेष्टतोऽस्य । 48 / ( अन्वयः ) असौ ते कुरङ्गः उन्नतिभृति अमुष्य शृङ्गे सरस्तीरभूमिप्ररूढान् दूर्वाङ्क्रान् किल कवलयिष्यति इन्दो ! भूयःकालक्षुदुदयकृशः अयं चारणीयः (यतः) खे अटतः अस्य सम्मिश्राम्भोभरतृणततिः दुर्लभा ॥ 48 ॥ (प्रकाशः ) असौ-प्रत्यक्षदृश्यमानः, ते-तव, कुरङ्ग:-कौ रगतीति कुरङ्गः, सारङ्गः, उन्नतिभृति-अत्युन्नते, अमुष्य-अर्बुदाचलस्य, शृङ्गे-शिखरे, सरस्तीरभूमिप्ररूढान्-सरोवरतटभूभागोत्पन्नान् , दुर्वाङ्क्रान्-हरिततृणप्ररोहान् , किल-खलु, कवल Page #129 -------------------------------------------------------------------------- ________________ : 70 : यिष्यति-अत्स्यति, इन्दो !-चन्द्र !, भूयःकालक्षुदुदयकृशःचिरसमयबुभुक्षाप्रादुर्भावदुर्बलः, क्षुधाक्षामकुक्षिरितियावत् , अयम्हरिणः, चारणीयः-यथाकामं भोजनीयः, कुत इत्याकाङ्क्षायामाह-सम्मिश्रेति यतः खे-गगने, अटतः-परिभ्रमतः, अस्यमृगस्य, सम्मिश्राम्भोभरतृणततिः-सनीरनीवारनिचयः, दुर्लभादुष्प्राप्या, कदाचित् प्रचण्डपवनप्रेरितं शुष्कतृणमाप्नुयात् परं सलिलसम्मिश्रस्य तस्यासम्भव एव गुरुत्वात्ताव्दूर्ध्व्म्स्म्भावित्ग्तेः। उत्प्रेक्षा ॥ 48 ॥ (49) तत्रत्यनिकुञ्जवर्णनम्-कूजद्भिरिति । कूजद्भिर्ये श्रुतिसुखकराः कोकिलैमल्लिकानामामोदैश्च प्रस्मरतरैः प्राणिनो मोदयन्ति । उद्गच्छद्भि-नवनवतृणै-वर्यवैडूर्य्यबद्धक्षोणीपीठा इव विदधते शं निकुञ्जा द्रुमाणाम् ॥ 49 ॥ (अन्वयः ) ये कूजद्भिः कोकिलैः श्रुतिसुखकराः मल्लिकानां च प्रसृमरतरैः आमोदैः प्राणिनः मोदयन्ति (ते) दुमाणां निकुआः वयंवैडूर्यबद्धक्षोणीपीठा इव उद्गच्छद्भिः नवनवतृणैः शं विदधते ॥ 49 ॥ (प्रकाशः) ये-तत्पर्वतवर्तिनः, कूञ्जद्भिः कोकिलैः-कूजनं कुर्वद्भिः परपुष्टैः, श्रुतिसुखकरा:-श्रवणानन्दप्रदाः, मल्लिकानाम्विचकिलानाम् , 'मल्लिका स्याद्विचकिलः' इति हैमः, प्रसृमरतरैः Page #130 -------------------------------------------------------------------------- ________________ : 71 : विशेषविस्तारमापन्नैः, 'सृघस्यदो मरक्' / 5 / 2 / 73 / इति मरक् प्रसमरः, आमोदैः-सुगन्धैः, प्राणिनः-सचेतनान् , मोदयन्ति-सन्तोषयन्ति, एतत्तु तत्र सर्वदा भवति परन्तु अधुना वर्षाकाले ते द्रुमा. NAM निकुञ्जाः-तरूणां कुडङ्गाः, वयंवैडूर्यबद्धक्षोणीपीठा इवश्रेष्ठवैडूर्य्याख्यनीलमणिविशेषखचितपृथ्वीपीठवत् ,उद्गच्छद्भिर्नवनवणैः-प्रादुर्भवद्भिर्नूतननूतननीवारैः, शं-सुखम् , सुषमाम् , विद. धते-प्रकुर्वन्ते । यथा वैडूर्य्यमणिनिबद्धसिंहासनाऽवस्थानं भवति प्रमोदाय तथा हरिततृणास्तरणाच्छादितभूप्रदेशोपवेशनमपि । उपमा । (50) अतिगहनेऽस्मिन् पर्वते laghIyA~ste मृगः पथभ्रष्टो मास्म भवत् प्रहतचैतन्यश्च न च स्यात्ते तदन्वेषणजनितविलम्ब इत्याह सूक्तद्वयं तेष्विति तेषूचैर्मा-स्मभवदभितः स्वर्वधूप्रस्तुतैस्तैवीणानादै-रपहृतमना दूरकृष्टो मृगस्ते । मा भूत्खेद-स्तदनु च तद-न्वेषणे वा विलम्बो, . गन्तुं त्यक्त्वाऽऽश्रितमणुमपि त्वादृशा नोत्सहन्ते । 50 ॥ ( अन्वयः ) तेषु उच्चैः अभितः स्वर्वधूप्रस्तुतैः तैः वीणानादैः अपहृतमनाः ते मृगः दूरकृष्टः मास्मभवत्, तदनु च तदन्वेषणे ( तव ) खेदः विलम्बो वा माभूत् , ( यतः) त्वादृशा अणुमपि आश्रितं त्यक्त्वा गन्तुं नोत्सहन्ते ॥ 50 ॥ ' (प्रकाशः) तेषु-श्रीअर्बुदाचलीयकुडङ्गेषु, उच्चैः-उच्चै Page #131 -------------------------------------------------------------------------- ________________ : 72 : स्तराम् अतिगहनावेतनभाग इति यावत् , अभितः-समन्ततः, सर्वदिक्षु इति भावः, स्वर्वधूप्रस्तुतैः-देवाङ्गनागीतैः, तैः-प्रसिद्धैः, वीणानादैः-घोषवतीनिर्घोषैः, 'वीणा पुनर्घोषवती' इति हैमः, अपहृतमना:-आकर्षितहृदयः, ते मृगः-तव सारङ्गः, दूरकृष्टःविप्रकृष्टहृतः, मास्मभवत्-नो भवतु, * सस्मे ह्यस्तनी च' / 5 / 4 / 40 / इति शस्तनी -- अड्धातो' / 4 / 4 / 29 / इत्यडभावः, मास्मभवत्, तदनु च-तदनन्तरन्तु, तदन्वेषणे-तच्छोधने, तव खेदः-क्लेशः, विलम्बो चा-अथवा प्रतीक्षा, अतिकाल इतियावत् , माभूत्-मास्म जायत, यतः त्वादृशाः-भवदनुरूपाः, अणुमपिलघीयांसमपि, आश्रितम्-स्वसन्निहितम् , नजमिति भावः, त्यक्ताविहाय, गन्तुम्-प्रयातुम् , नोत्सहन्ते-नैव सज्जा भवन्ति । / 50 ॥ (51) तस्मात् स्वस्मान् नयनविषया-नायमत्यन्तदूरं, गन्तुं सह्यो नवघनतृणा-स्वादविक्षिप्तचेताः ॥ यन्निर्मग्ना अपि करिवरा अर्बुदाद्रेः कुडनेज्वप्राणाः स्यु-बहलविटपि-ध्वन्यजन्तोः कथा का ? ॥ ( अन्वयः ) तस्मात् स्वस्मात् नयनविषयात् नवधनतृणास्वादविक्षिप्तचेताः अयम् अत्यन्तदूरं गन्तुं सह्यः न, यत् बहलविटपिषु अर्बुदाद्रेः कुडङ्गेषु निर्मग्नाः करिवराः अपि अप्राणाः स्युः ( तदा ) अन्यजन्तोः का कथा ? ॥ 11 ॥ (प्रकाशः) तस्मात्-उक्तवक्ष्यमाणकारणात् , स्वस्मात् नयनविषयात्-निजलोचनगोचरतः,, नवधनवणास्वादविक्षिप्त Page #132 -------------------------------------------------------------------------- ________________ चेता:-प्रत्याप्रचुरघासलेहनोन्मत्तमानसः, अयम्-असौ मृगः, अत्यन्तदूरम्-अतिशयविप्रकृष्टम् , गन्तुम्-गमनाय, सह्यः-सोढव्यः, न-नैव, निजाक्षिसमक्षमेव चारणीयः परं न दृष्टिपथबहिर्भूतः करणीय इति भावः, यत्-यस्मात् कारणात् , बहलविटपिषु-नीरन्ध्रवृक्षेषु, नीरन्ध्र बहलं दृढम् ' इति हैमः, अर्बुदाद्रेः-अर्बुदाचलस्य, कुडङ्गेषु-निकुञ्जेषु, निर्मग्नाः-निपतिताः, करिवराः अपिहस्तिश्रेष्ठा अपि, अप्राणा:-नष्टचैतन्याः, स्युः-भवेयुः, तदा अन्यजन्तोः-इतरप्राणिनः, हस्तिव्यतिरिक्तक्षुद्रचेतसाम् , का क्था?वातेव् का ? नेहातिशयोक्तिः शङ्ख्या तस्य तादृशगहनत्वात् ॥ 51 ॥ . (52) यत्र चण्डरोचीरोचिषामप्यप्रवेशस्तद्गहनतायां किमु वक्तव्यमित्याह यद्यपीति यद्यप्येत-द्धनधनगतं नान्धकारं करास्ते, हन्युर्माभू-त्तदपि हि भवान् स्वे मृदुत्वे विषण्णः । यत्रोष्णांशो-रपि खरकराः कुण्ठतामाश्रयन्तेऽनङ्गक्रीडा-सदसि दिविषत्-पुंश्चलीनां दिवापि ॥ 52 ॥ ( अन्वयः ) यद्यपि ते कराः एतद्घनवनगतम् अन्धकारं न इन्युः तदपि भवान् स्वे मृदुत्वे विषण्णः माभूत्, हि यत्र दिविषपुंश्चलीनाम् अनङ्गक्रीडासदसि दिवापि उष्णांशोरपि स्वरकराः कुण्ठताम् आश्रयन्ते ॥ 52 ॥ .. (प्रकाशः ) यद्यपि यदपि, ते कराः-शीतरैमेस्ते रश्मयः, Page #133 -------------------------------------------------------------------------- ________________ : 74 : एतद्घनवनगतम्-अदःसान्द्रगहनस्थितम्, अन्धकारम्-तिमिरम् , न हन्यु:-नहि प्रणाशयेयुः, तदपि-तथापि, भवान्-श्रीमान्, स्वे मृदुत्वे-आत्मीयकोमलतायाम् , विषण्णः-खिन्नः, माभूत-न जातु जायताम् , हि-यतः, यत्र-यस्मिन् , दिविषत्पुंश्चलीनाम्स्वर्वैश्यानाम् , अनङ्गक्रीडासदसि-मदनविनोदमन्दिरे, दिवापिअहन्यपि, उष्णांशोरपि-चण्डरोचिषोमार्तण्डस्यापि, खरकरा:तीक्ष्णदीधितयः, कुण्ठताम्-मदन्ताम् , विफलतामितियावत् , आश्रयन्ते-प्राप्नुवन्ति, यत्र प्रचण्डप्रतापभानवीयभानूनामप्यप्रवेशस्तत्र तव किरणानामप्रवेशे न शोचनीयतेत्याशयः ॥ 52 ॥ (53) ___ अथ सूक्तषट्रेन तत्रत्यचैत्यजातं सव्यतिकरं सकटाक्षं वर्णयति तत्रेति तत्र श्रीमान् विमलवसतो भाति नाभेयदेवः, सेवायात-त्रिदशनिकरः पूर्णपादोपकण्ठः ॥ नेमिस्वामी दिशति च शिवा-न्यानतानां निविष्टः, साक्षादिन्द्रा-लय इव वरे वस्तुपालस्य चैत्ये ॥ 53 ॥ ( अन्वयः ) तत्र विमलवसतौ सेवायातत्रिदशनिकरः पूर्णपादोपकण्ठः श्रीमान् नामेयदेवः भाति, च साक्षात् इन्द्रालये इव वरे वस्तुपालस्य चैत्ये निविष्टः नेमिस्वामी आनतानां शिवानि दिशति ॥ 53 ॥ (प्रकाशः ) तत्र-अर्बुदाचले, विमलवसतौ-श्रेष्ठिविमल. Page #134 -------------------------------------------------------------------------- ________________ : 75 : मन्त्रिनिर्मापितमहामन्दिरे, सेवायातत्रिदशनिकर:-प्रतिपत्त्यर्थमागतसुरसमूहः, यस्य प्रभोः पूजायै देवा अपि आगच्छन्तीतिभावः पूर्णपादोपकण्ठः-पूर्ण पादस्योपकण्ठं समीपं यस्य सः,व्याप्तचरणसमीपः, सर्वदा शतशो जनास्तत्र मन्दिरे प्रभुपार्श्वे tisstthntiityaashyH| श्रीमान् नाभेयदेवः-नाभिनन्दनश्रीऋषभदेवप्रभुः, भाति-विराजते, च-पुनः साक्षादिन्द्रालय इव-प्रत्यक्षदेवराजसदने यथा, वरे-प्रधाने, वस्तुपालस्य चैत्ये-मन्त्रिप्रवरश्रीवस्तुपालसम्पादितार्हन्मन्दिरे, श्रीलुणीगवसताविति यावत् , ' चैत्यविहारौ जिनसद्मनि' इति हैमः, निविष्टः-प्रतिष्ठितः, नेमिस्वामीशिवासुतः श्रीनेमिनाथजिनः, आनतानाम्-प्रणतानाम् , प्राणिनामिति शेषः, शिवानि-मङ्गलानि, श्रेयांसीति यावत् , दिशतिवितरति, सम्पादयतीति भावः ॥ 53 ॥ (54) रूप्यस्वच्छो-पलदलमयो चित्रदोत्कीर्णचित्रो, चश्चञ्चन्द्रो-दयचयचितौ klpitaanlpshilpau| जीयास्तां तौ विमलनृपते-वस्तुपालस्य चोचो, प्रासादौ तौ स्थिरतरयशो-रूपदेहाविव द्वौ ॥ 54 ॥ ( अन्वयः ) रूप्यखच्छोपलदलमयौ, चित्रदोत्कीर्णचित्री, चञ्चञ्चन्द्रोदयचयचितौ, कल्पितानल्पशिल्पी, विमलनृपतेः वस्तुपालस्य च उच्चौ तौ द्वौ प्रासादौ तौ स्थिरतरयशोरूपदेहाविव जीयास्ताम् ॥ 54 ॥ . (प्रकाशः) रूप्यस्वच्छोपलदलमयौ-रजतकल्पधवला Page #135 -------------------------------------------------------------------------- ________________ : 76 : श्मखण्डरूपो, ' आरस' पदवाच्यपाषाणसम्पादिताविति यावत्, चित्रदोत्कीर्णचित्रौ-आश्चर्यदायिचित्रकरोल्लिखितालेख्यौ, तत्र तत्र मन्दिरे विशिष्टपाषाणे विविधमनोविनोददा अद्भुताकृतय उल्लिखिताः सन्तीतियावत् , चञ्चचन्द्रोदयचयचितौ-देदीप्यमानवितानविशेषविस्तारविभूषितौ, ' अथोल्लोचो वितानं कदकोऽपि च । चन्द्रोदये' इति हैमः, कल्पितानल्पशिल्पो-सम्पादितभूरिचित्रविशेषौ, विमलनृपतेर्वस्तुपालस्य च-नरवृषभश्रेष्ठिश्रीविमलमन्त्रिमन्त्रिवरश्रीवस्तुपालयोः, उच्चौ-गगनाङ्गणगतौ, उच्चैस्तराविति. यावत् , तौ-विश्वविश्रुतौ, द्वौ प्रासादौ-द्विसद्ध्यविहारौ, तौ स्थिरतरयशोरूपदेहाविव-तत्प्रसिद्धपुरुषद्वयस्य चिरस्थायिवर्णवादस्वरूपशरीराविव, जीयास्ताम्-चिरं विजयेताम् । / 54 / / (55) एषा भूमि-विमलविभुना ब्राह्मणेभ्यो गृहीता, चैत्यं कर्तुं रिपसुरजिता रूप्यमास्तीर्य विष्वक ॥ ऐतिह्यानि त्वमिति जरतां कुर्वतां मित्रगोष्ठी, तत्र श्रोष्य-स्यनुमृतभव-चन्द्रिकाणां मुग्वेभ्यः ॥ 55 ॥ (अन्वयः) रिपुसुरजिता विमलविभुना चैत्यं कर्तुम् एषा भूमिः विष्वक् रूप्यम् आस्तीर्य ब्राह्मणेभ्यः गृहीता, इति ऐतिह्यानि त्वम् अनुसृतभवञ्चन्द्रिकाणां मित्रगोष्ठी कुर्वतां जरतां मुखेभ्यः श्रोष्यसि ॥ 55 ॥ (प्रकाशः) रिपुसुरजिता-प्रासादोपद्रवकारिमिथ्याहगतिक्रूरवीरनाथनामकदुष्टदेवविजेत्रा, इदमदम्पयं पठ्यते हि विमल Page #136 -------------------------------------------------------------------------- ________________ : 77 : प्रबन्धादिषु, कश्चिद्. वीरनाथनामा क्षेत्रपालः क्रूरदेवो विमलमन्त्रिविधीयमानप्रासादस्य विध्वंसनाय षण्मासानुपद्रवं कृतवान् , दिवा सूत्रधारैः प्रासादश्चायं चायं यावदुच्छ्रती नीयते नक्तं तावत् सर्व वीरनाथेनाधमसुरेण पात्यते, एवं षण्मास्यां जातायां खिन्नेषु सूत्रधारादिषु वीरतैकशिरोमणिर्भीमभूपतिप्रदत्तराजोपपदः समाराधिततत्क्षेत्राधिष्ठात्र्यम्बादेवीदत्तसाहाय्यको विमलनामा मन्त्रीशः पण्मास्यन्ते -- उद्यमः साहसं धैर्य, बलं बुद्धिपराक्रमौ । षडेते यस्य विद्यन्ते, तस्माद्देवोऽपि शङ्कते ॥ ' इति कृतनिश्चयः साहसेकसेवधी रजन्यां गृहीतखड्गः प्रदीपपृष्ठिस्थित उपद्रवायायान्तं तं प्रचण्डवीर्यनादेन hakkAritavA~stato भीतोऽसौ भीमपराक्रमोऽतिक्रूरोऽपि वीरनाथो बराकीभूय स्थितवान् , विमलेन च बलिदानाद्युक्तिपूर्वमाश्वासितोऽम्बादेवीं शरणीकृत्य तया सम्बोधितो धृतिमापेति स रिपुसुरजित् इति प्रोच्य्ते। विमलविभुनानरपतितुल्यमन्त्रिवरश्रीविमलश्रेष्ठिना, चैत्यं कर्तुम्-विहारं विधातुम् , एषा भूमिः-असौ पृथ्वीप्रदेशः, अधुना यत्र मन्दिरमास्ते तदधस्तनी भूमिः, विष्वक्-परितः, रूप्यम्-रजतम् , आस्तीर्यआच्छाद्य, ब्राह्मणेभ्यः-विप्रेभ्यः, ब्रह्मणोऽपत्यं ब्राह्मणः 'उसोडपत्ये ' / 6 / 1 / 18 / इत्यणि 'जातौ' / 74 / 58 / इत्यत्रानपत्य |एवेति नियमात् ' अवर्मणोऽमनो-' / 7 / 4 / 59 / इत्यन्तस्वरादिलोपो न भवति, ब्रह्म-अणति वा पृषोदरादित्वात् , गृहीताअङ्गीकृता, यत्र हि चैत्यसम्पादनाय निर्णयः कृतः सा भूमिदेवायत्ताऽऽसीत् , महता यत्नेन नवीनचतुष्कोणरूप्यमुद्रामा Page #137 -------------------------------------------------------------------------- ________________ : 78 : स्तीर्य तेभ्यः सा स्वीकृतेति, इति ऐतिह्यानि-एवं विधानि इतिहाससम्बन्धिवृत्तानि, तत्र-अर्बुदाचले, त्वम्-श्रीमान्', अनुसूतभवञ्चन्द्रिकाणाम्-प्रसृतश्रीमज्योत्स्नानाम् , येषां वदनाधुपरि शशिकिरणकलापो निपतति तेषामितिभावः, मित्रगोष्ठीम्मुहृद्विनोदवार्ताम् , कुर्वताम्-विदधताम् , जरताम्-स्थविराणाम् , 'वृद्धः प्रवयाः स्थविरो जरन्' इति हैमः, मुखेभ्यः-वदनेभ्यः, श्रोष्यसि-आकर्णयिष्यसि ॥ 55 ॥ (56), द्रष्टव्यः स्या-दयमपि सखे ! भीमसाधोविहारस्तार्तीयीक-स्त्रिदशसदन-स्फारगर्वापहश्रीः । / एवं चैत-त्रिभुवनमति-क्रम्य,शोभाविशेषैः, प्रासादाना-मिह समुदितं प्रीतिगोष्टयै त्रिकं किम् । ( अन्वयः ) सखे ! अयं तार्तीयीकः त्रिदशसदनस्फारग पहश्रीः भीमसाघोः विहारः अपि द्रष्टव्यः स्यात्, एवं 2 इह शोभाविशेषैः, त्रिभुवनम् अतिक्रम्य प्रासादानां त्रिकं प्रीति गोष्ठ्यै समुदितं किम् ॥ 56 ॥ (प्रकाशः ) सखे !-मित्र ! अयम्-पुरा दृश्यमानः, तार्ती यीका-तृतीयः, ' त्रेस्तृ च ' / 7 / 1 / 166 / इति तीयः त्रेस्तु च 'तीयाट्टीकण्-' 172 / 153 / इति तीयान्ताट्टीकण तातीयीकः, त्रिदशसदनस्फारगर्वापहश्री:-अमरभवनचञ्चदहङ्कारविनाशकलक्ष्मीः, प्रासादस्यास्य समृद्धिसमीपे देवालयमपि हीनप्रभमितिभावः भीमसाधोः साहुकारश्रीभीमजीनामश्राद्धश्रेष्ठश्रेष्ठि Page #138 -------------------------------------------------------------------------- ________________ : 79 : वरस्य, विहार:-चैत्यम् , अपि-पुनः, द्रष्टव्यः-निरीक्षणीयः, स्यात्-भवेत् , एवं च इह-इत्थमत्र, शोभाविशेषैः-रामण्यभेदैः, अतिशयकान्तिभिः, त्रिभुवनम्-जगत्रयम् , अतिक्रम्य-अतीत्य, प्रासादानां त्रिकम्-जिनसदनत्रितयम् , प्रीतिगोष्ठयै-स्नेहसभायै, गावो नानोक्तयस्तिष्ठन्त्यस्यां गोष्ठी, स्थादित्वात् के ऽगोऽम्बा-' ।2।3।30।इतिस्स्त्व्म् , समुदितं किम् ?-एकत्रीभूतं किम् । उत्प्रेक्स्सा। (57) आस्ते चैत्यं खरतरकृतं नातिदूरे यदेषां, तत्रोत्तुङ्गे चतसृषु दिशा-स्वहतो व्न्द्मान्ः॥ साक्षादृष्टं समवसरणं यद्विदेहावनीषु, तत्संस्कारो-दयसहकृतं संस्मरिष्यस्यवश्यम् ॥ 17 ॥ ( अन्वयः ) एषां नातिदूरे खरतरकृतं यत् चैत्यम् आस्ते तत्र उत्तुङ्गे चतसृषु दिशासु अर्हतो वन्दमानः ( त्वम् ) विदेहावनीषु यत् समवसरणं साक्षात् दृष्टं संस्कारोदयसहकृतं तत् अवश्यं संस्मरिष्यसि ॥ 57 ॥ - (प्रकाशः) एषाम्-पुरोदितजिनप्रासादत्रयाणाम् , नातिदरे-न बहुविप्रकष्टे, निकट इतियावत् , खरतरकृतम्-खरतराभिधगच्छानुयायिभिः सम्पादितम् , यत् चैत्यम्-यद्विहारः, आस्तेवर्तते, तत्र उत्तुङ्गे-अत्युन्नते तस्मिन् , चतसृषु दिशासु-चतुर्दिक्षु, अर्हतो वन्दमान:-जिनेश्वरान्नमस्यमानस्त्वम् , विदेहावनीषुमहाविदेहभूमिषु, यत् समवसरणम्-यत् जिनेश्वरप्रभोः देशनास्थानम् , साक्षात् दृष्टम्-प्रत्यक्षीकृतम् , संस्कारोदयसहकृतम् Page #139 -------------------------------------------------------------------------- ________________ उबुद्धसंस्कारसहचरम्, तत्-तत्समवसरणम्, अवश्यम्नूनम् , संस्मरिष्यसि-स्मृतिगोचरमापादयिष्यसि, अयमांशयःहे चन्द्र । तत्र तेषां मन्दिराणामनतिदूरे समवसणसदृशं खरतरानुयायिकृतमेकमास्ते मन्दिरम् , तद्दर्शनेन तव पूर्व महाविदेहक्षेत्रे साक्षात्समवसरणदर्शनजनितसंस्कार उबुद्धो भविष्यसि एकसम्बन्धिज्ञानमपरसम्बन्धिनं स्मारयतीति, एतादृशमेव मया तत्र दृष्टमासीदिति स्मरणमप्यस्य दर्शनेन ते मनसि जनिष्यतीति । स्मरणालङ्कृतिः । / 57 / / (58) . अन्ये चात्रा-मृतकर ! हरि-द्वाससां ये विहारा, द्रष्टव्यास्ते न खलु भवता तत्र वन्द्या जिनार्चाः । / दिग्वे(क्चै)लानां कटुकमतिनां द्रव्यलिङ्गस्पृशां यनाहडिम्बं सुविहितमुने-आसयोगं vinAya'm ॥ 58 // ( अन्वयः ) अमृतकर ! अत्र च हरिद्वाससाम् अन्ये ये विहाराः ते द्रष्टव्याः भवता तत्र जिनार्चाः न खलु धन्याः यत् दिग्वे(क्चै)लानां कटुकमतिनां द्रव्यलिङ्गस्पृशाम् अर्हद्विम्ब सुविहितमुनेः वासयोगं विना अयं न ॥ 58 / / (प्रकाशः) अमृतकर!-अयि सुधाकर !, अत्र च-अस्मिन्नबुंदाचले, हरिद्वाससाम्--दिगम्बराणाम् , अन्ये ये-इतरे यावन्तः, विहारा:-चैत्यानि सन्तीति शेषः, ते-दिगम्बरजिनमन्दिराणि, द्रष्टव्याः-निरीक्षणीयाः, भवता-श्रीमता, तत्र-तस्मिन् चैत्ये, जिनार्चा:-अर्हत्प्रतिमाः, 'अर्चा तु प्रतेर्मा-' इति हैमः, न खलु Page #140 -------------------------------------------------------------------------- ________________ नैव,वन्द्याः -प्रणमनीयाः,अस्मत्प्रगुरुगुरुश्रीविजयदानसूरीश्वरप्रसादितजल्पपट्टकविवरणात्मके जगद्गुरुश्रीविजयहीरसूरीश्वराज्ञप्तवादपट्टके स्पष्टं तत्प्रतिषेधात् । यत्-यतः, दिग्वेलानाम्-दिगेव वेला-मर्यादा येषान्ते तेषाम् उपलब्धमुद्रितपुस्तकस्थदृश्यमानपाठानुसारेण,दिक्दै लानामिति यदि पाठः स्यात्तदा स्पष्टमेव, आशाम्बराणाम् , दिक्पटकपटकुपथनिपतितानामिति यावत् , कटुकमतिनाम्-कटुका(कडुआ)भिधमतविशेषाणाम् , कटुकमतकदाग्रहग्रहग्रहिलानामिति यावत् , द्रव्यलिङ्गस्पृशाम्-नाममात्रमुनिवेषधारिणाम् , अर्हद्विम्बम्-तत्तद्विहितदुर्विधिविधाना जिनमूर्तिः, सुविहितमुने:-शासदर्शितमुनिमार्गमर्यादामाचरतः साधोः, वासयोगं विना-सद्गन्धिवासचूर्णनिक्षेपप्रयोगमन्तरा, अयं न-न हि पूजनीयम् ॥ 58 ॥ (59) ततो नातिदूरस्थमचलदुर्गं तत्रस्थजिनमन्दिरञ्च दर्शनाय वन्दनाय चाह किञ्चिदिति- .. किञ्चिद्दरे भवति च तत-स्तत्र दुर्गोऽचलाख्यो, मौलो तस्मिन् विलसति चतुरमुत्तुङ्गचैत्यम् । __ यादृक् तत्रो-च्छ्रितमनुपम-स्वर्णरीरीविमिश्र, न मापीठे कचिदधिगतं तागर्चाचतुष्कम् ॥ 596 ( अन्वयः ) ततः तत्र च किश्चिदुरे अचलाख्यः दूर्य: भवति, तस्मिन् मौलौ चतुरम् उत्तुङ्गचैत्यं विलसति, तत्र Page #141 -------------------------------------------------------------------------- ________________ : 82 : यादृक् उच्छ्रितम् अनुपमस्वर्णरीरीविमिश्रम् अर्चाचतुष्कम् ( अस्ति ) तादृक् क्षमापीठे न क्वचिद् अधिगतम् ॥ 59. / (प्रकाशः) ततः-वर्णितचैत्यचयतः तत्र च-अर्बुदाचले हि, किञ्चिद्दरे-ईषद्विपकृष्टे, अचलाख्यः दुर्गः-अचलनामा पर्वतः, कष्टगमनीयत्वाद् दुर्ग एव सः, भवति-वर्तते, तस्मिन् मौलौ-तत्र शिखरे, चतुरिम्-चतुष्प्रतीहारम् , 'वलजं प्रतीहारो द्वारि' इति हैमः, उत्तुङ्गचैत्यम्-अत्युन्नतविहारः, अभ्रंलिहप्रासादः, विलसति-विराजति, तत्र-तस्मिन् चैत्ये, यादृक्-याहशम् , उच्छ्रितम्-उन्नतम् , महोचमिति यावत् , अनुपमस्वर्णरीरीविमिश्रम्-असमकाञ्चनपीतलोहसम्मिश्रम् , 'रिरी रीरी च रीतिश्च, पीतलोहं सुलोहकम् ' इति हैमः । अर्चाचतुष्कम्-बिम्बचतुष्टयम् ऐतिह्येन चतुर्दशशतमणप्रमाणप्रमितं सर्वधातुमयमिति प्रसिद्धमस्ति, तादृक्-तत्तुल्यम् , क्षमापीठे-भूमण्डले, न क्वचिद्-नहि कापि, अधिगतम्-सम्पाप्तम् ॥ 59 ॥ (60) नीचैः किश्चि-द्भवति च ततः कान्तमहनिशान्तं, श्रान्तं भारा-दिव नवरुचां गन्तुमूर्ध्व प्रवृत्तम् ॥ दुर्गस्याधो'-प्यथ जिनगृहं श्रीकुमारक्षितीन्दोवन्देथास्ते-ध्वनुपममते! भावतः श्रीजिनार्चाः ॥ 60 ॥ .. ( अन्वयः ) ततः किञ्चिन्नीचैः च ऊर्ध्वं गन्तुं प्रवृत्तम् (अपि) नवरुचां भारात् श्रान्तम् इव कान्तम् अर्हनिशान्तं भवति, Page #142 -------------------------------------------------------------------------- ________________ : 83 : अप्यथ दुर्गस्य अधः श्रीकुमारक्षितीन्दोः जिनगृहम् ( अस्ति) तेषु अनुपममते ! भावतः श्रीजिनार्चाः वन्देथाः ॥ 60 ॥ (प्रकाशः ) ततः-दर्शितमहामन्दिरतः, किश्चिनीचैश्चईषदधस्तात्पुनः, ऊवं गन्तुम्-उपरितनप्रदेशे प्रयातुम् , प्रवृत्तम् ( अपि )-कृतप्रयत्नमपि, नवरुचां भारात्-अभिनवत्विषां गुरुत्वसम्बन्धात्, श्रान्तमिव-श्रममधिगतमिव, कान्तम्-रमणीयम् , अर्हनिशान्तम्-जिनमन्दिरम् , भवति-आस्ते, न ह्यधिकभारमागृह्य पर्वतोपरि प्रयातुं पार्यते इति चैत्यमदः रुचीनामधिकभारेण श्रान्तमत्रैव विश्रामाय स्थितमित्याशयः । अप्यथ-पुनरपि, दुर्गस्य अधः-अचलाचलस्य नीचैः, श्रीकुमारक्षितीन्दोः-श्रीकुमारपालभूपालश्रेष्ठस्य, जीवदयाप्रतिपालार्हतनृपचन्द्रेण निर्मापितमिति यावत् , जिनगृहम्-तीर्थकरप्रासादः, अस्तीतिशेषः, तेषुतत्र सर्वत्र, अनुपममते !-अतुलधिषण ! भावतः- भक्त्या, प्रणयपरिपूर्णस्वान्तेनेतियावत् , श्रीजिनार्चा:-श्रीमदर्हत्प्रभोः प्रतिमाः, वन्देथाः-नमस्कुर्याः । उत्प्रेक्षानुप्रासौ ॥ 60 ॥ (61) औषधिपतिस्त्वं तत्र स्थिता औषधीः पोषयेरित्याह-अस्तीतिअस्त्येषोऽद्रि-श्चिरमुपचितो भूरिदिव्यौषधीभिस्तस्मादस्यो-परि किर रसं चन्द्रिकाणां विशिष्य । / एताः पुष्टिं दधतु च रया-दौषधीशान ! तेऽङ्गस्पर्शात् स्त्रीणां परममुदितं यौवनं भ्र्तृस्न्ग्ग्ः॥61॥ Page #143 -------------------------------------------------------------------------- ________________ ( अन्वयः ) एषः अद्रिः भूरिदिव्यौषधीभिः चिरम् उपचितः अस्ति, तस्माद् अस्योपरि विशिष्य चन्द्रिकाणां रसं किर, औषधीशान ! ते अङ्गस्पर्शात् च एताः रयात् पुष्टि दधतु (यतः ) स्त्रीणां यौवनं परममुदितं भर्तृसङ्गः, अथवा स्त्रीणां भर्तृसङ्गः परमं यौवनम् उदितम् ॥ 61 ॥ (प्रकाशः ) एषः अद्रि:-असावर्बुदाचलाख्यगिरिः, भूरिदिव्यौषधिभि:-अतिशयमनोहरफलपाकान्तवनस्पतिभिः, प्रचुरपवित्रवनराजीभिरितियावत् , चिरम्-दीर्घसमयतः, उपचित:समृद्धः, अवयववृद्ध्या बहुलीभूत इति यावत् , अस्ति-वर्तते, तस्माद्-अतः, अस्योपरि-पर्वतस्यास्योपरिष्टात् , विशिष्यविशेषरूपेण, अतिशयेनेति यावत् , चन्द्रिकाणां रसम्-ज्योस्नासुधासञ्चयम् निजकरामृतमिति यावत्, किर-विक्षिप, औषधीशान!-औषधिनाथ!, चन्द्र ! ते अङ्गस्पर्शात् च-तव शरीरसम्बन्धतस्तु, एताः-औषध्यः, रयात्-शीघ्रम्, तत्कालमितियावत् , पुष्टिम्-पोषणम् , वृद्धिमिति यावत् , दधतु-धारयन्तु, प्राप्नुवत्वितिभावः, यतः, स्त्रीणाम्-योषिताम् , यौवनम्-तारुण्यम् , परममुदितम्-प्रकर्षप्रमोदान्वितम् तदा यदि चेत्, भसङ्ग:स्वामिसम्बन्धः, यद्वा स्त्रीणाम्-तरुणीनाम् , भर्तृसङ्गः-दयितसमागमः, परमं यौवनम्-उत्कृष्टं तारुण्यम् , उदितम्-कथितम् , संसारनिबन्धनशृङ्गारविचारविवेचनचतुरैरितियावत् ॥ 61 ॥ . (62) कुतूहलतोऽपि मिथ्यामतितीर्थानि न द्रष्टव्यानीत्याह-शैल इति Page #144 -------------------------------------------------------------------------- ________________ शैलेऽस्त्यस्मिन् प्रतिपदमहो लौकिकी तीर्थराजी, मिथ्यादृष्टि-क्षितिपतिनति-प्राप्तमिथ्यानुभावा । / न द्रष्टव्या सुभग ! भवता कौतुकादप्यसौ यन्मालिन्यं स्या-त्त्द्भिग्म्ना-च्छुद्ध्स्म्य्त्त्व्र्त्ने।62। ( अन्वयः) अस्मिन् शैले अहो ! प्रतिपदं मिथ्यादृष्टिक्षितिपतिनतिप्राप्तमिथ्यानुभावा लौकिकी तीर्थराजी अस्ति, सुभग ! भवता असौ कौतुकादपि न दृष्टव्या यत् तदभिगमनात् शुद्धसम्यक्त्वरत्ने मालिन्यं स्यात् । / 62 ॥ (प्रकाशः) अस्मिन् शैले-पर्वतेऽत्रार्बुदाचले, अहो ! धिक्, प्रतिपदम्-पदे पदे, स्थाने स्थाने इतियावत् , मिथ्यादृष्टिक्षितिपतिनतिप्राप्तमिश्यानुभावा--asadbhUtadarzanAnuyAyinarapati'namaskaraNAvAptAsatprabhAvA, यदत्र तीर्थे नमनाय नरनायका अपि समागच्छन्तीति प्रभावोऽस्य महान् वर्तते इत्येवं तदनुयायिभिर्विस्तारितालीकवर्णवादा, परन्त्वेतन्नाद्भुतं यादृशं तीर्थं तादृशा नृपाला अपि तत्र गच्छेयुरितिभावः, लौकिकी-लोकसम्बन्धिनी, न तु लोकोत्तरेत्याशयः, तीर्थराजी-तीर्थश्रेणी, भस्ति-वर्तते, सुभग !-प्रिय ! भवता-श्रीमता, असौ-इयम् , कथिततीर्थावलिः, कौतुकादपिकुतूहलादपि, न द्रष्टव्या-नावलोकनीया, यत्-यतः, तदभिगमनात्-लौकिकतीर्थ प्रत्यभिसरणात् , शुद्धसम्यक्त्वरत्ने-निर्मलश्रद्धानस्वरूपहीरके, मालिन्यम्-कालिमा, स्यात्-भवेत् , स्पष्टं चैतत् प्रतिपादितं सम्यक्त्वव्रतप्रतिज्ञाप्रतिपादकसूत्रालापके ॥ 62 ॥ एवं शान्तवृत्त्या विलोक्योऽयं गिरित्याह-इत्थमिति Page #145 -------------------------------------------------------------------------- ________________ इत्थं स्थित्वा स्थिरतरधिया लोकनीयोऽबुंदाद्रिरस्याद्रष्टा जगति हि जनो गण्यते गर्भ एव । ' दृष्ट्वा चैनं व्रज गजपतेः सत्त्वरैः पादपातैर्नालस्यं स्या-दुपकृतिकृतांत्वादृशां ह्युत्तमानाम् ॥ 63 ॥ ( अन्वयः ) इत्थं स्थिरतरधिया स्थित्वा अर्बुदाद्रिः लोकनीयः हि अस्य अद्रष्टा जनः जगति गर्भ एव गण्यते, च एनं दृष्टा सत्वरैः गजपतेः पादपातैः व्रज हि उपकृतिकृतां त्वादृशाम् उत्तमानाम् आलस्य न स्यात् ॥ 63 ॥ ( प्रकाशः ) इत्थम्-एवं प्रकारेण, स्थिरतरधिया-अविचलबुद्ध्या, प्रशान्तचित्तेनेति यावत् , स्थित्वा-स्थितिं विधाय, अर्बुदाद्रिः-असावचलः, लोकनीयः-द्रष्टव्यः, हि-यतः, अस्याद्रष्टा-पर्वतस्यास्यानवलोकयिता, येन नायं गिरिदृष्टिपथमापादितः सः, जनः-प्राणी, जगति-विश्वे, संसारे, गर्भ एव-अजात एव, अविकसितचैतन्य एव, गण्यते-संख्यायते, मन्यत इतियावत् , च-पुनः, एनं दृष्ट्वा-अमुं गिरिमालोक्य, सत्वरैः-शीर्णोः, त्वरान्वितैरिति यावत् , गजपतेः-हस्तिश्रेष्ठस्य, करिवरगतितुल्यगभीरगमनैरितियावत् , पादपातेः-चरणनिपातैः, ब्रज-प्रयाहि, हि-यतः, उपकृतिकृताम्-परोपकारपरायणानाम् , त्वादृशाम्-तव तुल्यानाम् , उत्तमानाम्-उत्कृष्टानाम् , आलस्यम्-प्रमादः, न स्यात्-न हि भ्वेत्। (64) इतः सिद्धपुरमालोक्य राजनगरं चतुर्दशयोजनविप्रकृष्टस्थितं गमनायाह-रम्यादिति Page #146 -------------------------------------------------------------------------- ________________ 87 : रम्यादस्मा-द्रज नगवरा-न्मारवीनां नवीनां । श्रीखण्डार्चा वपुषि रचय-श्चन्द्रिकाणां तरङ्गैः । / मिद्धद्रङ्गे क्षणमथ सर-स्वत्युपेते विलम्ब्य । राजद्रङ्गं भुवनविदितं यास्यसि त्वं निमेषात् ॥ 64 ॥ ( अन्वयः ) चन्द्रिकाणां तरङ्गैः मारवीनां वपुषि नवीनां श्रीखण्डाची रचयन् अस्मात् रम्यात् नगवरात्, व्रज, अथ सरस्वत्युपेते सिद्धद्रने क्षणं विलम्ब्य त्वं निमेषात् भुवनविदितं राजद्रङ्गं यास्यसि ॥ 64 ॥ (प्रकाशः ) चन्द्रिकाणां तरङ्ग:-कौमुदीवीचीभङ्गैः, ज्योस्नाजालैरितियावत् , मारवीनां वपुषि-मरुधरविषयवास्तव्यानां विग्रहे, नवीनां श्रीखण्डार्चाम्-अपूर्वां चन्दनार्चनाम् , देहे निपतिताश्चन्द्रपादाश्चन्दनद्रवलेपसदृशा भान्तीत्याशयः, रचयन्-विदधन् , अस्मात्-अतः, रम्यात्-मनोरमात् , नगवरात्-प्रधानपर्वततः, ब्रज-एहि, अथ-गमनानन्तरम् , सरस्वत्युपेते-तन्नामसरित्समन्विते, सरस्वतीसरित्तीरमुपागत इति यावत् , सिद्धद्रङ्गेसिद्धपुरपत्तने, क्षणम्-निमेषम् , विलम्ब्य-स्थित्वा, त्वम्श्रीमान् , निमेषात्-ईषत्कालेन, भुवनविदितम्-विश्वविश्रुतम् , राजद्रङ्गम्-राजनगरम् , अहम्मदावादेति प्रसिद्धनामधेयं पुरम् , यास्यसि-गमिष्यसि, प्राप्स्यसीतियावत् ॥ 64 ॥ (65) तत्र निजजननीकल्पाकल्लोलिनी साभ्रमती त्वामभिनवरङ्गतराकरैराश्लिष्यतीत्याह-तत्रेति Page #147 -------------------------------------------------------------------------- ________________ : 88 : तत्रालोक्य स्वपतितनयं राजतेजोऽभिरामं, . दर्भाङ्कर-च्छलपुलकिता त्वामुपस्थास्यतेऽसौ ॥ आमूलाग्रं तरलिततनु-/चिहस्तैरुदस्तैईरादालि-ङ्गितुमिव रसात् साभ्रमत्यब्धिकान्ता ॥ 65 ॥ ( अन्वयः) तत्र राजतेजोऽभिरामं स्वपतितनयं त्वाम् आलोक्य असौ अधिकान्तां साभ्रमती दर्भाङ्करच्छलपुलकिता आमूलाग्रं तरलिततनुः उदस्तैः वीचिहस्तैः रसात् दुरात् आलि. कितुम् इव उपस्थास्यते ॥ 65 ॥ .' (प्रकाशः) तत्र-उपराजनगरम् , राजतेजोऽभिरामम्चन्द्रातपमञ्जुलम् , पार्थिवप्रतापमनोरममित्यपि, राजपदवाच्यत्वा. चस्य, तथा चानेकार्थसङ्ग्रहः - राजा तु पार्थिवे, निशाकरे प्रभौ' स्वपतितनयम्-निजनाथनन्दनम् , समुद्रात्मजमितियावत् , समुद्रस्य सरित्पतित्वात् , त्वाम्-पुत्रप्रायं श्रीमन्तम् , आलोक्य-दृष्टिपथमासाद्य, असौ-इयम् , समीपस्थितेतिभावः, अब्धिकान्ता-समुद्रदयिता, सरिदितियावत् , साभ्रमती-तदभिधानप्रसिद्धा, अस्याः किश्चिद्वृत्तं मयूरदूतपञ्जिकायां यथा-'विद्यते मेदपाटदेशप्रदेशे प्रायो द्वादशयोजनपरिमितमेकं महासरस्ततो निर्गतेयं सरित् साबरमतीनाम्नी, सेयं दक्षिणस्यां दिशि प्रवर्धमानप्रवाहा राजनगरं तरङ्गरङ्गितं विधाय स्तम्भतीर्थनिकटवर्तिन ( खंभातनो अखात ) सरितां पतिं सागरं प्रगल्भाऽपि मुग्धेव मिलति, सोऽपि दक्षिणनायक इव तो स्वेऽके सोल्लासं निवेशयति ' / दर्भाकूरच्छलपुलकिताकुशाङ्कुरव्याजरोमाञ्चिता, आमूलाग्रं तरलिततनुः मूलतोऽयं यावत् Page #148 -------------------------------------------------------------------------- ________________ चञ्चलितशरीरा; उदस्तैः-उत्क्षिप्तैः, उच्छलद्भिरितियावत् , उत्पूर्वकाद्दिवादेरस् धातोः क्ते इदम् , वीचिहस्तैः-ऊर्मिपाणिभिः, रसात्स्नेहात्, दूरात-विप्रकृष्टतः, आलिङ्गितुम्-आश्लेष्टुम् , इवकिम् , उपस्थास्यते-उपस्थिता भविष्यति, समीपमागमिष्यतीतियावत् ॥ 65 ॥ (66) सूक्तद्वयेन तां वर्णयति एपेति- . एषा क्वापि प्रचुरतरभैः काननैः कम्रकूला, कापि क्रीड-युवतिनिकरै-रप्सरःसेवितेव । / सद्वेषेव क्कचन वितते-रम्बरैधौतमुक्तैमुक्ताशुत्तया-वलिरुचितरैः क्वाप्यलङ्कारितेव ॥ 66॥ (अन्वयः ) एषा क्वापि प्रचुरतरभैः काननैः कम्रकूला, ( अस्ति ) क्वापि क्रीडधुर्वातनिकरः अप्सरःसेविता इव, वचन धौतमुक्तैः विततैः अम्बरैः सद्वेषा इव, क्वापि मुक्ताशुक्क्यावलिरुचितरैः अलङ्कारिता इव ॥ 66 ॥ (प्रकाशः) एषा-इयं तटिनी, कापि-कुत्रापि स्थले, प्रचुरतरभैः-स्फारस्फिरप्रभान्वितैः, काननैः-: पिनैः, क्रमकूलामञ्जुप्रपाता 'कूलं प्रपातः' इति हैमः, अस्तक्लगेषः, एवमग्रेऽपि कापि-कुहचन तु, क्रीडयुवतिनिकरैः-वितःलासिनीतरुणीनिकुरम्बैः, अप्सर सेविता इव-किमु स्वर्वधूपासित, कचन-स्थलविशेषे, धौतमुक्तैः-पूर्वं धौतं पश्चान्मुक्तं धौतमुक्तन्तैः, 'पूर्वकालैक' Page #149 -------------------------------------------------------------------------- ________________ / 3 / 1 / 97) इतिसमासः, प्रक्षालितप्रस्थापितैः, विततैः-विस्तृतैः, अम्बरैः-वरवसनैः, सद्वेषा इव-नेपथ्यविभूषिता किम् , क्वापि-kasmi~zcitpradeze तु,मुक्ताशुक्त्यावलिरुचितरैः-मौक्तिकतज्जनकशुक्तिपतिप्रभूतप्रभाभिः, अलङ्कारिता इव-मण्डिता इव,अयमाशयस्तावतरङ्गिण्या अस्यास्तीरे स्थलविशेषे सन्ति मनोरमवनखण्डानि प्रदेशे कचन क्रीडन्ति सुरसुन्दरीसदृशसुन्दर्यः साकं स्वकीयस्नेहलरमणैः देशे कापि रजकप्रमुखैरंशुकानि प्रक्षाल्य शुष्कीकरणार्थं प्रसारितानि राजन्ते, कुत्रचन शुक्तिनिर्गतानि शुक्तिजानि शुक्तिदलानि एवमेव निपतितानि शोभन्ते मण्डनमिवेति । उत्प्रेक्षा ॥ 66 ॥ (67) . प्रीणात्येषा'-खिलपुरजनान् सत्पयःपानदानादुत्सङ्गस्थान रमयति च तान् केलिलीलाविलोलान् । दूरादालि-ङ्गति च विततै-/चिहस्तैः पुनीते, प्रतानस्याः कथमभिहिता नेयमादौ नगाः ॥ 67 ॥ ( अन्वयः ) एषा अखिलपुरजनान् सत्पयःपानदानात् प्रीणाति, च केलिलीलाविलोलान् उत्सङ्गस्थान् तान् रमयति, ( तान् ) विततैः नीचिहस्तैः दूरात् आलिङ्गति पुनीते च (इति) इयं नगर्याः अगर कथम् अभिहिता न ( स्यात् ) ? (प्रकाशतम्भएषा-इयं नदी, अखिलपुरजनान-नगरनिवा. सिनिखिलप्राणिल्मा सत्पयःपानदानात्-तृषातृप्त्यै स्वच्छसलिलवितरणात् , तानीन्तनसमये सर्वो हि राजनगरीयलोकः साभ्रमतीसलिलमापिबन्नासीदिति सूच्यते । प्रीणाति-प्रसन्नयति, तृप्तिमाद Page #150 -------------------------------------------------------------------------- ________________ : 91 : दातीति यावत्, च-पुनः,केलिलीलाविलोलान्-परीहासविलासविशेषसतृष्णान् , उत्सङ्गस्थान-क्रोडे संस्थितान् , तान्-पौरजनान् , रमयति-क्रीडयति, पूतान्-पवित्रान्-तान् पौरान ,विततैःविस्तारितैः, वीचिहस्तै:-कल्लोलकरैः, दूरात-अनिकटत एव, आलिङ्गति-संश्लेषमादधाति, पुनीते च-पवित्रयति, च, अस्यायमाशयः, इयं हि निर्झरिणी न कर्मणाशादिवत् पापप्रदायिनी परन्तु भागीरथीव सौभाग्यभाग्यभरसंविधायिनीति श्रुतिस्मृतिसमनुयायिनः स्वं सर्वथाऽऽन्तरबहिर्मलमपनेतुमत्र विदधति सवनमार्हतास्तूचिता चरणपुरस्सरमिति तान् धर्मिष्ठान् पूतान् पौरजनान् पवित्रयति पयस्विनीयम् । इति हेतोः इयम्-असौ जलघिजाया, nagaryAH'ahamadAvAde ऽतिप्रसिद्धाभिधानपुर्याः, आदौ-प्रथमम् , कथम्कथकारम् , अभिहिता-कथिता, वर्णितेतियावत् , न-नैव स्यात् ! काक्वा तु स्यादेव, अर्थात् प्रथममेवास्य वर्णनमुचितम् ॥ 6 ॥ .. (68). सुकोमला अपि ते पादाश्चक्रवाकानामरतिमुत्पादयन्तीति त्वया सदयेन तत्र सरित्तीरे भाव्यमित्याह-नद्या इति-- . नद्याश्चास्याः सुचिरमुभयोः कूलयोः सन्निविष्टाश्वक्राह्वानां हृदयदयिता-श्वाश्रुभिः क्लिन्न्नेत्राः॥ पादैर्मास्मा'-रतिमुपनयो विप्रयुक्ताः प्रसधैः, कण्ठेप्राणा नहि विरहिणः कृच्छ्मीषत्सहन्ते ॥ 68॥ (अन्वयः) अस्याश्च नद्याः उभयोः कूलयोः सुचिरं सन्निविष्टाः Page #151 -------------------------------------------------------------------------- ________________ : 92 : विप्रयुक्ताः अश्रुभिश्च क्लिन्ननेत्राः चक्राह्वानां हृदयदयिताः पादैः अरतिं मास्मोपनयः प्रसह्य e: हि कण्ठेप्राणाः * विरहिणः ईषत् कृच्छं न सहन्ते ॥ 68 ॥ (प्रकाशः) अस्याश्च नद्याः-पुरोवर्तिन्याः पयोवाहिन्यास्तु, उभयोः कूलयोः-द्वयोस्तीरयोः, ubhayasmi~staTa इति यावत् , सुचिरम्-दीर्घकालात् , सनिविष्टाः-उषिताः, संस्थिता इति यावत् , विप्रयुक्ताः-विरहमापन्नाः, निजनाथैस्सहेति शेषः, अश्रुभिश्च क्लिन्ननेत्राः-नयननीरप्लावितेक्षणाः, विरहविधुरताऽस्रोद्गमे हेतुः । चक्राह्वानाम्-रथङ्गाह्वानाम् , ' चक्रवाको रथाङ्गाह्वः' इति हैमः । हृदयदयिताः-प्राणप्रियाः, मध्यमपदलोपिसमासोऽत्र, मनोवल्लभाश्चक्रवाकीः, पादैः-करैः, रश्मिभिरिति यावत् , अरतिमुद्वेगम् , ' स्वाभीष्टवस्त्वलाभेन, चेतसो याऽनवस्थितिः । अरतिः सा- ' इत्येवंरूपमिष्टवियोगजन्यमनोव्याकुलीभावमितिभावः, एते हि पक्षिणो द्वन्द्वचरास्तथा च कामोद्दीपकत्वत्किरणसन्निपाते स्वस्वामिसम्बन्धमपेक्षन्ते परं नहि रजनी यावत् परस्परमीलनं भवति तेषां सन्बन्धे आदित्योदय एव निदानं तथा स्वभावत्वादिति स्पष्टमरतेः संभावनेत्याशयः । मास्मोपनयः-न प्रापय, ' सस्मे ह्यस्तनी च' 15 / 4 / 40 / इति शस्तनी, प्रसह्य e:-क्षान्तिपूर्वम् , याहि, यद्वा प्रसारितिपादैरित्यस्य विशेषणविधयान्वेयं तथा च प्रकर्षण सदैः सहनीयैः कष्टानुभवनीयरित्यर्थः, हि-यतः, कण्टेंप्राणाःकण्ठे प्राणः येषान्ते ' अमूर्धमस्तकात्- '. / 3 / 2 / 22 / इति सप्तम्या लुब् न, गलावरुद्धश्वासाः, विरहिणः-विप्रयोगमधिगताः, Page #152 -------------------------------------------------------------------------- ________________ : 93 : पत्कृच्छम्-स्वल्पमपि दुःखम् , क्लेशलेशमपि, कृन्ततीति kRcchm'kRteH क्रूकृच्छौ च ' ( uNA0 395) इतिरः, 'दुःखं... कृच्छं कष्टम् ' इति हैमः, न सहन्ते-न क्षमन्ते, सोढुमसमर्था भवन्तीति यावत् , स्वभावोक्तिः ॥ 68 ॥ (69) अथ सूक्तत्रयेण शृङ्गाररसानुकूलतया तदप्रतिकूलभावेन च प्रवर्तनार्थमाह शशिनम् आरूढानामित्यादिआरूढानां भवनवलभी गोर्जरीणां त्वदीक्षाफुल्लाक्षीणां प्रियतमकर-न्यस्तहस्तोत्पलानाम् । पश्यन्तीनां नगरमभिंतो'-लङ्कतं चन्द्रिकाभिबन्धो निर्वा-पय निजकरैः सुष्ठु दृक्करवाणि ॥ 69 / / ( अन्वयः ) बन्धो ! भवनवलभीम् आरूढानां त्वदीक्षाफुल्लाक्षीणां प्रियतमकरन्यस्तहस्तोत्पलानां चन्द्रिकाभिः अलङ्कृतं नगरम् अभितः पश्यन्तीनां गौर्जरीणां दृक्करवाणि निजकरैः सुष्टु निर्वाषय ॥ 69 ॥ ( प्रकाशः ) बन्धो !-सुहृत् !, भवनवलभीम्-गृहगोपानसीम् , ' गोपानसी तु वलभी ' इत्यमरः, आरूढानाम्-कृतारोहपानाम् , उच्चैः स्थितानामितियावत्, नहि गेहे गेहे स्युश्चन्द्रशाला इति चन्द्रदर्शनार्थ छदि स्थितये संस्थापितकाष्ठमारोहन्ति तद्रसिका इत्याशयः, त्वदीक्षाफुल्लाक्षीणाम्-श्रीमद्दर्शनविकसितनयना. नाम् , कदोदेष्यतीन्दुः (2) इतीच्छया सम्पाद्य लोचनव्याकोश Page #153 -------------------------------------------------------------------------- ________________ त्वदभिमुखस्थितानाम् , गूर्जरविषये राकारमणदर्शनस्य शीलत्वात्, उदयत्पूर्णेन्दुरधिकमाहादं जनयतीति बहुत्र जनास्तद्दर्शनं विदधति, प्रियतमकरन्यस्तहस्तोत्पलानाम्- प्रेयःपाणिप्रस्थापितकरकुमुदानाम् , अनेन स्वामिसंप्रयुक्तत्वकथनेन न चन्द्रस्तासां सन्तापकर इति सूचितम् , चन्द्रिकाभिः-कौमुदीभिः, अलङ्कृतम्-विभूषितम् , आस्तीर्णरजतकल्पमिति यावत् , नगरम्-राजनगरम् , अभितःसर्वतः, चतुरस्रमितियावत् ,' पश्यन्तीनाम्-विलोकमानानाम् , गौर्जरीणाम्-प्रसिद्धाभिधानगूर्जरदेशविशेषनिवासिनीनाम् , दृक्के वाणि-लोचनोत्पलानि, निजकरैः-स्वकीयकिरणैः, सुष्ठु-सम्यक्, निर्वापय-सान्त्वय, निजज्योतिर्भरेण तथा तासामीक्षणानि संपूरय यथास्यात्सर्वथा सौहित्यमित्याशयः ॥ 69 ॥ . (70-71) क्रीडाहयं प्रियसहचरी-प्रेरणाभिः प्रविष्टाः शय्योत्सङ्गं प्रणयचटुभिः प्रेयसा प्रापिताश्च । वीडोद्रेकाद् गृहमणिमुपा-हत्य कर्णोत्पलेन, कान्तोपान्ते तमसि कथम-प्यासते या विमुग्धाः॥70॥ माकार्षीस्त्वं तरुणकिरण-र्जालमार्गप्रविष्टैस्तासां कान्त-प्रसभहृतस-चीवराणां प्रकाशम् । किं कुर्युः सं-वरितुमनलं-भूष्णवस्तास्त्वदंशून्, मौरध्यादेवा-नवगतधवा-क्ष्यब्जसंवृत्युपायाः ॥ 71 ॥ - ( अन्वयः ) याः विमुग्धाः प्रियसहचरीप्रेरणाभिः क्रीडा Page #154 -------------------------------------------------------------------------- ________________ हवें प्रविष्टाः च. प्रेयसा प्रणयचटुभिः शय्योत्सङ्गं प्रापिताः, बीडोद्रेकात् कर्णोत्पलेन गृहमणिम् उपाहत्य तमसि कान्तोपान्ते कथमपि आसते, त्वं जालमार्गप्रविष्टैः तरुणकिरणैः कान्तप्रसभहृतसच्चीवराणां तासां प्रकाश माकार्षीः, ( यत् ) त्वदंशून् संवरितुम् अनलं-भूष्णवः मौग्ध्यादेव अनवगतधवाक्ष्यजसंवृ. त्युपायाः ताः किं कुर्युः ॥ 70-71 ॥ (प्रकाशः) याः विमुग्धाः -याः-'प्रथमावतीर्णयौवन-मदनविकारा रतौ वामा; कथिता मृदुश्च माने, समधिकलज्जावती मुग्धा' - ॥ (सा. द.) इत्युक्तस्वरूपा नवोढाः, प्रियसहचरीप्रेरणाभि:स्निग्धसखीप्रेरकोक्तिभिः, क्रीडाहर्म्यम्-केलिसदनम् , विलासनिवास इतियावत् , प्रविष्टाः-अन्तर्गताः, च-पुनः, प्रेयसा-प्रियतमेन, प्रणयचटुभिः-स्नेहलोक्तिभिः, प्रेमपरिपूर्णवचनैः, 'चटुचाटुप्रियप्रायम्' इति हैमः, चटुशब्दस्य प्रियवचसि शक्तत्वेऽपि प्रणयेति विशेषणसन्निधानाद्वचनमात्रतावसेया, शय्योत्सङ्गम्-शयनीयकोडम् , तल्पान्तरिति यावत्, प्रापिताः-नीताः, बीडोद्रेकात्लज्जाधिक्यात् , कर्णोत्पलेन-श्रवणस्थिससरसिजेन, गृहमणिम्दीपम् , 'दीपः प्रदीपः कजलध्वजः । स्नेहप्रियो गृहमणिः' इति हइम्ः। उपाहत्य-प्रहत्य, निर्वाप्येतियावत् ,तमसि-अन्धकारे, कान्तोपान्तेस्वामिसमीपे,निजनाथनिकट इति यावत् , कथमपि-केनापि प्रकारेण, आसते-उपविशन्ति, वर्तन्त इति यावत् , त्वम्-श्रीमान् , जालमागप्रविष्टैः-गवाक्षाध्वनाऽन्तर्गतैः, 'वातायनो गवाक्षश्च जालके' इति हैमः, तरुणकिरणैः-युवमयूखैः, पूर्णपादैरितियावत् , कान्तप्रसभहृतसचीवराणाम्-कान्तेन प्रसभं हृतं सच्चीवरं यासां तासाम् , दयित Page #155 -------------------------------------------------------------------------- ________________ : 96 : बलाकृष्टसमीचीनवसनाम् , तासाम्-नवोढनायिकानाम् ,प्रकाशम् - उद्योतम् , माकार्षीः-नो विदध्याः, यतो हि, त्वदंशून्-भवद्भानून्, संवरितुम्-पिधातुम् , आच्छादायितुमितियावत् , अनलंभूष्णवःअसमर्थाः, भवतीत्येवं शीलो भूष्णुः । भूजेः ष्णुक्' / 5 / 2 / 30 / इति ष्णुक्, मौग्ध्यादेव-अकौशल्यात्खलु, अनवगतधवाक्ष्यब्जसंवृत्युपायाः-अविदितदयितनयनकमलावरणप्रकाराः, एतादृशप्रसङ्गे कराभ्यां नाथनयननिमीलनं विधातव्यमित्यनभिज्ञाः, किं कुर्युःकिं विदध्युः, किंकर्तव्यविमूढा भवेयुरितियावत् , तासामुपरि दयां विधाय अथ च तादृशं तमस्कृत्यं तमस्येवोचितमिति विचिन्त्य तत्र प्रकाशः न कर्तव्य इति भावः । / 70-71 ॥ (72) तत्राद्वानां ततिषु निहिता भूरिरत्नप्रकारास्तारास्तारा-धव ! तव करैः सुष्टु संयोगमेत्य ॥ प्राप्तोल्लासा इव नवरुचो दर्शनीया भविष्यन्त्युल्लासंहि प्रथयति चिरा-बन्धुवाहानुषङ्गाः ॥ 72 / / ( अन्वयः ) ताराधव ! तत्र अट्टानां ततिषु निहिताः ताराः भूरिरत्नप्रकाराः तप करैः सुष्टुसंयोगम् एत्य प्राप्तोल्लासा इव नवरुचः दर्शनीया भविष्यन्ति हि चिराद् बन्धुवाहानुषङ्गः उल्लासं प्रथयति ॥ 72 ॥ (प्रकाशः ) ताराधव !-नक्षत्रनाथ !, तत्र-राजनगरे, अट्टानां ततिषु-हट्टावलिषु, अट्टो हट्टाट्टालकयोः' इत्यनेकार्थसङ्ग्रहः निहिताः-स्थापिताः, तारा:-मनोहराः, निर्मला. इतियावत् , Page #156 -------------------------------------------------------------------------- ________________ : 97 : नक्षत्ररूपा इत्यपि,भूरिरत्नप्रकारा:-प्रचुरमाणिक्यादिहीरकविशेषाः, तव करैः-श्रीमतः किरणहस्तैः,सुष्टु-सम्यकू,संयोगम्-सम्बन्धम् , एत्य-प्राप्य, प्राप्तोल्लासा इव-अधिगताहादाः किमु, प्रकाशमुपेता इवेतियावत् , नवरुचः-अभिनवकान्तयः, दर्शनीयाः भविष्यन्तिईक्षणीयस्थितिमधिगमिष्यन्ति, हि-यतः, चिरात्-दीर्घसमयेन, बन्धुवाहानुषङ्ग:--स्वजनजनभुजसम्बन्धः, 'स्वजनो बन्धुः' 'भुजो बाहुः प्रवेष्टोदोर्वाहाः' इति हैमः, उल्लासम्-आहादम् , प्रथयतिविस्तारयति ॥ 72 ॥ (73) तत्र राजनगरे ते भगिनी भगवती श्रीनिश्चलीभूय विलसतीति त्वया सानन्दं सा दृष्टव्येत्याह-लक्ष्मीरिति लक्ष्मीस्तत्रा-रमति सततं भूरिकोटिध्वजानां, गेहे गेहे बहुविधधनैः क्लुप्तनानास्वरूपा ॥ .. दृष्ट्वा चैनां सुभग ! भगिनीं त्यक्तचाश्चल्यदोषां, चिन्तातीतं नियतमतुलं प्राप्स्यसि त्वं प्रमोदम् ॥ 73 (अन्वयः ) तत्र भूरिकोटिध्वजानां गेहे गेहे बहुविधधनैः क्लप्तनानास्वरूपा लक्ष्मीः सततम् आरमति, सुभग! एनाच त्यतचाञ्चल्यदोषां भगिनीं दृष्ट्वा त्वं नियतं चिन्तातीतम् अतुलं प्रमोदं प्राप्स्यसि ॥ 73 ॥ (प्रकाशः) तत्र-राजनगरे, भूरिकोटिध्वजानाम्-अयं Page #157 -------------------------------------------------------------------------- ________________ :: 98 : कोटिप्रमितधनाधिप इति सूचको ध्वजो यस्य सदनोपरि वर्तते स कोटिध्वजः, तेषाम् , प्रभूतकोटीश्वराणाम् , गेहे गेहे-प्रतिहर्म्यम् , केतन्ति निवसन्ति अत्र गेहम् 'कितो गे च' ( uNA0 587 ) इति हः । बहुविधधनैः-नानाप्रकारद्रविणैः ' द्रविणं धनम्' इति हैमः, क्लुप्तनानास्वरूपा-आसादितानेकनिजरूपा, हारार्धहारकटककेयूरककणकुण्डलकटिसूत्रमुद्रिकामुद्रादिनानारूपेतियावत्, लक्ष्मी:-अब्धिसुता, सक्तम्-सर्वदा, आरमति-विलसति, 'व्याङ्गपरे रमः' / 3 / 3 / 105 // इति, परस्मैपदम् , सुभग!शुभैश्वर्यशालिन् ! प्रियेतियावत् , एनाश्च-एतान्तु, 'त्यदामेन देत्द्ः-12।1।33। इत्येनदादेशः, त्यक्तचाश्चल्यदोषाम्-दूरीकृतास्थैर्यावगुणाम् , भगिनीम्-स्वसारम् , दृष्ट्वा-समीक्ष्य, त्वम्श्रीमान् , नियतम्-निश्चितम् , चिन्तातीतम्-मनस्तापानुस्यूतविचारणा चिन्ता तया अतीतम् , चिन्तारहितम् , विचारागोचरमिति भावः, अतुलम्-निःसीमम् , अनुपम मितियावत् , प्रमोदम्-आनन्दम् , प्राप्स्यसि-अधिगमिष्यसि, एतावत्समयं त्वं सचिन्त आसीः यत् कुटुम्बे मे सर्वेऽपि सगुणाः स्थिराश्च परमियं सहोदरैव चञ्चलतरा किन्त्वत्र तां निश्चपलामालोक्य निश्चिन्तीभूयानन्दमनुभविष्यसीति भावः ॥ 73 ॥ (74) तस्य नगरस्य विशालतां वर्णयति एकैक इतिएकैकोऽस्य ध्रुवमुडुपते ! पाटकोऽन्यः पुराणां, वृन्दैस्तुल्यो जनपदसमा-न्येव शाखापुराणि । / Page #158 -------------------------------------------------------------------------- ________________ : 99 : धामैकैकं पृथुतरमुरु-ग्रामतुल्यं तदस्य, माहात्म्यं का कथयितुमलं प्राप्तवाग्वैभवोऽपि ॥ 74॥ ( अन्वयः ) उडुपते ! अस्य एकैका पाटकः ध्रुवम् अन्यैः पुराणां वृन्दैः तुल्यः शाखापुराणि जनपदसमान्येव, एकैकं पृथुतरं धाम उरुग्रामतुल्यं तत् अस्य माहात्म्य प्राप्तवाग्वैभवोऽपि कः कथयितुम् अलम् ॥ 74 ॥ ( प्रकाशः ) उडुपते !-नक्षत्रनाथ !, अस्य-राजनगरस्य, एकैकः-प्रत्येकः, पाटकः-प्रतोलिकाविशेषः, ध्रुवम्-निश्चयेन, अन्यैः-अपरैः, पुराणाम्-पत्तनानाम् , वृन्दैः-समूहैः, तुल्य:समानः, शाखापुराणि-उपपुराणि, शाखासमीपवर्ति पुरं शाखापुरम् , यदाह ' शाखा वेदिविभागे स्यात् , पादपाङ्गान्तिकेऽपि च' 'शाखापुरं तूपपुरम् ' इति हैमः । जनपदसमान्येव-राष्ट्रकल्पानि खलु, एकैकम्-प्रत्येकम् , पृथुतरं धाम-अतिविस्तीर्णं वेश्म, उस्यामतुल्यम्-बृहन्निक्सथसन्निभम् , तत्-एवं स्थिते, अस्यराजनगरस्यास्य, माहात्म्यम्-गौरवम् ,प्राप्तवाग्वैभवोऽपि-अधिगतवचनपाटवैश्वर्योऽपि, कः-को हि जनः, कथयितुम् अलम्वर्णयितुं समर्थः, न कश्चिदपीति भाव्ः। alngktirtishyoktiH||74|| (75) अत्र रत्ननिकरमालोक्य मत्पितुरनेन सर्वस्वं विलण्टितमिति अमो न विधातव्य इत्याह मुक्तेति मुक्तापुञ्जान् प्रतिपदमुरून रत्नराशीन् प्रवालास्कराञ्छङ्खान् मृगमदसरान् वीक्ष्य भूयो varA~zca ॥ Page #159 -------------------------------------------------------------------------- ________________ : 100 : mA ज्ञासीस्त्वं खपितुरुदधे-हन्त सर्वस्वमात्तं, द्रङ्गो ह्येष प्रकृतिगुणतो ज्येष्ठरत्नाकरोऽस्ति ॥ 75॥ ( अन्वयः ) ( अत्र ) प्रतिपदं मुक्तापुञ्जान उरून् रत्नराशीन् प्रवालाङ्क्रान् शङ्खान् वरान् मृगमदसरान् भूयः वीक्ष्य त्वं हन्त ! स्वपितुः उदधेः सर्वस्वम् ( अनेन ) आत्तम् (इति) मा ज्ञासीः, हि एष द्रङ्गः प्रकृतिगुणतः ज्येष्ठरत्नाकरः अस्ति ॥ 5 ॥ (प्रकाशः ) अत्र नगरे प्रतिपदम्-पदे पदे, स्थाने स्थान इति यावत् , मुक्तापुञ्जान्-शुक्तिजसमूहान् , उरून् रत्नराशीन्-महतो मणिसङ्घातान् , प्रवालाङ्क्रान्-विद्रुमाङ्कुरान् , शडान्-कम्बून् , शाम्यति शङ्खः पुंक्लीबलिङ्गः 'शमिमनिभ्याम्-' ( uNA0 84 ) इति खः, शं सुखं खनति, श्रेयो जनयतीति वा 'कचित् ' / 5 / 1 / 171 / इति डः, वरान-श्रेष्ठान् , मृगमदसरान्-मृगमदः-कस्तूरिका तं सरति-अनुसरतीति मृगमदसरस्तान्, कस्तूरिकाकल्पाम्बरादिगन्धद्रव्यनिकरान् , अम्बरप्रमुखसद्गन्धिपदार्थविशेषाणां जनिस्थानं वारांनिधिरिति प्रसिद्धमेव, भूयः-प्रभूतम् , अतः परं varA~zcetyasya प्रकृतेऽवग्रहमाकल्प्य avarA~zceti कृत्वा avarA~zca भूयः-अन्यानपि प्रचुरपदार्थानित्यर्थोऽप्यवसेयः, वीक्ष्य-नितरामालोक्य, त्वम्-श्रीमान् , हन्त !-हा, खेदज्ञापकमव्ययम्, स्वपितुः-निजजनकस्य, उदधेः-रत्नाकरस्य, सर्वस्वम्-वसुमात्रम् , निखिलवित्तमितियावत् , अनेन नगरेण आत्तम्-गृहीतम्, इति मा ज्ञासी:-न ह्यवगच्छेः, हि-यतः, एष द्रङ्ग:-इदं हि नगरम् , प्रकृतिगुणतः-स्वभावतः, निसर्गादेव, ज्येष्ठरत्नाकरोऽस्ति-उत्कृष्टमणिखानिर्वर्तते । / 75 ॥ Page #160 -------------------------------------------------------------------------- ________________ .: 101 (76) चिरदर्शनीयस्यास्य लधुदर्शनायैकदेशावलोकनार्थमाह अस्येतिअस्य व्यत्या निशमनमहो ! वर्षलक्षानुपाति, सामान्येना-मृतकर ! तत-श्चैकदेशो विलोक्य्ः॥ तस्मिन् दृष्टे निखिलमपि त-द्दष्टमेवावधेयं, सर्व दृष्टं वदति हि जनो वर्णिकादर्शनेन ॥ 76 / / ( अन्धयः ) अमृतकर ! अहो ! अस्य व्यक्त्या निशमनं वर्षलक्षानुपाति, ततश्च एकदेशः सामान्येन विलोक्यः तस्मिन् दृष्ट तत् निखिलमपि दृष्टमेव अवधेयं हि जनः वर्णिकादर्शनेन सर्व दृष्टं वदति ॥ 76 ॥ (प्रकाशः ) अमृतकर !-पीयूषपाद !, अहो-अद्भुतम् , अस्य-नगरस्यास्य, व्यक्त्या-पृथक्पृथकस्थलमादाय, विशेषादितियावत्, निशमनम्-श्रवणमपि, . वर्षलक्षानुपाति-लक्षशरदापेक्षि, यदि कश्चिद्विस्तरतोऽस्य 'नगरस्य वर्णनं शृणुयात्तदा शरदां शतसहस्रसम्मितं समयमपेक्षेतेत्याशयः, ततश्च-एवं हि स्थिते, एकदेशः-कश्चिदेकविभागः, सामान्येन-समष्टिरूपेण, न तु व्यक्त्या, विलोक्यः-निरीक्षणीयः, त्वयेति शेषः, तस्मिन् दृष्टे-अवलोकिते तद्विभागविशेषे, तत्-पुरमेतत् , निखिलमपिसम्पूर्णं यावत् , दृष्टमेव-खलु निरीक्षितम् , अवधेयम्-विज्ञेयम् , हि-यतः, जनः-लोकः, वर्णिकादर्शनेन-एकदेशावलोकनेन, Page #161 -------------------------------------------------------------------------- ________________ : 102 : सर्व दृष्टम्-निखिलमवलोकितम् , वदति-कथयति, 'स्थालीपुलाकन्यायेन' नहि सर्वावलोकनं सम्भवत्यपि तु एकदेशदर्शनेनैव सर्वस्य परिचयो जायते । अर्थान्तरन्यासः ॥ 76 / / (77) तत्र त्वद्गमनेन ज्योतिषां सम्मेलनं भविष्यतीत्याह रत्नेतिरत्नज्योतिः कनकरजत-ज्योतिरसावलीषु, स्त्रीपुंसाङ्गा-भरणतरुण-ज्योतिरत्र प्रदोषे । / दीपश्रेणी-प्रकटितपटु-ज्योतिरिन्दो ! त्वदीयज्योतिर्योगे भवतु विविध-ज्योतिषां स्न्निपात्ः॥77॥ ( अन्वयः ) अत्र रत्नज्योतिः अट्टावलीषु कनकरजतज्योतिः स्त्रीपुंसाङ्गाभरणतरुणज्योतिः प्रदोषे दीपश्रेणीप्रकटितपटुज्योतिः ( सन्ति ) इन्दो ! त्वदीयज्योतिर्योगे विविधज्योतिषां सन्नि पातः भवतु ॥ 77 ॥ (प्रकाशः) अत्र-पुरेऽस्मिन् , रत्नज्योतिः-मणिप्रभा, अट्टावलीषु-हट्टततिषु, कनकरजतज्योतिः-चामीकररूप्यरुचिः, स्त्रीपुंसाङ्गाभरणतरुणज्योतिः--नरनारीदेहावयवस्थिता भूषणनवीनच्छविच्छटा, प्रदोषे-सायाहे, रजनीमुख इतियावत् , 'प्रदोषो यामिनीमुख' मिति हैमः । प्रारब्धा दोषा रात्रिरस्मिन्निति प्रदोषः, दीपश्रेणिप्रकटितपटुज्योतिः-प्रदीपतत्याविष्कृतमनोज्ञद्यतिः, एताः कान्तयस्त्वत्र सन्त्येव परं विशेषेण, इन्दो !हिमधुते !, - त्वदीयज्योतियोंगे-श्रीमत्कान्तिसमागमे, विविध Page #162 -------------------------------------------------------------------------- ________________ ज्योतिषाम्-नानाप्रकाररोचिषाम् ,सन्निपातः-सम्मेलनम् , भवतुजायताम् ॥ 77 ॥ (78 ) चन्द्रमसोऽर्थव्यञ्जकत्वं वर्णयति तत्रेतितत्र प्रत्या-पणमनुगृहं दीपकानां कदम्बे, स्तोकं पौरा-णिक इव निशि व्यञ्जयत्यर्थजातम् ॥ गत्वा प्रामाणिक इव महान् व्यञ्जयन् सर्वतोऽर्थ, लक्ष्यं तं तरलितकरैः प्रापयिष्यत्यवश्यम् । / 78 ॥ ( अन्वयः ) तत्र प्रत्यापणम् अनुगृहं निशि पौराणिक इव स्तोकम् अर्थजातं दीपकानां कदम्बे व्यञ्जयति प्रामाणिक इव महान् । त्वं ) गत्वा तरलितकरैः सर्वतः अर्थ व्यञ्जयन् तम अवश्यं वैलक्ष्यं प्रापयिष्यति ॥ 78 ॥ . ( प्रकाशः ) तत्र-राजनगरे, प्रत्यापणम्-प्रत्येकविपणौ, एत्य पणायन्त्यस्मिन् आपणः 'गोचरसंवर-' / 5 / 3 / 131 // इति घः, अनुगृहम्-गेहे गेहे, उभयत्र ' योग्यतावीप्सा-' / 3 / 1 / 40 / इत्यव्ययीभावः, निशि-तमस्विन्याम् , पौराणिक इव-यथा पुराणकथाकथके, पुराणज्ञ इति यावत् , पुराणं वेत्ति पौराणिकः 'तद्वेत्त्यधीते ।6।2।117।इतीक्न्न् , स्तोकम्-किञ्चित् किञ्चित् , अर्थजातम्--पदार्थप्रकरम् , दीपकानां कदम्बे--प्रदीपानां निकुरम्बे, व्यञ्जयति-प्रकाशयति सति, प्रामाणिक इवप्रमाणप्रदर्शकवत् , महान्-प्रबलः श्रीमान् , गत्वा-तत्रैत्य, तर Page #163 -------------------------------------------------------------------------- ________________ : 104 : लितकरैः-आन्दोलितकिरणैः, तरल + किप् + क्तः-तरलितः, यद्वा भास्वरभानुभिः, तारकादिभ्य इतः ' तरलो भास्वरे चले " इत्यनेकार्थः, सर्वतः-परितः, अर्थम्-पदार्थम् , व्यञ्जयन्-प्रकटयन् , तम्-दीपकदम्बम् , अवश्यम्-नूनम् , वैलक्ष्यम्-बीडाम् , प्रापयिष्यति-गमयिष्यति, यथा पौराणिकः कतिपयाज्ञजनानामन्तिके शास्त्रपदार्थान् यथा तथा ' देव्युवाचवत् ' प्रकटयति निशि तथा दीपसमूहोऽपि परं तत्राकस्मात्कस्यचन प्रामाणिकस्यागमने स विलक्षो भूत्वानुभवति लज्जा तथा भोः रजनीनाथ ! सहसा तत्र श्रीमदुदयेन दीपनिकरोऽपि निस्तेजः स्थास्यतीतिभावः । दृष्टान्तालङ्कारः ॥ 78 ॥ (79) राजनगरतः प्रयाणे नवयोजनदूरस्थवटपद्रपुरदर्शनं प्रमोद जनयिष्यति ते तदेवाह तस्मादिति तस्माद्रगङ्गा-च्छमनककुभि प्रस्थितस्यान्तरा ते, स्वर्गाकारं नगरमपरं लाटदेशस्य पुण्ड्रम् । / दर्श दर्श मनसि परम-प्रीतिरापत्स्यते यनान्नालक्ष्मी-रुचिरवपुषां तत्र वासो जनानाम् ॥ 79 ॥ (अन्वयः) तस्मात् द्रङ्गात् शमनककुभि प्रस्थितस्य ते मनसि अपरं लाटदेशस्य पुण्डू स्वर्गाकारं नगरं दर्श दर्श परमप्रीतिः आपत्स्यते यत् तत्र नानालक्ष्मीरुचिरवपुषां जनानां वासः (अस्ति ) ॥ 79 ॥ (प्रकाशः) तस्मात् द्रङ्गात्-राजनगराभिधानान्नगरात् , Page #164 -------------------------------------------------------------------------- ________________ : 105 : शमनककुभि-यमाशायाम् , दक्षिणस्यां दिशीतियावत् , 'यमराजः श्राद्धदेवः शमनो महिषध्वजः ' इति हैमः । स हि दक्षिणाधिपतिः, प्रस्थितस्य-कृतप्रयाणस्य, ते-भवतः, मनसि-स्वान्ते, अपरमन्यत् , लाटदेशस्य पुण्ड्रम्-तन्नामजनपदस्य वरतिलकम् , लाटललाटपट्टे तिलकाकारमितियावत् , ' तिलके तमालपत्रचित्रपुण्ड्विशेषका' इति हैमः । स्वर्गाकारम्-अमरनिकेतनकल्पम् ,नगरम्पुरम् , दर्श दर्शम्-दृष्ट्वा दृष्ट्वा, परमप्रीतिः-अतिशयाहादः, आपत्स्यते-उद्भविष्यति, यत्-यस्माद्धेतोः, तत्र-तन्नगरे, नानालक्ष्मीरुचिरवपुषाम्-विविधश्रीसुन्दरशरीराणाम् , जनानाम्मनुजानाम् , वासः-निवसनम् , वर्तते इति शेषः, श्रीदर्शनेन श्रीमान् प्रसन्नो भवति यतो हि भवतो भगिनी सा, तत्र पुरे तस्या दर्शनं ते भावीत्याशयः ॥ 79 ॥ (80) सर्वतोऽतिरिच्यास्तेऽदः पुरमित्याह लङ्केतिलङ्का शङ्कां मनसि दधतीं तोयराशौ ममज्जाऽतीते दृग्भ्यो वसति च पदे हन्त ! वस्वोकसारा ॥ पातालं प्रा-विशदपमदा सापि भोगावतीमां, दृष्ट्वा रम्या-मनुपमतमां वाटपद्रीमभिख्याम् ॥ 8 ॥ ( अन्वयः) रम्याम् अनुपमतमाम् इमां वाटपद्रीम् अभिख्यां दृष्ट्रा मनसि शङ्कां दधती लङ्का तोयराशी ममज, वस्वोकसारा च हन्त ! दृग्भ्यः अतीते पदे वसति, अपमदा सा भोगावती अपि पातालं प्राविशत् ॥ 80 ॥ Page #165 -------------------------------------------------------------------------- ________________ : 106 : (प्रकाशः ) रम्याम्-मनोरमाम् , अनुपमतमाम्-अतुलतमाम् , इमाम्-पुरः प्रदर्यमाणाम् , वाटपद्रीमभिख्याम्-वटपद्रेत्याख्याम् , पुरीमितिभावः, दृष्ट्वा-निरीक्ष्य, मनसि-अन्तःकरणे, शङ्काम्-अनिष्टसम्भवनाम् , 'शङ्काऽनिष्टोत्प्रेक्षणं स्यात्' इति हइम्ः। दधती-धारयन्ती, तोयराशौ-जलनिधौ, ममज-निमग्नाऽभूत् , वस्वोकसारा च-अलका तु, इन्द्रपुरी पुनः इतियावत् , ' अलका वस्वोकसारा' इति हैमः । वसुयुक्तानि ओकांसि सारमस्या वस्वोकसारा, पृषोदरादित्वात् सलोपः, दग्भ्यः अतीते-यत्र नास्ति नयनविषयता तत्र, अगोचरे लोचनानामिति यावत् , पदे-स्थाने, वसति-वर्तते,अपमदा-गतसौन्दर्याभिमाना, सा-प्रसिद्धा, भोगावती-नागनगरी, 'तेषां भोगावती पुरी' इति हैमः । भोगाः सन्त्यस्यां भोगावती 'अन्जिरादि-'13।2।78। इति मतौ दीर्घ्ता। अपिपुनः, पातालम्-अधोलोकम् , प्राविशत्-अविविशत् , प्रयातेतियावत् । / 80 ॥ . (81) तत्रत्यमण्डपं वर्णयति मध्य इति--- मध्येऽस्त्यत्र प्रचुरसुषमो मण्डपोऽत्यन्ततुङ्ग-- स्तत्र स्थित्वा चतसृषु दिशा-स्वीक्षणीयं त्वयेन्दो!! द्रष्टासि द्राक् श्रियमनुपमा-मस्य विष्वक् पुरस्य, रम्यं ह्येत-च्छुचिरुचिचतु-रिचैत्यानुकारम् । / 81 / / ( अन्वयः ) अत्र मध्ये प्रचुरसुषमः अत्यन्ततुङ्गः मण्डपः अस्ति इन्दो ! त्वया तत्र स्थित्वा चतसृषु दिशासु ईक्षणीयम् , Page #166 -------------------------------------------------------------------------- ________________ : 107: शाक् अस्य पुरस्य विष्वक् अनुपमां श्रियं द्रष्टासि हि रम्यम् एतत् चैत्यानुकारं शुचिरुचिचतुरम् ॥ 81 ॥ -- ( प्रकाशः ) अत्र-पुरेऽस्मिन् , मध्ये-मध्यभागे, प्रचुरसुषमः-अधिकातिशयशोभाकलितः; * सुषमा सा(शोभा )'तिशायिनी' इति हैमः, अत्यन्ततुङ्गः-प्रभूतोचः, गगनाङ्गणगत इतियावत् , मण्डपः-जनाश्रयः, स्तम्भस्थितच्छत्राकारगेहमितियावत् , यत्र जना एकत्रा भवन्ति सः, अस्ति-वर्तते, इन्दो !अयि अमृतपाद !, त्वया-श्रीमता, तत्र-मण्डपे तत्र, स्थित्वाविधायावस्थितिम् , चतसृषु दिशासु-दिक्षु सर्वासु, ईक्षणीयम्विलोकनीयम् , द्राक्-शीघ्रम् , अस्य. पुरस्य-वटपद्राभिधस्य नगरस्यास्य, विष्वक्-परितः, अनुपमाम्-असमाम् , श्रियम्लक्ष्मीम् , समृद्धिम् , शोभाम् , द्रष्टासि-विलोकयिता भविष्यसि, हि-खलु, रम्यम्-मनोज्ञम् , एतत्-नगरमदः, चैत्यानुकारम्जिनविहारानुरूपम् , शुचिरुचिचतुरिम्-विशदकान्तिद्वारचतुकम् , वर्तते, यथार्हप्रासादश्चतुर्दारो भवति तथेदं नगरमपि चतुर वर्तते इति ॥ 81 ॥ (82) ___ वटपद्रातिनिकटयोजनषट्कमात्रान्तरवर्तिभृगुपुरगमनायाह अत्येति-- अत्यासन्नं भृगुपुरमितो यास्यसि प्रौढदुर्गम् , दुर्गन्धांशो-ज्झितमतिसुरै-भूरिपोरैः परीतम् । / Page #167 -------------------------------------------------------------------------- ________________ : 108 : भूपीठे म-त्सदृशमपरं वर्तते वा नवेति, द्रष्टुं द्रङ्गा-न्तरमिव समा-रूढमुच्चप्रदेशम् । / 82 ॥ (अन्वयः) इतः अत्यासन्नं प्रौढदुर्ग दुर्गन्धांशोज्झितम् अतिसुरैः भूरिपोरैः परीतं भूपीठे मत्सदृशम् अपरं द्रङ्गान्तरं वर्तते वा नवेति द्रष्टुम् उच्चप्रदेशं समारूढं भृगपुरं यास्यसि ॥ 82 ॥ __(प्रकाशः ) इतः-अस्मात्पुरात् , अत्यासन्नम्-अतिनिकटम् , प्रौढदुर्गम्-उन्नतकोट्टम् , दुःखेन गम्यतेऽस्मिन् दुर्गम् , 'सुगदुर्गमाधारे' / 5 / 1 / 132 / इति साधुः, दुर्गन्धांशोज्झितम्-पूति गन्धिकलेशरहितम् , अतिसुरैः-अमरवराधिकतेजोभिः, भूरिपो -प्रचुरनागरैः, परीतम्-व्याप्तम् , भूपीठे-पृथ्वीमण्डले, मन्म. दृशम्-मम समानम् , अपरम्-द्वितीयम् , वरमिति वा, द्रङ्गान्तरम्-अन्यन्नगरम् , वर्तते वा नवेति-किमु आस्ते न वा, इति, द्रष्टुम्-निरीक्षितुम् , उच्चप्रदेशम्-उच्छ्रितभूमिम् , समारूढम्समारोहणं कृतवत् , उपरिगतमितियावत् , भृगुपुरम्-तदभिधं पत्तनम् , यास्यसि-गमिष्यसि । उत्प्रेक्षा । / 82 ॥ (83) तत्र स्थितां नर्मदा नदी वर्णयति तस्योपान्त इतितस्योपान्ते सुखपति नदी नर्मदा नर्मदोर्मिस्तोमै रोमो-गममतिहिमैः कुर्वती नौस्थितानाम्॥ क्रीडद्गन्ध-द्विपमदरसो-द्दामगन्धिप्रवाहा, चञ्चत्क्रीडा-वनघनतटा नाव्यनीरा गंभीरा ॥ 83 ॥ Page #168 -------------------------------------------------------------------------- ________________ : 109 : ( अन्वयः ) तस्य उपान्ते नौस्थितानाम् अतिहिमैः नर्मदोमिस्तोमैः रोमोगमं कुर्वतीक्रीडद्गन्धद्विपमदरसोद्दामगन्धिप्रवाहा चंञ्चत्क्रीडावनघनतटा नाव्यनीरा गभीरा नर्मदा नदी सुखयति ॥ 83 ॥ (प्रकाशः ) तस्य-भृगुपुरस्य, उपान्ते-उपकण्ठे, समीप इति यावत् ' उपान्तं निकटोपकण्ठे' इति हैमः । समीपोऽन्तोऽस्येत्युपान्तम् , नौस्थितानाम्-तरीषूपविष्टानाम् , अतिहिमैः-अतिशयशीतलैः, नर्मदोमिस्तोमैः-केलिसम्पादकतरङ्गनिकरैः, अस्या ऊर्मयो नर्मदा अत एवेयं नर्मदेत्यनेन सूचितम् , रोमोद्गमम्-तनूरूहोल्लासम् , रोमाञ्चमितियावत् , कुर्वती-सम्पादयित्री, क्रीडद्गन्धद्विपमदरसोदामगन्धिप्रवाहा--विलसद्गन्धहस्तिदानवार्युत्कटसुरभिसलिलधारा, द्वाभ्यां पिबति द्विपः 'स्थापास्नात्रः--' / 5 / 1 / 142 / इति कः, गन्धप्रधानो द्विपः गन्धद्विपः सरितोऽस्याः सलिलप्रवाहे गन्धहस्तिनो विलसन्तीति तेषां मदजलेनास्या वारि समुत्कटगन्धि वर्तते इतिभावः, चञ्चत्क्रीडावनघनतटा-परिस्फुरत्केलिकानननिरन्तरतीरा, अस्या रोधसि निबिडं देदीप्यमानानि लीलोपवनानि सन्तीत्याशयः । नाव्यनीरा-तरीसंतरणयोग्यसलिला, नावा तार्य नाव्यम् , 'नौ विषेण तार्यवध्ये' / 7 / 1 / 12 / इति यः, नाव्यं नीरं यत्र सा नाव्यनीरा, गमीरा-गहना, नर्मदा नदी-इन्दुजा तटिनी, रेवातरङ्गिणीतियावत्, 'रेवेन्दुजा पूर्वगना नर्मदा मेखलाद्रिजा' इति हैमः । सुखयति-आनन्दयति ॥ 83 ॥ Page #169 -------------------------------------------------------------------------- ________________ : 110: (84 ) आस्तामत्र युवयोस्तातसुतयोः सम्बन्धः साधीयानित्याह आलोक्येति आलोक्य द्राग भुवनममृतै-स्तर्पयन्तं भवन्तं, तातं भ्रात-र्भवतु मुदिता नर्मदा ते तनूजा ॥ प्राप्तोल्लासो भवतु च भवा-नप्युपेत्य क्षणेन, संसारे य-जनितजनक-प्रेमबन्धो गरीयान् ॥84॥ ( अन्वयः ) भ्रातः ! अमृतैः भुवनं तर्पयन्तं भवन्त तातम् आलोक्य द्राक् ते तनूजा नर्मदा मुदिता भवतु च क्षणेन भवान् अपि उपेत्य प्राप्तोल्लासः भवतु, यत् संसारे जनितजनकप्रेमबन्धः गरीयान् ( अस्ति ) ॥ 84 ॥ (प्रकाशः) भ्रातः!-बन्धो !, अमृतैः-पीयूषैः, भुवनम्जगत् , तर्पयन्तम्-प्रीणयन्तम् , भवन्तम्-श्रीमन्तम् , तातम्पितरम् , आलोक्य-निरीक्ष्य, द्राक्-शीघ्रम् , ते-तावकीना, तनूजा-दुहिता, नर्मदा-इन्दुजा, 'नर्मदा सोमोद्भवा ' इत्यमरः । मुदिता-आनन्दिता, भवतु-जायताम् , च-पुनः, क्षणेन-निमेपात्, भवान् अपि-श्रीमानपि, उपेत्य-तन्निकटं गत्वा, प्राप्तोलासा-अधिगतानन्दः, भवतु-जायताम् , यत्-यतो हि, संसारेभवे, जनितजनकप्रेमबन्धः-तातसुतप्रणयग्रन्थिः, अपत्यस्नेहसम्बन्धः, गरीयान्-महान् सर्वतोऽधिकः श्रेष्ठ वर्तते इतियावत् । अर्थान्तरम् ॥ 84 ॥ Page #170 -------------------------------------------------------------------------- ________________ : 191 : (85) भृगुपुरतः श्रीसूर्यपुरं पञ्चयोजनमात्रविप्रकृष्टमत्रत्यसर्वो हि प्रदेशोऽनूपः शाद्वलश्च, श्रीमान् शनैः शनैरवलोकयन्निदं सूर्यपुरोपान्तं यायादित्याह-तत्रेति-- तत्र स्थित्वा भृगुपुरमहा-वप्रवातायनाग्रे, दृष्ट्वा हृष्टो निजतनुभुवो धावनोद्वल्गनानि ॥ गच्छेः स्वच्छे तरणिनगरो-पान्तभूमिप्रदेशे, श्रीश्रीपूज्य-क्रमविहरण-ध्वस्तपापप्रवेशे ॥ 85 ॥ ( अन्वयः ) तत्र भृगुपुरमहावप्रवातायनाने स्थित्वा निजतनुभुवः धावनोद्वल्गनानि दृष्ट्वा हृष्टः ( त्वम् ) श्रीश्रीपूज्यक्रमविहरण-ध्वस्तपापप्रवेशे स्वच्छे तरणिनगरोप्रान्तभूमिप्रदेशे गच्छेः ॥ 8 ॥ (प्रकाशः ) तत्र-तस्मिन् , भृगुपुरमहावप्रवातायनाग्रेभूगुकच्छनगरश्रेष्ठकोट्टगवाक्षपुरः, स्थित्वा-अवस्थितिं विधाय, निजतनुभुवः-स्वीयदुहितुः, नर्मदायाः, धावनोद्वल्गनानिद्रुतद्रुततरगमनानि, तरङ्गभङ्गभङ्गिप्रयाणानि, दृष्ट्वा--अवलोक्य, हृष्टः-प्रीतः सन् त्वम् , श्रीश्रीपूज्यक्रमविहरणध्वस्तपापप्रवेशेश्रीमद्भट्टारकाचार्यपादप्रचारप्रणष्टदुरितागमे, अत्र हि प्रदेशे सूरिपादैः प्रभूतं विहृतमिति नात्र पापप्रवेशो भवतीतिभावः, स्वच्छे-निर्मले, तरणिनगरोपान्तभूमिप्रदेशे-सूर्यपुरसमीपवर्ति क्षेत्रसन्निवेशे, गच्छे:-यायाः, विवक्षातः कारकाणीति प्रकृते गम्धातोः कर्मणोऽधिकरणत्वेन विवक्षितत्वात्सप्तमी ॥ 85 ॥ Page #171 -------------------------------------------------------------------------- ________________ (86) तत्रत्यं विविधविटपिविलासं वर्णयति खर्जुरीणामितिखजूरीणां विपिनपटली तुङ्गतालद्माणां, तत्र श्रेणि-स्तपनतनया-तीरभूमिप्ररूढा । मन्दं मन्दं प्रसृमरमरुत्-कम्पिता मौलिकम्पैः; श्लाघामन्तः सृजति नगर-स्यास्य लोकान्तरस्य । 86 / ( अन्वयः ) तत्र तंपनतनयातीरभूमिप्ररूढा खजूरीणां विपिनपटली तुङ्गतालद्रुमाणां श्रेणिः मन्दं मन्दं प्रसृमरमरुत्कपिता अस्य नगरस्य लोकान्तरस्य (च) मौलिकम्पैः अन्तः श्लाघां सृजति ॥ 86 ॥ (प्रकाशः ) तत्र-सूर्यपुरसमीपप्रदेशे, तपनतक्यातीर. भूमिप्ररूढा-तापीतटभूभागोगता, खजूरीणाम्-तन्नामविख्यातवृक्षविशेषाणाम्, विपिनपटली-काननकलापः, तुङ्गतालद्रुमाणामुच्चैस्तरतृणराजवृक्षाणाम् ,'तृणराजस्तलस्तालः' इति हैमः । श्रेणिःततिः, मन्दं मन्दं प्रसृमरमरुत्कम्पिता-शनैः शनैः वहमानपवमानान्दोलिता, प्रसरतीत्येवं शीलः । प्रसृमरः 'सृघस्यदो मरक्' 15 / 2 / 73 / इति मरक्, अस्य-पुरःस्थितस्य, नगरस्य-पुरस्य, लोकान्तरस्य च-अन्यज्जनस्यापि, मौलिकम्पैः-शिरोविधूननैः, अन्तःश्लाघाम्-मनसि प्रशंसनम् , हृदयहादमितियावत् , सृजतिजनयति ॥ 86 ॥ (87) . तापीमनुकारयति स्वर्गगङ्गया पोतेति- . Page #172 -------------------------------------------------------------------------- ________________ पोतश्रेणी-परिचयमिषा-त्तीरवेल्लद्विमाना, मज्जद्वन्दा-रकवरवधू- गरैर्नागरीभिः । / स्वादुस्वच्छ-स्फटिकरुचिरा-म्भोभरैरुत्तरङ्गा, तापी तत्र यति तटिनी स्वर्गगङ्गानुकारम् ॥ 87 ॥ ( अन्वयः ) तत्र पोतश्रेणीपरिचयमिषात् तीरवेल्लद्विमाना, नागरैः नागरीभिः मजद्वन्दारकवरवधूः, स्वादुस्वच्छस्फटिकरुचिराम्भोभरैः उत्तरङ्गा तापीतटिनी स्वर्गगङ्गानुकारं श्रयति । (प्रकाशः) तत्र-सूर्यपुरोपान्ते, पोतश्रेणीपरिचय मिषाततरीततिसम्बन्धव्याजात्, तीरवेल्लद्विमाना-तीरे वेल्लन्तो विमाना यस्याः सा, तटविराजदमररथा, प्रचलन्ति प्रभूताः पोता अस्यास्तीरे ते च विमानकल्पा भान्तीतिभावः, नागरैः नागरीभि:-पुरनिवासिनरनारीभिः, मजद्वन्दारकवरवधूः-स्नानं विदधन्निर्जरनायकनायिका, प्रवाहेऽस्याः प्रमज्जन्नरनार्यः सुररमणरमणीसदृशाः शोभन्त इत्याशयः, प्रशस्तं वृन्दमस्त्येषां वृन्दारकाः 'वृन्दादारकः' / 7 / 2 / 11 / इत्यारकः, स्वादुस्वच्छस्फटिकरुचिराम्भोमरैःमधुरामलचन्द्रकान्तकान्तिकान्तसलिलसमूहैः, उत्तरङ्गा-समुच्छलल्लहरीललामा, तापीतटिनी-दिनपतिदुहिता तरङ्गिणी, स्वर्गगङ्गानुकारम्-नभोमन्दाकिनीसादृश्यम् , श्रयति-अवाप्नोति । उपमा ॥ 87 ॥ . (88) समुद्रेण सहास्याः सङ्गमस्त्वया न दरीदृश्य, इत्याह एनामिति-- Page #173 -------------------------------------------------------------------------- ________________ एनां सङ्ग-च्छति जलनिधिः प्रत्यहं द्विस्त्रिरस्याः, सौभाग्येना-तिशयगुरुणा कार्मणेनेव vshyH॥ अभ्रच्छन्न-स्त्वमपि भविता-स्येतयोर्योगकाले, पित्रोः पश्यन् क इह सुरतं लजते नो जडोऽपि । 88 ॥ ( अन्वयः ) अस्याः अतिशयगुरुणा सौभाग्येन कार्मणेन वश्यः इव जलनिधिः प्रत्यहं द्विस्त्रिः एनां सङ्गच्छति, एतयोः योगकाले त्वमपि अभ्रच्छन्नः भवितासि, ( यतः ) इह पित्रोः सुरतं पश्यन् जडोऽपि कः नो लजते ॥ 88 ॥ (प्रकाशः) अस्या:-तापीतटिन्याः, अतिशयगुरुणामहत्तरेण, सौभाग्येन कार्मणेन-स्वामिस्नेहसम्पादकभाग्यविशेषरूपमूलकर्मणा, सन्दिष्टं कर्मैव कार्मणं वृद्धपरम्परोपदेशात् 'कर्मणः सन्दिष्टे ' / 7 / 2 / 167 / इति स्वार्थिकोऽण् -- कार्मणं मूलकर्म ' इति हैमः । वश्य:-स्वाधीनः, इव-किमु, जलनिधिःमकराकरः, प्रत्यहम्-सदैव, द्विस्त्रिः-द्विवारं त्रिवारम् , ' द्वित्रिचतुरः सुच् ' / 7 / 2 / 110 / इति सुच् , एनाम्-पुरो विलसन्ती तापीनदीम् , सङ्गच्छति-सङ्गममनुभवति, संपूर्वकस्य गम् धातोः ' समोगमृच्छि-' / 3 / 3 / 8 / / इति कथं नाम नात्मनेपदतेति न शक्यम् , कर्मासत्त्वे तद्विधानात् , प्रकृते तु कर्मणः स्द्भावात्त्द्प्राप्तेः। एतयोः-अनयोस्तापीसभुद्रयोः, योगकाले-सङ्गमसमये, त्वमपि-zrImA~stu, अभ्रच्छन्नः-मेघलीनः, भवितासि-भविष्यसि, यतः इह-संसारे, पित्रोः-जननीजनकयोः, सुरतम्-सम्भोगम् , मदनविलासमितियावत् , पश्यन्-विलोकमानः, जडोऽपि कः Page #174 -------------------------------------------------------------------------- ________________ : 115: अपटुबटुरपि कः प्राणी, नो लजते-नहि जिहेति अर्थात् सर्वेऽपि बीडामनुभवन्ति ॥ 88 ॥ (89) आचार्यपादविहरणतोऽत्रत्या भूमिर्दोषापेता समृद्धिभूयिष्ठा च वर्तते इत्याह तत्रेति तत्र श्रीम-त्तपगणपतेः सद्विहारानिलोमिप्लुष्टातङ्कां फलदलसुम-स्फातिसम्पन्नवृक्षाम् । इष्टानेहः-परिगतघनो-ड्रासिभूयिष्ठशस्यां, द्रक्षस्यह-त्समवसरणा-पास्तदोषामिव क्ष्माम् । / 89 ॥ . ( अन्वयः ) तत्र श्रीमत्तपगणपतेः सद्विहारानिलोमिप्लुष्टातङ्कां फलदलसुमस्फातिसम्पन्नवृक्षाम् इष्टानेहःपरिगतघनोद्भासिभूयिष्ठशस्याम् अर्हत्समवसरणापास्तदोषाम् इव क्ष्मां (त्वं) द्रक्ष्यसि ॥ 89 ॥ . (प्रकाशः ) तत्र-श्रीसूर्यपुरप्रदेशे, श्रीमत्तपगणपतेःश्रीमत्तपागच्छस्वामिनः, श्रीतपागणगगनाङ्गणगगनमणेरितियावत् , सद्विहारानिलोमिप्लुष्टातङ्काम्--शोभनचरणसञ्चरणसमीरलहरीक्लान्तक्लमाम् , फलदलसुमस्फातिसम्पन्नवृक्षाम्-फल-पत्र-पुष्पवृद्धि-समृद्धि-समन्वितद्रुमाम् , ' स्फातिवृद्धौ' इति हैमः । इष्टानेहःपरिगतघनोद्भासिभूयिष्ठशस्याम्-अभीष्टसमयसमागतस्तनयित्नुविकासिबहुतरधान्याम् , काले वर्षति मेघ इति शस्यनिष्पत्तिः साधीयसी bhvtytretyaashyH| न ईहते चेष्टते अनेनाघ्रात इत्यनेहाः 'नत्र ईहे-' (uNA0975) इत्यस् , 'समयो दिष्टा Page #175 -------------------------------------------------------------------------- ________________ : 116 : नेहरौ' इति हैमः । बहोर्णीष्ठे भूय्' / 7 / 4 / 40 / इति भूयादेशे भूयिष्ठः, अर्हत्समवसरणापास्तदोषाम् इव-यथा तीर्थपतिदेशनास्थानदूरीकृतापायाम् ,यत्र जिननाथस्य विहरणमुपदेशभूमिश्च भवति तत्र सपादयोजनशतप्रमितप्रदेशे पूज्यपरमात्मपादप्रभावात् रोगवैरेतिमार्यतिवृष्ट्यवृष्टिदुर्भिक्षस्वपरचक्रभयादयो दोषा न सम्भवन्ति तथेतिभावः । क्ष्माम्-वसुन्धराम् , त्वम् द्रक्ष्यसि-प्रत्यक्षं प्रापयिष्यसि ॥ उपमा ॥ 89 ॥ (90) . तत्र कम्राः कदल्यो नितान्ता वनान्ताश्च सन्तीत्याह नम्री. भूता इति-- नम्रीभूताः प्रतिपदमहो लुम्बिवृन्दैः फलानां, स्वर्णैर्योषा इव धनवतां सन्ति कम्राः कदल्यः । / स्निग्धच्छायै-मधुरफलदै-मण्डपैर्गोस्तनीनां, गेहइआमा इव सुमनसां तत्र कान्ता वनान्ताः ॥ 90 ॥ ( अन्वयः ) तत्र अहो प्रतिपदं फलानां लुम्बिवृन्दैः नम्री. भूताः कम्राः कदल्यः स्वर्णैः धनवतां योषा इव स्निग्धच्छायैः मधुरफलदैः गोस्तनीनां मण्डपैः कान्ताः वनान्ताः सुमनसां गेहैः ग्रामा इव सन्ति ॥ 90 ॥ (प्रकाशः) तत्र-सूर्यपुरोपान्तप्रदेशे, अहो-अद्भुतम् , प्रतिपदम्-स्थाने स्थाने, फलानां लुम्बिवृन्दैः-लम्बायमानफलसमूहै:, मध्यस्थितेषत्स्थूलयष्टिकामवलम्ब्य परीतोऽधाऽधः कदलीफलानि शतशो भवन्तीतिभावः, नम्रीभूता:-अनम्रा नम्रा अभव Page #176 -------------------------------------------------------------------------- ________________ : 117 : निति नम्रीभूताः, फलभारेणावनता इतियावत् , कम्राः-मनोज्ञाः, कदल्यः-रम्भाः, स्वर्णैः-कनकाभरणभारैः, धनवताम्-श्रीमताम् , योषा इव-यथा कामिन्यः, पोषायोषित् ' इति हैमः । हिरण्यालङ्कारकलापनम्रीभूतकनलक्ष्मीपतिललनावत् कदल्योऽपि राजन्त इतिभावः । स्निग्धच्छायैः-स्निग्धा छाया येषान्ते तैः, रसिकप्रतिबिम्बैः, मसृणप्रभैरिति यावत् , 'स्निग्धे मसृणचिक्कणे' इति हैमः । मधुरफलदैः-स्वादुफलार्पकैः, गोस्तनीनाम्-मृद्वीकानाम् ,गोस्तनाभा-गोस्तनी 'द्राक्षा तु गोस्तनी मृद्वीका' इति हैमः, मण्डपैःजनविश्रामस्थानः, कान्ताः-मनोरमाः,बनान्ताः-विपिनविभागाः, सुमनसाम्-प्रज्ञाशालिनाम् , पण्डितानामितियावत् , गेहै:-सदनैः, ग्रामा इव-लघुपत्तनानि यथा, यथा विबुधानां निवासामा राजन्ते तथा द्राक्षाणां मधुरमण्डपैर्वनखण्डा अपीतिभावः, मन्ति-वर्तन्ते । उपमा ॥ 90 ॥ . . (91) सूक्तद्वयेन तत्रत्यमुद्यानं वर्णयति दीप्तति दीप्ता पुष्पै-रविरलदला मण्डली चम्पकानां, तत्रोद्याने तुलयति फलै-लक्षिता पल्लवैश्च ॥ नागश्रेणी-मममृणमृणिं हेमघण्टावलीढां, [चित्रैर्गुच्छै-विविधभरणइ-मण्डितां वस्त्रखण्डैः] 91 ( अन्वयः ) तत्र उद्याने पुष्पैः दीप्ता अविरलदला फलैः पल्लवैश्च लक्षिता. चम्पकानां मण्डली अमसृणसृणिं हेमघण्टाघलीढां चित्रैर्गुच्छः विविधभरणैः वस्त्रखण्डैः मण्डितां नागश्रेणी तुलयति ॥ 91 ॥ Page #177 -------------------------------------------------------------------------- ________________ : 996 ( प्रकाशः ) तत्र-सूर्यपुरदेशे, उद्याने-आक्रीडे, उपवन इति यावत् , ' आक्रीडः पुनरुद्यान' मिति हैमः, / पुष्पैः दीप्ताप्रसूनैः प्रकाशिता, अविरलदला-सघनपत्रा, पूर्णपर्णेतियावत् , फलैः पल्लवैश्च लक्षिता-फलकिसलयकलापाभिव्यक्ता, ' नवे तस्मिन् किसलयं किसलं पल्लवः' इति हैमः । चम्पकानां मण्डली-हेमपुष्पकानां चक्राकारेणं समूहस्थितिः, ' चम्पको हेमपुष्पकः । इति हइम्ः। अमसृणसृणिम्-कठिनाङ्कुशाम् , न मसृणः अमसृणस्तादृशः सृणियंत्र 'ताम् , ' मसृणोऽकठिने स्निग्धे, इत्यनेकार्थसङ्ग्रहः, ' अङ्कुशः सृणिः' इति हैमः । हेमघण्टावलीढाम्-कनकवरकिङ्किणीकलिताम् , चित्रैर्गुच्छै:-नानाविधस्तबकैः, विविधभरणैः-अनेकप्रकारालङ्करणैः, वस्त्रखण्डै :वसनविभागः, मण्डिताम्-विभूषिताम् , नागश्रेणीम्-करिवरावलिम् , तुलयति-सदृशयति । / उपमा ॥ 91 / / (92) उद्यानानां नगरमभितः सन्तति ति नानावृक्षल:-विविधसुमनः-संवितानां लतानाम् । / क्रीडदम्पत्युचितकदली-मन्दिरइआलकानां, गेहैः क्रीडा-भवनसरसी-दीपिकावापिकाभिः । / 12 / / ( अन्वयः ) नगरम् अभितः उद्यानानां सन्ततिः विविध सुमनःसंवितानां लतार्ना लक्षैः नानावृक्षः क्रीडद्दम्पत्युचितकदलीमन्दिरैः बालकानां गेहैः क्रीडाभवनसरसीदीर्घिकावापिकाभिः भाति ॥ 92 ॥ Page #178 -------------------------------------------------------------------------- ________________ : 119: (प्रकाशः) नगरम् अभितः-सूर्यपुरं परितः, 'सर्वोभयाभिपरिणा तसा ' / 2 / 2 / 35] इति द्वितीया, उद्यानानामाक्रीडानाम् , उपवनानामिति यावत् , सन्ततिः-श्रेणी, विविधसुमनःसंवितानाम्-नानाप्रकारप्रसूनपरीतानाम् , लतानाम्-वल्लरीणाम् , 'व्रततिर्वल्लरी लता' इति धनञ्जयनाममाला, लक्षैः नानावृक्षः-शतसहस्रसङ्ख्यैरनेकप्रकारैः पादपैः, क्रीडदम्पत्युचितकदलीमन्दिरैः-विलसज्जायापतियोग्यरम्भासदनैः, बालकानां गेहै:-शिशूनां हम्यः, क्रीडाभवनसरसीदीर्घिकावापिकाभि:लीलावाससरोवरादिजलाशयविशेषैः, शतत्रयधनुःप्रमितायत-परिमाणा दीर्घिका, शतचतुष्टयप्रमितस्तु द्रोणस्ततो दशगुणा वापिका, यदुक्तम् , 'शतेन धनुर्भिः पुष्करिणी, त्रिभिर्दीर्घिका चतुर्भिर्दोणः, पञ्चभिस्तडागः, द्रोणाद्दशगुणा वापी' इति, भाति-विराज्ति॥92॥ . (93) तत्र तपनतनयातटिनीतटस्थितंतरीततिराश्चर्यजननीत्याह पोतानिति पोतान् पोता-निव जलनिधेः kukSinikSiptanAnAvastustomA~zcatura ! भविता pazyataste vilmbH|| जाग्रज्जैत्र-ध्वजपरिगता-अङ्गमद्रगतुल्यान्, पश्यन्नेता-न भवति जनः कोऽत्र विक्षिप्तचेताः ॥ 13 ॥ ( अन्वयः ) चतुर ! कुक्षिनिक्षिप्तनानावस्तुस्तोमान् जलनिधेः पोतानिव पोतान् पश्यतः ते विलम्बः भविता, अत्र Page #179 -------------------------------------------------------------------------- ________________ : 120 : जाग्रजैत्रध्वजपरिगतान् , जङ्गमद्रङ्गतुल्यान् एतान् पश्यन् कः जनः विक्षिप्तचेताः न भवति ॥ 93 ॥ __ (प्रकाशः ) चतुर !-दक्ष ! दक्षदुहितृदयित !, कुक्षिनिक्षिप्तनानावस्तुस्तोमान्--क्रोडनिहितानेकप्रकारपदार्थप्रकरान् , अनेन बालस्वभावो वर्णितः जलनिधेः-समुद्रस्य, पोतानिवपृथुकवत् , पुनाति गात्रमितिपोतः, पोतान्-प्रवहणान् , ' वोहित्थं वहनं पोतः' इति हइम्ः। पश्यतः-दरीदृश्यतः, ते-तव, विलम्बःभूयान्कालक्षेपः, भविता-भविष्यति, जाग्रजैत्रध्वजपरिगतान्प्रस्फुरद्विजयशीलपताकापरिकलितान् , जैतैव जैत्रः प्रज्ञादित्वादण , जङ्गमद्रङ्गतुल्यान्-चराचरनगरनिभान्, एतान्-प्रत्यक्षस्थितान् पोतान् , पश्यन्-विलोकमानः, कः जनः-को हि प्राणी, विक्षिप्तचेताः-अद्भुतदर्शनजन्याश्चर्येणास्वस्थस्वान्तः, विस्फारितविलोचनः विचलितचित्तश्च जायते जनोऽकल्पितावलोकनेनेत्याशयः, न भवति-न खलु जायते, अर्थात् सर्वोऽपि लोकः प्रभवत्येव ॥ 93 ॥ (94) सूर्यपुरस्य प्राकारं वर्णयति दुर्ग इतिदुर्गों भर्गो-ज्ज्वलवपुरिहो-त्कन्धरश्चन्द्रशालादम्भात्सौध-च्छदिरुपचितो mauktikcchnnshaalii|| नानायन्त्र-प्रहरणधरो युद्धसज्जोग्रशस्त्रः, क्षत्रस्यैष श्रयति सुषमा धैर्यगोंडुरस्य ॥ 14 ॥ (अन्वयः ) इह भोज्ज्वलवपुः चन्द्रशालादम्भात् उत्क Page #180 -------------------------------------------------------------------------- ________________ : 121 : न्धरः सौधच्छदिरुपचितः मौक्तिकच्छत्रशाली नानायन्त्रप्रहरणधरः युद्धसज्जोग्रशस्त्रः एष दुर्गः धैर्यगर्वोद्धरस्य क्षत्रस्य सुषमा श्रयति ॥ 94 ॥ (प्रकाशः ) इह-श्रीसूर्यपुरपरितः, भर्गोज्ज्वलवपुः-सूर्यमण्डलस्थितप्रभाप्रतिमप्रभया विशदकायः, 'आदित्यान्तर्गतं वर्ची भाख्यम्' इति याज्ञवल्क्यः, चन्द्रशालादम्भात्-शिरोगृहव्याजात् , प्राकारोपरि क्वचित्क्वचिच्चन्द्रशालाशालिसदनानि भवन्तीतिभावः, उत्कन्धरः-उन्नतग्रीवः, सौधच्छदिरुपचितः--प्रासादपटलपरिपुष्टः, छाद्यतेऽनेन च्छदिः क्लीबलिङ्गः 'रुच्यर्चि-' (uNA0 989 ) इतीस् ' छ्देरिस्म्न्-'।4।2।33। इति ह्रस्वः, 'पटलच्छदिषी समे' इति हैमः । मौक्तिकच्छत्रशाली-मुक्तासंशोभितातपवारणविराजितः, भवति हि प्राकारे शुक्तिजराजिरचनारम्यं छत्रं विशिष्टपाषाणसम्पादितं यत्र हि विश्रामार्थ स्थीयते जनैरितिभावः, छाग्रत इति च्छत्रम् , उणादित्वात्रट पूर्ववद्धस्वश्च, नानायन्त्रप्रहरणधरः-विविधयन्त्रायुधभृत् , युद्धसज्जोग्रशस्त्रः-युद्धाय सज्जानि उग्रशस्त्राणि यत्र सः, रणसन्नद्धतीक्ष्णास्त्रः, एष दुर्गः-अयं प्राकारः, धैर्यगर्वोद्धरस्य-धीरताभिमानोन्नतस्य, क्षत्रस्य-क्षत्रियस्य, 'क्षतात् किल त्रायत इत्युदग्रः, क्षत्रस्य शब्दो भुवनेषु रूढः ' इति रघुवंशः, सुषमाम्-रामण्यम् , श्रयति-अनुकरोति,. यथा राजन्यस्तेजसा जाज्वल्यमानशरीरः उन्नतग्रीवः प्रासादपटलोपेतः मुक्ताछत्रशाली नानायन्त्रशस्त्रशाली समरसन्नद्धतीव्रप्रहरणो भवति तथायं दुर्गोऽपीति भावः ॥ ॥ उपमा ॥ 94 ॥ Page #181 -------------------------------------------------------------------------- ________________ : 122 : (95) श्रीसूर्यपुर एको विभागो गोपीपुरेत्याख्यया ख्यातिमधिगतवान्नास्ते तत्र निदानं तन्निकटवर्तिगोपीनामसरस्तत्खलु ग्रन्थकारसमये सुन्दरं महच्चासीदिति कृतवर्णनतोऽनुमीयते तथाहि गोपीति गोपीनाम्नः किमिह सरसो वर्णयामो महत्त्वं, यत्क्षीराब्धेः कलयति कलां मथ्यमानस्य नो चेत् ॥ आस्ते कुक्षौ किमिह निहितो मेरुरद्यापि किंवा, वीचिक्षोभो मथनजनित-त्रासतोऽत्रागतस्य । / 95 / / ( अन्वयः ) इह गोपीनाम्नः सरसः महत्त्वं किं वर्णयामः यतमथ्यमानस्य क्षीराब्धेः कलां कलयति नो चेत् इह कुक्षी अद्यापि कि मेरुः निहितः आस्ते किंवा मथनजनितः अत्र आगतस्य वीचिक्षोभः ( आस्ते ) ॥ 95 ॥ . (प्रकाशः ) इह-सूर्यपुरे, गोपीनाम्नः-गोपीतिप्रसिद्धाभिधानस्य, सरसः-सरोवरस्य, महत्वम्-श्रेष्ठताम् , रमणीयतामिति. यावत्, किं वर्णयामः-कितावत् कथयामः, यत्-यत्सरः, मथ्यमानस्य क्षीराब्धेः-मथनमापाद्यमानस्य दुग्धाम्बुधेः, कलाम्-शोभाम् , विभूतिमितियावत्, कलयति-अङ्गीकरोति, नो चेत-नैवं सति, तत्र सरसि घूघूरवो महान् तरङ्गभङ्गश्च भवत्त इत्यत्र किं कारणम् , तदर्थमुत्प्रेक्षते उत्तरार्धेन-इह कुक्षौ-सरसो मध्यभागेऽत्र, अद्यापि-एतद्दिनावधिरपि, कि मेरु:-किमुत मन्दरमहीधरः, निहितः-संस्थापितः, आस्ते-वर्तते, किंवा-किमथवा, मथनजनितत्रासतः-विलोडनोत्पादितभयतः, अत्र-इह, आगतस्य Page #182 -------------------------------------------------------------------------- ________________ : 123: समायातस्यास्य सरसः, इदं हि सरः क्षीराब्धेः शिशुरूपेणासीत् तत्सन्निधावेव परं यदा क्षीरोदस्य मथनमभूत्तदा भयभीतमेतत् ततो पलाय्यात्र भीतिरहितप्रदेशे समागतमित्यधुनापि तद्भयजनितकम्पेनात्र तरङ्गाणि समुच्छलन्ति महता वेगेनेत्याशयः, वीचिक्षोभः-तरङ्गाणामतिवेगसञ्चारः, आस्त इति शेषः । उत्प्रेक्षा ॥ 95 / / . (96) नगरं नानाविधवर्णरूपेण निरूपयति नीलेतिनीलच्छायं कचिदविरलै-नागवल्लीदलौघैः, शुभ्रच्छायं कचन कुसुमै-विस्तृतैर्विक्रयाय ॥ पिङ्ग चङ्गै-रतिपरिणतैः कुत्रचिच्चेक्षुदण्डैनावण पुरमिदमिति द्योतते सर्वदापि ॥ 96 ॥ . ( अन्वयः ) क्वचित् अविरलैः नागवल्लीदलौघैः, नीलच्छायं वचन विक्रयाय विस्तृतः कुसुमैः शुभ्रच्छायं कुत्रचिच्च अतिपरिणतैः चङ्गैः इक्षुदण्डैः पिङ्गम् इति इदं पुरं सर्वदापि नानावर्ण द्योतते ॥ 96 ॥ (प्रकाशः) क्वचित्-स्थलविशेषे, अविरलैः-सधनैः, नागवल्लीवलोधैः-ताम्बूललतायाः पलाशकलापैः, अनेन अत्रत्य प्रदेशे ताम्बूलपत्राणां प्रचुरोत्पत्तिर्जनाश्च तदास्वादने बद्धस्पृहा इति व्यज्यते, पातालानीतत्वात् नागस्य वल्ली नागवल्ली, नीलच्छायम्हरित्प्रभम् , यद्यपि नीलशब्दस्य श्यामवणे शक्तत्वेऽपि प्रकृते तात्पर्यानुपत्तितः पीतनीले लक्षणावसेयाऽथवा सेनो भीमसेन इतिनीलः पीतनील इति हरिदर्थो विज्ञेयः, क्वचन-kasmi~zcatsthAne, Page #183 -------------------------------------------------------------------------- ________________ : 124 : विक्रयाय-मूल्यमासाद्य परार्पणव्यापाराय, विस्तृतैः-व्यासतः स्थितैः,कुसुमैः-प्रसूनैः, शुभ्रच्छायम्-उज्ज्वलकान्ति, कुत्रचिच्चकुहचन तु, अतिपरिणतै:-बहुपक्कैः, चङ्गः-हृदयङ्गमैः, इक्षुदण्डैःपुण्ड्यष्टिभिः, पिङ्गम्-पीतरक्तम् , अतिपरिणता हि त इक्षुदण्डाः कपिलवर्णा भवन्तीतिभावः, इति-एवंस्थिते, इदं पुरम्-नगरमेतत् , सर्वदापि-अनिशमेव, नानावर्णम्-विविधरूपम् , द्योतते-राजते, चित्रवञ्चकास्तीति यावत् ॥ 96 / / (97) / पूर्वसूक्तेन केवलमत्र पत्रपुष्पपुण्ड्रप्रमुखमेव विक्रीयते नान्यदिति मा भूद्रमोऽत आह पोतोत्तीर्णेति पोतोत्तीर्णा-म्बुधिपरतटो-भाविनो वस्तुवृन्दान् , दाक् सङ्ख्यातुं क इह गणना-कोविदोऽपि क्षमेत । / इष्टे मातुं क इव विरजः-स्वर्णमाणिक्यपुञ्जान् , गुञ्जानेमा-रुणतररुची-चाङ्कुरान विद्रुमाणाम् ॥ 97॥ ( अन्वयः ) इह पोतोत्तीर्णाम्बुधिपरतटोद्भाविनः वस्तुवृ. न्दान् गणनाकोविदोऽपि कः द्राक् सङ्ख्यातुं क्षमेत विरजःस्वर्णमाणिक्यपुञ्जान् च गुञ्जानेमारुणतररुचीन विद्रुमाणाम् अङ्कुरान् कः मातुम् इष्टे इव ॥ 97 / / (प्रकाशः ) इह-सूर्यपुरे, पोतोत्तीर्णाम्बुधिपरतटोद्धा. विनः-प्रवहणसमागतसमुद्रपश्चिमकूलसम्भूतान्', सागरावरतीरसञ्जातान् तरीद्वारा आनीताश्चेतियावत्, वस्तुवृन्दान्-पदार्थ Page #184 -------------------------------------------------------------------------- ________________ : 125 : प्रकरान्, गणनाकोविदोऽपि-सङ्ख्यानसङ्ख्यावानपि, गणितज्ञप्रवरोऽपि, कः-को जनः, द्राक्-अविलम्बेन, सङ्ख्यातुम्-गणयितुस्, क्षमेत-स्यात्समर्थः, विरजःस्वर्णमाणिक्यपुञ्जान्-निर्मलहिरग्यमाणिक्यप्रमुखमणिविशेषनिकरान् , च-पुनः, गुञ्जानेमारुणतररुचीन-कृष्णलार्धातिरक्तकान्तीन् , गुञ्जाया नेमस्तद्वदरुणतरा रुचिर्येषान्ते तान् , ' कृष्णला तु गुञ्जा ' ' खण्डेऽर्धशकले भित्तं नेमशल्कदलानि च' इति हैमः विद्रुमाणाम्-प्रवालानाम् , अडरान्-अङ्करान् , अग्रभागानितियावत् , कः-कः प्रमाता, मातुम्प्रमातुम् , ईष्टे-सामर्थ्यमवाप्नुयात् , इव-यथा, यथाऽत्रत्यकनकमणिमाणिक्यप्रवालाङ्करादिपुञ्जान् गणयितुं न कश्चिदीशस्तथाब्धिपरतटागतान्यपदार्थप्रकरानपि सङ्ख्यातुं न कश्चित्समर्थः ॥ 97 ॥ (98) अत्रत्यां टङ्कशालां निरूपयति रूप्येतिरूप्यस्वर्ण-प्रकरघटन-प्रोत्थितैष्टङ्कशालागर्भोद्भूत-प्रतिरवशतै-स्तारतारैष्टकारैः ॥ - नात्र कापि प्रभवितुमलं दुष्टदौर्गत्यभूतः, पूतः क्षौद्रे ह्युपशमविधौ मन्त्रसारष्टकारः ॥ 9 ॥ ( अन्वयः ) अत्र क्वापि रूप्यस्वर्णप्रकरघटनप्रोत्थितैः टङ्कशालागर्भोद्भूतप्रतिरवशतैः तारतारैः टकारैः दुष्टदौर्गत्यभूतः प्रभवितुम् अलं न हि क्षौद्रे उपशमविधौ मन्त्रसारः टकार: पूतः । / 98 ॥ (प्रकाशः) अत्र-सूर्यपूरे, कापि-कुत्रचिदपि स्थाने, रूप्य Page #185 -------------------------------------------------------------------------- ________________ : 126 : स्वर्णप्रकरघटनप्रोत्थितैः-रजतकनकसमूहसङ्घटनसमुत्थितैः, मुद्रादिकरणे टङ्काघातेनोद्भूतैरितियावत् , टङ्कशालागमोद्भूतप्रतिरवशतैः-मुद्रामुद्रणालयान्तरालप्रादुर्भूतप्रतिशब्दशतैः, तारतारैःअत्युच्चैः, टकारैः-टंटम् इत्यात्मकः, दुष्टदौर्गत्यभूतः-दुःखदायिदारिद्र्यपिशाचः, प्रभवितुम्-उपद्रोतुं, अलम्-समर्थः,न हि-नैव, भवतीतिशेषः, हि-यतः, क्षौद्रे-अधमसबन्धिनि, उपशमविधौशान्तिप्रकारे, मन्त्रसार:-मन्त्रवरः, टकारः-टङ्कारः, शिवेन सम्पाद्य प्रलयताण्डवं टङ्कारमन्त्रेण सर्वे भूतपिशाचादयः स्ववशीकृता इतिपुराणे, ' टङ्कारबलगर्वितः, इति विशेषणमपि शिवस्य प्रसिद्ध साहित्ये, पूतः-पवित्रः, अप्युत्तम इतियावत् ॥ 98 ॥ (99) सूर्यपुरीयश्राद्धजनवर्णनम् यत्रेतियन्त्र श्राद्धा-स्ततसुमनसो विश्वमान्या वदान्याः, सङ्ख्यातीता अमितविभवाः प्रौढशाखाप्रशाखाः । / कुत्राप्याद्या-द्यरकजनिताः संस्थिताः कल्पवृक्षाः, प्रादुर्भूता-स्तपगणपति-प्रौढपुण्यानुभावात् ॥ 19 ॥ ( अन्वयः ) यत्र ततसुमनसः विश्वमान्याः वदान्याः अमितविभवाः प्रौढशाखाप्रशाखाः सङ्ख्यातीताः श्राद्धाः (सन्ति) कुत्रापि आद्याधरकजनिताः संस्थिताः कल्पवृक्षाः तपगणपतिप्रौढपुण्यानुभावात् प्रादुर्भूताः ॥ 99 ॥ - (प्रकाशः) यत्र-यस्मिन् सूर्यपुरनगरे, ततसुमनसःविस्तृतप्रशस्तचित्तान्विताः, सुरेभ्योऽप्यधिका इति यावत् , विश्व Page #186 -------------------------------------------------------------------------- ________________ : 127: मान्याः-भुवनाभिमताः, वदान्याः-दानशौण्डाः, अमितविभवाः-प्रमाणातीतैश्वर्यशालिनः, प्रौढशाखाप्रशाखा:-प्रवृद्धपुत्रपौत्रादिसन्ततिपरिवाराः, सङ्ख्यातीताः-गणनातीताः, श्राद्धाःश्रमणोपासकाः सन्तीतिशेषः, कुत्रापि-स्थलविशेषे तु, आद्याघरकजनिता:-प्रधानप्रथमारकोत्पादिताः, यद्वा एकान्तसुषमसुषमसुषमदुःषमाख्यप्रथमप्रमुखत्रयारजनिताः, संस्थिताः-इदानीं यावत् स्थितिमापन्नाः, कल्पवृक्षाः-सुरद्रुमाः, तपगणपतिप्रौढपुण्यानुभावात्-श्रीमत्तपागच्छाधिपतिप्रकृष्टसुकृतप्रभावात् , प्रादुभृताः-बहिरागताः, अयमाशयः कल्पवृक्षास्तु प्रथमाघरकत्रये एव सम्भवन्ति परमत्रैते वाञ्च्छामात्रपरिपूरकाः श्राद्धकल्पवृक्षा अधुना कुतः दृश्यन्ते ? नात्र चित्रं ते कल्पवृक्षा एवैतावत्कालं प्रच्छन्नरूपेणासन् परमाचार्यपादप्रभावात् प्राप्ताः प्रकटतामेते श्राद्धरूपेणेतियावत् । उत्प्रेक्षागर्भितरूपकम् ॥ 99 ॥ (100) . श्रीसूर्यपुरस्याहन्मन्दिरवर्णनं शिल्पिप्रष्टैरितिशिल्पिप्रष्टै रचितविविधा-नेकविज्ञानहृद्यं, हिङ्गुल्वाद्यैः कनकखचितै-वर्णकैवर्णनीयम् ॥ दत्ताऽऽनन्दं सहृदयहृदां वृन्दमहद्गृहाणां, चित्रश्चित्रं क इह न जनो वीक्ष्य चित्रीयतेऽन्तः ॥ 10 ॥ ( अन्वयः ) इह शिल्पिप्रष्ठैः रचितविविधानेकविज्ञानहृद्यं कनकखचितैः हिङ्गुल्वाद्यैः वर्णकैः वर्णनीयं सहृदयहृदां दत्ता Page #187 -------------------------------------------------------------------------- ________________ :128 : नन्दं चित्रैः चित्रम् अर्हगृहाणां वृन्दं वीक्ष्य कः जनः अन्तः न चित्रीयते ॥ 10 ॥ (प्रकाशः) इह-नगरेऽस्मिन् , शिल्पिप्रष्टैः-कुशलकारुभिः, रचितविविधानेकविज्ञानहृयम्-सम्पादितानेकप्रकारप्रचुरशिल्पसुन्दरम् , कनकखचितैः-सुवर्णसमन्वितैः, स्वर्णसम्पृक्तैरितियावत्, 'मिश्रःसम्पृक्तः खचितः' इति हैमः, हिङ्गुल्वाद्यैःहिङ्गलप्रमुखैः, रक्तवर्णप्रभृतिभिरितियावत् , वर्णकैः-वर्णैः, स्वार्थेकः, ( रङ्ग इतिभाषायाम् ) वर्णनीयम्-रमणीयम् , निरूपणीयमितियावत् , सहृदयहृदाम्-रसिकहृदयानाम् , सुमनसां मनसामितियावत् , दत्तानन्दम्-अर्पिताहादम् , चित्रैः चित्रम्-आलेख्यैरनुपमम् , अर्हगृहाणां वृन्दम्-जिनालयकदम्बम् , वीक्ष्य-दृष्ट्वा, कः नो विस्मयमुपैति, विलोक्य विभूनां विहारनिकरमत्रत्यममरा अपि आश्चर्यमुपयन्ति का वार्ता प्राकृतप्राणिनामितिभावः ॥ 10 ॥ (101) तत्र गोपीपुरमध्यस्थितमुपाश्रयं सूक्तद्वयेन बर्णयति मध्य इतिमध्ये गोपी-पुरमिह महाञ् श्रावकोपाश्रयोऽस्ति, कैलासादि-प्रतिभट इव प्रौढलक्ष्मीनिधानम् ॥ अन्तर्वृत्या-हतमतगुरु-प्रौढतेजोभिरुद्य- . ज्ज्योतिर्मध्य-स्थितमघवता ताविषेणोपमेयः ॥ 10 ॥ ( अन्वयः ) इह मध्ये गोपीपुरं कैलासाद्रिप्रतिभट इव Page #188 -------------------------------------------------------------------------- ________________ : 129 : प्रौढलक्ष्मीनिधानम् अन्तर्वार्हतमतगुरुप्रौढतेजोभिः उद्यज्ज्योतिः मध्यस्थितमघवता ताविषेण उपमेयः महान् श्रावकोपाश्रयः अस्ति ॥ 101 ॥ (प्रकाशः ) इह-श्रीसूर्यपुरे, मध्ये गोपीपुरम्-गोपीपुरस्य मध्यभागे, * पारे मध्येऽऽन्तः षष्ठया वा ' / 3 / 1 / 30 / इति षष्ठीसमासोऽव्ययीभावः, कैलासाद्रिप्रतिभट इव-हिमाचलप्रतिस्पर्धिसुभटवत् , ' कैलासे धनदावासो हरादिर्हिमवद्धसः' इति शेषः, प्रौढलक्ष्मीनिधानम्-प्रकृष्टपद्माश्रयः, यथा धनदप्रतिबद्धा श्रीस्तदावासे कैलासे वसति तथा तत्तुल्येऽत्रोपाश्रयेऽपीतिभावः । अन्तर्व आहतमतगुरुप्रौढतेजोभिः-मध्यस्थितजैनशासनाचार्याणां प्रवृद्धप्रभाभिः, उद्यज्योतिः-चकासत्कान्तिः, प्रसरत्प्रभ इति यावत्, मध्यस्थितमघवता-मध्ये स्थितो मघवान् यत्र तेन, अन्तर्निषण्णविबुधस्वामिना, ताविषेण-स्वर्गेण, ' स्वर्गस्त्रिविष्टपं द्यौ दिवौ भुविस्तविषताविषौ ' इति हैमः । उपमेयः-सादृश्ययोग्यः, यथा स्वर्गे सुरेशः सुराश्च तथाऽत्रोपाश्रये सूरीश्वरः श्राद्धाश्चेतिभावः, महान्-श्रेष्ठः, विशाल इतियावत्, श्रावकोपाश्रयः-श्राद्धावश्यकंक्रियाकरणावासः, अस्ति-वर्तते ॥ उपमा ॥ 101 ॥ (102) . भित्तौ भित्तौ स्फटिकसरुचौ कुहिमे कुहिमे च, saMkrAma~stvaM सुभग ! भविताऽस्यात्तलक्षस्वरूपः ॥ युक्तश्चैत-त्तरणिनगरो-पाश्रयस्यान्यथाश्रीद्रष्टुं शक्या न खलु वपुषै-केन युष्मादृशापि ॥ 102 ॥ Page #189 -------------------------------------------------------------------------- ________________ : 130: ( अन्वयः) सुभग ! स्फटिकसरुचौ भित्तौ भित्तौ कुट्टिमे कुट्टिमे च त्वं संक्रामन् आत्तलक्षस्वरूपः भवितासि, एतच्च युक्तम् , अन्यथा युष्मादृशापि एकेन वपुषा तरणिनगरोपाश्रयस्य श्रीः द्रष्टुं न खलु शक्या ॥ 102 ॥ (प्रकाशः ) सुभग ! अयि सौभाग्यसम्पन्न ! शशिन् ! स्फटिकसरुचौ-स्फटिकसमानखच्छकान्तौ, भित्तौ भित्तौ-प्रत्येक कुड्ये, 'कुडयं भित्तिः' इति हैमः । कुट्टिमे कुट्टिमे चपाषाणबद्धभूभागे सर्वत्र, सामन्-प्रतिबिम्बरूपेणान्तर्वर्तिभवन् , त्वम्-श्रीमान्, आत्तलक्षस्वरूपः-स्वीकृतशतसहस्रस्वीयाकृतिः, भवितासि-भविष्यसि, एतच्च युक्तम्-समीचीनं खल्विदम् , अन्यथा-नैवं चेत् , युष्मादृशापि-भवत्कल्पेनापि, एकेन वपुषाअनन्यशरीरेण, तरणिनगरोपाश्रयस्य श्रीः-सूर्यपुरंश्रावकोपाश्रयस्य सम्पत्तिः शोभा, द्रष्टुम्-निरीक्षितुम् , न खलु-नैव, शक्या-समर्था, उत्प्रेक्षा ॥ 102 ॥ (103) उपाश्रयस्य प्राङ्गणप्रदेशं वर्णयति तस्येतितस्य द्वाराङ्गणभुवि भवान् स्थैर्यमालम्ब्य पश्यन्, साक्षाद्देवा-निव नृजनुषो द्रक्ष्यति श्राद्धलोकान् ॥ हस्त्यारूढा-नथ रथगतान् सादिनश्वार्थपौरुव्यर्थाजू श्रोतुंरसिकहृदयाञ् शीघ्रमाटीकमानान् ॥ 103 ___ (अन्वयः ) तस्य द्वाराङ्गणभुवि भवान् स्थैर्यम् आलंब्य पश्यन् अर्थपौरुष्यर्थान् श्रोतुं रसिकहृदयान् हस्त्यारूढान् Page #190 -------------------------------------------------------------------------- ________________ : 131 अथ रथगतान् सादिनश्च शीघ्रम् आटीकमानान् नृजनुषः श्राद्धलोकान् साक्षाद् देवान् इव द्रक्ष्यति ॥ 103 ॥ __ (प्रकाशः ) तस्य-उपाश्रयस्य, द्वाराङ्गणभुवि-प्राङ्गणप्रदेशे, भवान्-श्रीमान् , स्थैर्यमालम्ब्य-निश्चलतां धृत्वा, प. श्यन्-विलोकमानः, अर्थपौरुष्यर्थान्-द्वितीयव्याख्यानपौरुषीव्याख्यानानि, श्रोतुम्-आकर्णयितुम् , रसिकहृदयान्-सरसमनसः, हस्त्यारूढान्-गजवरोपविष्टान् , अथ-पुनः, स्थगतान्-स्यन्दनस्थितान्, सादिनश्च-azvavArA~zca, * अश्ववारः सादी' इति हैमः, शीघ्रम्-त्वरितम् , आटीकमानान्-आगच्छतः, नृजनुषः-नरजन्मात्मकान् , श्राद्धलोकान्-श्रावकजनान् , साक्षाद्प्रत्यक्षम् , देवान् इव-विबुधान् यथा, द्रक्ष्यति-अवलोकयिष्यते ॥ 103 ॥ माद्यद्भूरि-द्विपमदरसा-श्वीयलालानिपातक्लीनां खिन्ना-मिव घनजन-व्रातसम्मदखेदात् ॥ द्वारं स्वस्या-ङ्गणभुवमति-प्रेखितैस्तोरणानां, स्नेहादाश्वा-सयति मरुतां प्रेरणेनेव शश्वत् ॥ 104 ॥ (अन्वयः) माद्यद्भरिद्विपमदरसाश्वीयलालानिपातक्लीनां धनजनवातसम्मदखेदात् खिन्नाम् इव स्वस्य अङ्गणभुवं द्वारं शश्वत् तोरणानाम् अतिप्रेखितैः मरुतां प्रेरणेन स्नेहाद् आश्वासयति इवं ॥ 104 ॥ (प्रकाशः) माद्यद्भूरिद्विपमदरसाश्वीयलालानिपातक्ली Page #191 -------------------------------------------------------------------------- ________________ : 132: नाम्-अतिशयमदशालिबहुगजराजदानजलतुरगवदनजलपतनार्दीभूताम्, धनजनवातसम्मदखेदात्--निबिडलोकसमूहसङ्घर्षाहत्,i खिन्नामिव-विह्वलामिव, स्वस्याङ्गणभुवम्-निजप्राङ्गणपृथ्वीम् , द्वारम्-प्रतीहारः, शश्वत्-अनिशम् , ' सदासनाऽनिशं शश्वत् ' इति हैमः, तोरणानामतिप्रेकितैः-बहिद्वरि मङ्गलाय मणिमौक्तिकादिनिर्मितदामरूपा रचना बध्यते तत् तोरणं तेषामतिशयान्दोलितैः, मरुतां प्रेरणेन-समीरणानां प्रसारणेन, स्नेहात्प्रणयतः, आश्वासति इव-सान्त्वयति किमु । उत्प्रेक्षा । / 104 ॥ (105) व्याख्यानमण्डपवर्णनम् मध्य इतिमध्ये तस्याः श्रमणवसते-मण्डपो यः क्षणस्य, सोऽयं कान्त्याऽनुहरति सभां तां सुधर्मा म्घोन्ः॥ मुक्ताचन्द्रो-दयपरिचित-स्वर्णमाणिक्यभूषाश्रेणीदीप्तो विविध्र्च्ना-raajitstmbhshobhii||105|| ( अन्वयः ) तस्याः श्रमणवसतेः मध्ये यः क्षणस्य मण्डपः ( अस्ति ) मुक्ताचन्द्रोदयपरिचितस्वर्णमाणिक्यभूषाश्रेणीदीप्तः विविधरचनाराजितस्तम्भशोभी सोऽयं कान्त्या ता मघोनः सुधर्मा सभाम् अनुहरति ॥ 105 / / / (प्रकाशः ) तस्याः-पूर्वदर्शितायाः, श्रमणवसतेः-गोपीपुरस्थोपाश्रयस्य, मध्ये-अन्तः, यः-वर्ण्यमानः यः, क्षणस्यव्याख्यानस्य, उत्सवरूपव्याख्याने क्षणशब्दो रूढोऽवसेयः,मण्डपः Page #192 -------------------------------------------------------------------------- ________________ : 133 : जनाश्रयः, अस्ति, मुक्ताचन्द्रोदयपरिचितस्वर्णमाणिक्यभूषाश्रेणीदीप्तः-मौक्तिकसम्पादितवितानविशेषनिचितकनकमणिमाणिक्यालङ्कारावलिदेदीप्यमानः, विविधरचनाराजितस्तम्भशोभीअनेकप्रकारचित्रसङ्घटनासंशोभितस्तम्भशोभाकलितः, सोऽयमसौ सभामण्डपः, कान्त्या-प्रभाभरेण, ताम्-प्रसिद्धाम् ,मघोनःसुरेन्द्रस्य, श्वन्युवन्मघोनो-' / / 1 / 106 / इति वस्य उः, सुधर्मा सभाम्-सुधर्माभिधानां संसदम्, अनुहरति-अनुकरोति ॥ 105 ॥ ___ (106-107 ) सूक्तयुगलेन व्याख्यानपीठं निरूपयति मध्य इतिमध्ये सिंहा-सनमनुपमं तस्य शक्रासनाभं, चेतश्चैतत् सुखयति सतां हृद्यपद्यानुकारम् । सालङ्कारं सुघटितमहा-सन्धिबन्धं सुवर्ण, स्वच्छच्छायं-सुललितचतुष्पादसम्पन्नशोभम् ॥ 106 ॥ दीप्रोपान्तं स्वसदृशरुचा पादपीठेन नम्रक्ष्माभृच्छ्रेणी-मुकुटघटना-कोमलीभूतधाम्ना ॥ . पङयोडूना-मिव गुणयुजा मौक्तिकस्वस्तिकेन, व्योम्नो लक्ष्मी किल निद्ध्तो-पेन्द्र्पादाचितेन्॥107 (युग्मम् ) ( अन्वयः ) तस्य मध्ये अनुपमं शक्रासना सिंहासनं सतां चेतः सुखयति एतच्च हृद्यपद्यानुकारं सालङ्कारं सुघटितमहासन्धिबन्धं सुवर्ण स्वच्छच्छायं सुललितचतुष्पादसम्पन्नशोभं Page #193 -------------------------------------------------------------------------- ________________ : 134: स्वसदृशरुचा नम्रक्ष्माभृच्छ्रेणीमुकुटघटनाकोमलीभूतधाम्ना गुणयुजा मौक्तिकस्वस्तिकेन उडूनां पतया इव किल व्योम्नः लक्ष्मी निदधता उपेन्द्रपादाञ्चितेन पादपीठेन दीप्रोपान्तम् ॥ ॥ 106-107 ॥ (प्रकाशः ) तस्य-उपाश्रयस्य, मध्ये-अन्तराले, अनुपमम्-अतुलम् , शक्रासनाभम्-सौधर्मेन्द्रसिंहासनसदृशम् , सिंहासनम्-मृगपतिचिहचिह्नितपीठम् उपविष्टसिंहाकृत्यनुकार्यासनं वा सिंहासनम् । सतां चेतः-सज्जनजनमनः, सुखयति-आह्लादयति, एतच्च-इदं पुनः, हृद्यपद्यानुकारम्-मनोज्ञसोपानपद्धतिसदृशशोभम् , सालङ्कारम्-विभूषणभूषितम् , सुघटितमहासन्धिबन्धम्-सुष्ठुयोजितपरस्परावयवसंयोजनसम्बन्धबन्धनम्, सुवर्णम्हैमम् , शोभनरूपं, स्वच्छच्छायम्-उज्ज्वलप्रभम् , सुललितचतुपादसम्पन्नशोभम्-रमणीयचरणचतुष्टयसमन्वितश्रि, स्वसदृशरुचा-निजानुरूपप्रभया, नम्रक्ष्माभृच्छ्रेणीमुकुटघटनाकोमलीभूतघाम्ना-नमनशीलनरपतिततिशिरोऽलङ्करणरचनामृदुभूततेज-- सा, गुणयुजा-गुणगणान्वितेन, मौक्तिकस्वस्तिकेन-मुक्ताफलसम्पादितस्वस्तिकचिह्न, ऊडूनां पङ्क्त्या इव-नक्षत्राणामावल्या इव, किल-निश्चयेन, व्योम्नः-गगनस्य, लक्ष्मीम्-शोभाम् , निदधता-धारयता, उपेन्द्रपादाञ्चितेन-पूज्योपाध्यायपरिकलितेन, पादपीठेन-पादासनेन,दीप्रोपान्तम्-देदीप्यमानसमीपम् , सुखयतीतीहान्वेयम् ॥ 106-107 / / / अथ चतुर्दशभिः सुक्तैराचार्यपादान् स्तौति तत्रेत्यादि Page #194 -------------------------------------------------------------------------- ________________ : 135 : तत्रासीनं परिणततप-स्तेजसा पीनमन्तःशुक्लध्यानो-द्भवनवमहो-द्योतितात्मस्वरूपम् । / साक्षात्तीर्थ-ङ्करमिव जग-जन्तुजीवातुभूतं, मूर्त्या शान्ता-द्भुतमधुरया दत्तभव्यप्रमोदम् । / 108 ॥ ( अन्वयः ) तत्र आसीनं परिणततपस्तेजसा पीनम् अन्तःशुक्लध्यानोद्भवनवमहोद्योतितात्मस्वरूपं साक्षात् तीर्थङ्करम् इव जगजीवातुभूतं शान्ताद्भुतमधुरया मूर्त्या दत्तभव्यप्रमोदम् ॥ 108 ॥ (प्रकाशः) तत्र-वर्णितमृगेन्द्रासने, आसीनम्-उपनिषप्रणम् , बद्धपद्मासनेन स्थितम् , आस् आनः 'आसीनः' / 4 / 4 / 116 / इति आनाकारस्य ईत्त्वे निपातिते आसीनः, यथा 'फलन्ती वर्धते द्राक्षा, पुष्प्यन्ती वर्धतेऽब्जिनी । शयना वर्धते दुर्वा, आसीनं वर्धते बिसम् ' इति । परिणततपस्तेजसा पीनम्-प्रकृष्टतपश्चरणोद्भूतद्युतिभरेण परिपुष्टम् , प्या+क्तः 'क्तयोरनुपसर्गस्य' / 4 / 1 / 92 / इति प्यः पीत्यादेशे पीनः, अन्तःशुक्लध्यानोद्भवनवमहोद्योतितात्मस्वरूपम्-हृदये उज्ज्वलध्यानानुसन्धानजनिताभिनवप्रभाप्रभासितनिजनिर्मलवृत्तम् , साक्षात्तीर्थङ्करमिव-प्रत्यक्षजिनपतिवत्, तीर्यते संसारसमुद्रोऽनेनेति तीर्थं प्रवचनाधारश्चतुर्विधसङ्घः प्रथमगणधरो वा,यदाहुः-'तित्थं भन्ते ! तित्थं तित्थयरे तित्थं, गोयमा ! अरिहा ताव नियमा तित्थंकरे,तित्थं पुण चाउवण्णे समणस पढमगणहरेवा' तत्करोति तीर्थङ्करः 'हेतुत्च्छीलानुकूले'-5।1।103। इति टे' न्वाखित्कृद्न्ते'-।3।2।117। इत्यत्र योगविभागव्याख्यानाद्वैकल्पिको Page #195 -------------------------------------------------------------------------- ________________ :136 : मोऽन्तः, जगज्जन्तुजीवातुभूतम्-भुवनजनजीवनौषधरूपम् , 'जीवातुर्जीवनौषधम्' इति हैमः, शान्ताद्भुतमधुरया-प्रशान्ताश्चर्यरसयोगप्रसन्नया, मूआ-आकृत्या, दत्तभव्यप्रमोदम्-अर्पितपरमपदगमनयोग्यात्माहादम् , चतुर्दशसूक्तस्थद्वितीयान्तसर्वाणि पदानि पूज्यपादानां विशेषणानि एकविंशतिशतसूक्तस्थश्रीतपगणपतिमित्यनेन विशेष्यानि 'वन्देथाः' इति क्रियान्वयोऽपि तत्रैव |उप्मा ॥ 108 ॥ अभ्यस्तानां गुरुमुखकजा-दागमानां निधानं, साक्षादाद्यं गणधरमिवा-नेकलब्धिप्रधानम् ॥ ज्ञानालोक-प्रकटितजग-त्तत्त्वदत्तावधानं, ध्यानं धयं हृदि निदधतं सिद्विशय्योपधानम् ॥ 109 / ( अन्वयः ) गुरुमुखकजाद् अभ्यस्तानाम् आगमानां निधानं साक्षात् आद्यं गणधरम् इव अनेकलब्धिप्रधान ज्ञानालोक-प्रकटितजगत्तत्त्वदत्तावधानं धर्म्य ध्यानं हृदि निदधतं सिद्धिशय्योपधानम् ॥ 109 ॥ ( प्रकाशः ) गुरुमुखकजाद्-निजगुरुवरवदनकमलात् , अभ्यस्तानाम्-अधीतानाम् , आगमानाम्-सिद्धान्तशास्त्राणाम् , निधानम्-निधिम् , साक्षात्-प्रत्यक्षम् , आद्यं गणधरमिव-a. क्षीणमहानसादिगणनातीतलब्धिसम्पन्नप्रथमगणधरश्रीइन्द्रभूतिशुभाभिधानगौतमस्वामिनमिव, अनेकलब्धिप्रधानम् नानाप्रभावविशेषविशेषितम् , ज्ञानालोकप्रकटितजगत्तचदत्तावधानम्-चित्प्रकाशप्रकाशितविश्ववस्तुतत्त्वमनोनियोगम् , धम्यं ध्यानम्-धर्मसम्बद्ध Page #196 -------------------------------------------------------------------------- ________________ : 137 : स्थिरचित्तचिन्तनम् , धर्मादनपेतं धर्म्यम् 'हृद्यपद्य-' 71 / 13 ॥ इति निपात्यते, हृदि-अन्तःकरणे, निदधतम्-धारयन्तम् , सिद्धिशय्योपधानम्-शिवसुखशयनशिरोधानम् । उप्मारूप्कान्त्यानुप्रासाल्काराः॥ 109 ॥ _ (110) आकर्षन्तं कठिनतपसा लीलया सिद्धिराज्यं, स्वर्गादीनां सुखमनुपमं मन्यमानं तृणाय । आचामाम्ला-द्यतिपृथुतपः-कार्यतः श्वेतकान्ति, सम्यगलिप्तं किल धवलया लेश्ययाऽन्तर्बहिश्च । / 110 ॥ ( अन्वयः ) कठिनतपसा लीलया सिद्धिराज्यम् आकर्षन्तं स्वर्गादीनाम् अनुपमं सुखं तृणाय मन्यमानम् आचामाम्लाद्यतिपृथुतपःकार्यतः श्वेतकान्ति किल धवलया लेश्यया अन्तबहिश्च सम्यग्लिप्तम् ॥ 110 ॥ ___(प्रकाशः ) कठिनतपसा-प्रचण्डतपश्चरणाचरणेन, लीलया-क्रीडामात्रेण, सिद्धिराज्यम्-निःश्रेयससाम्राज्यम् , आकर्षन्तम्-स्वसमीपमानयन्तम् , आकर्षणं विदधतम् , स्वर्गादीनाममरनिकेतनप्रमुखाणाम् , अनुपमम्-असमानम् , सुखम्-शर्म, तृणाय मन्यमानम्-तुच्छमवगणयन्तम् , ' मन्यस्यानावादिभ्योऽति कुत्सने ' / 2 / 2 / 64 / इति निन्दागम्ये चतुर्थी आचामाम्लाद्यतिपृथुतपाकार्यतः-सकृदूक्षान्नमात्रभोजनं यत्र तत्तप आचामाम्लाख्यं तत्प्रमुखप्रचुरविस्तारतपश्चरणजनितवपुष्कृशतायाः, आचामः-प्रसावः स एवाम्लो यस्मिंस्तत् आचामाम्लम् , (आयंबिले Page #197 -------------------------------------------------------------------------- ________________ : 138 : तिभाषायाम् ) श्वेतकान्तिम्-धवलप्रभम् , किल-निश्चयेन , धवलया लेश्यया-शुक्लात्मपरिणामविशेषेण, अन्तर्बहिश्च-अभ्यन्तरे बाह्ये च, सम्यगलिप्तम्-साधुसम्पादितविलेपनम् , बाह्यया शरीरवर्णकान्त्या मनःपरिणतिरूपया चाभ्यन्तरया शुक्ललेश्यावत्त्वं रव्यापितम् । / 110 ॥ (111) फुल्लाम्भोज-श्वसितमसिति-श्मश्रुकूर्चाङ्कुरोद्यानं बिभ्राणं सितमुखपटीं चाननाम्भोजहंसीम् । / हस्ताम्भोजे दधतममलां वेदुमीमक्षमाला, रागं प्राप्ता-मिव गुरुगुणै-घूर्णमानाच चित्ते ॥ 11 ॥ _(अन्वयः ) फुल्लाम्भोजश्वसितम् असितिश्मश्रुकू ङ्करोद्यानं च आननाम्भोजहंसी सितमुखपटीं बिभ्राणं हस्ताम्भोजे चित्ते घूर्णमानां गुरुगुणैः रागं प्राप्तामिव घेद्रुमीम् अमलाम् अक्षमालां दधतम् ॥ 111 ॥ ( प्रकाशः ) फुल्लाम्भोजश्वसितम्-विकसितकमलसमसुगन्धकलितश्वासम् , ' श्वासस्तु श्वसितम् ' इति हैमः, असितिश्मश्रुकू ङ्करोद्यानम्-श्यामास्यलोमाकूरोपवनम्, श्मनि मुखैकदेशे शेते यद्वाश्म पुंमुखं श्रीयते लक्ष्यतेऽनेनेति श्मश्रु, ' श्मश्रु कूर्चमास्यलोम च मासुरी' इति हैमः, (दाढी मूछ इति भाषायाम् ) चपुनः,आननाम्भोजहंसीम्-वदनकमलमरालीम् , सितमुखपटीमुज्ज्वलमुखवस्त्रिकाम् , बिभ्राणम्-धारयन्तम् , हस्ताम्भोजेकरकब्जे, चित्ते-हृदये, घूर्णमानाम्-जञ्जप्यमानाम् , परावर्तमा Page #198 -------------------------------------------------------------------------- ________________ : 139 : नाम् , गुरुगुणैः-पूज्याचार्यमहाराजसद्गुणैः, रागम्-रक्तताम्, प्राप्ताम्- इव-अधिगताम् किम् , वैद्रुमीम्-प्रवालसम्पादिताम्, अमलाम्-स्वच्छाम् , अक्षमालाम्-नमस्कारावलीम् , मालामितियावत् , दधतम्-रक्षन्तम् , धारयन्तमितियावत् । उत्प्रेक्षा ॥ 111 / / (112) अङ्के धर्म-ध्वजमुरुमहः-शोभमानं दधानं, श्रेयोलक्ष्म्या प्रहितमिव स-स्नेहया पुण्डरीकम् ॥ प्रायः पद्मा-सनपरिचितं राजहंसोपसेव्यं, स्वाध्यायेना-नुगतर्वदनं ब्रह्मसब्रह्मरूपम् । / 112 ॥ ( अन्वयः ) अङ्के सस्नेहया श्रेयोलक्ष्म्या प्रहितं पुण्डरीकमिव उरुमहःशोभमानं धर्मध्वजं दधानं प्रायः पद्मासनपरिचितं राजहंसोपसेव्यं स्वाध्यायेनानुगतवदनं ब्रह्मसब्रह्मरूपम् ॥ 112 ॥ (प्रकाशः) अङ्के-क्रोडे, सस्नेहया-प्रणयपरिपूरितया, श्रेयो. लक्ष्म्या -कल्याणकमलया, प्रहितम्-प्रेषितम् , पुण्डरीकमिवश्वेताम्भोजमिव, उरुमहःशोभमानम्-महातेजोराजमानम् , धर्मध्वजम्-रजोहरणम् , दधानम्-बिभ्रन्तम् , प्रायःपद्मासनपरिचितम्-बहुकालं पद्मासनाख्यप्रसिद्धासनेन बद्धासनम् , राजहंसो. पसेव्यम्-महापतिमरालसेवनीयम् , स्वाध्यायेनानुगतवदनम्सिद्धान्तपाठेन सहगताननम् , सर्वदा स्वाध्यायं सम्पादयन्तमितियावत् , ब्रह्मसब्रह्मरूपम्-निर्वाणसन्निभस्वरूपम् ॥ 112 ॥ Page #199 -------------------------------------------------------------------------- ________________ (113) कर्णोपान्ते पलितकपटात् सुष्टु विज्ञाप्यमानं, स्थानभ्रंश-व्यथितजरसइ-कान्तमेकान्तकान्तम् ॥ स्वामिल्लोका-नजरममरं स्थानकं प्राप्तुमर्हान् , कुर्वन् भूमौ विहरसि मया स्थीयतां काधुनेति । / 113 / / ( अन्वयः) एकान्तकान्तं स्थानभ्रंशव्यथितजरसा कोपान्ते पलितकपटात् एकान्तं 'स्वामिन् ! लोकान् अजरम् अमरं स्थानकं प्राप्तुम् अनि कुर्वन् भूमौ विहरसि अधुना मया व स्थीयताम् ' इति सुष्टु विज्ञाप्यमानम् ॥ 113 ॥ (प्रकाशः) एकान्तकान्तम्-सर्वथा सुन्दरम् , स्थानभ्रंशव्यथितजरसा-स्वस्थितिविनाशजनितदुःखदुःखितया वृद्धावस्थया, ' जराया जरस्वा ' / 2 / 1 / 3 / इति जरसादेशः कर्णोपान्ते-श्रवणसमीपे, पलितकपटात्-श्वेतकेशव्याजेन, एकान्तम्-रहो यथास्यातथा, स्वामिन् ! भगवन् ! लोकान्-जनान् , अजरम्-जरारहितम् , अमरम्-मरणरहितम् , स्थानकम्-पदम् , प्राप्तुम्-अधिगन्तुम् , अन्-इयोग्यान् , कुर्वन्-विदधन्, भूमौ-क्षितितले, विहरसि-विचरसि, अधुना-सम्प्रति, मया-अस्माभिः, क-कमाश्रित्य, कुत्र, स्थीयताम्-स्थितिर्विधेया, इति-एवम् , सुष्ठु-सम्यक्, विज्ञाप्यमानम्-निवेद्यमानम् ॥ उत्प्रेक्षा ॥ 113 ॥ (114) स्फूर्जद्भाग्यान् कतिचन दशा स्निग्धया लोकयन्तं, काश्चिच्चेष-स्मितकलनया स्वायतीन् प्रीणयन्तम् ॥ Page #200 -------------------------------------------------------------------------- ________________ : 141: पूर्वोपात्ता-स्खलितसुकृत-श्रेणिसौभाग्यभाजः, kA~zcinmaulau करघटनया लब्धसिद्धीन् सृजन्तम् ॥ 114 ( अन्वयः ) स्फूर्जद्भाग्यान् कतिचन स्निग्धया दशा लोकयन्तं kA~zciJca ईषत्स्मितकलनया स्वायतीन् प्रीणयन्तं पूर्वोपात्तास्खलितसुकृतश्रेणिसौभाग्यभाजः kA~zcit मौलौ करघटनया लब्धसिद्धीन् सृजन्तम् ॥ 114 ॥ (प्रकाशः ) स्फूर्जद्भाग्यान्-विलसत्सुकृतान्, कतिचनकतिपयजनान्, स्निग्धया दृशा-स्नेहभरभरितचक्षुषा, लोकयन्तम्-निरीक्षमाणम् , kA~zciJca-कियतः पुनः, ईषस्मितकलनया-किञ्चिद्धासदर्शनेन, स्वायतीन्-निजभाविशुभपरिणामान्, प्रीणयन्तम्-प्रसीदयन्तम् , पूर्वोपात्तास्खलितसुकृतश्रेणिसौभाग्यभाजः-पुरा समुपार्जिताव्याहतपुण्यावलिवशीकरणभाग्ययुजः, kA~zcita-kA~zcana जनान् , मौलौ-शिरसि, करघटनया-हस्तसंस्थापनेन, वासचूर्णप्रक्षेपेणेतियावत् , लब्धसिद्धीन्-सिद्धसमृद्धीन् , सृजन्तम्-सम्पादयन्तम् ॥ 11 ॥ (115) . . आशीर्दम्भा-नमदसुमतो हस्तविस्तारणेन, . हस्तन्यस्ता-विव निजवशी धर्मलाभौ ददानम् ॥ कल्याणानां निधिमिव महावारपारं महिम्नामाचाराणां भवन भवना-वाकरं सक्रियाणाम् ॥ 115 ॥ ( अन्वयः) नमदसुमताम् आशीर्दम्भात् हस्तविस्तारणेन हस्तन्यास्ताविव निजवशौ धर्मलाभौ ददानं कल्याणानां निधिमिव Page #201 -------------------------------------------------------------------------- ________________ : 142: महिम्नां महावारपारम् आचाराणां भवनम् अवनौ सक्रियाणाम् आकरम् ॥ 115 ॥ (प्रकाशः) नमदसुमताम्-प्रणमत्प्राणिनाम् , आशीर्दम्भाव-आशीर्वादवितरणव्याजेन, धर्मलाभवचनच्छलेन, हस्तविस्तारणेन--करप्रसारणेन, हस्तन्यस्ताविव--करस्थापितौ किमु, निजवशौ-स्वाधीनौ, धर्मलाभौ-शुभादृष्टप्राप्ती, ददानम्-अर्पयन्तम् , कल्याणानां निधिमिव यथा श्रेयसां निधानम् , महिम्नां महावारपारम्-तथा प्रभावविशेषाणां प्रकृष्टसागरम् , ' पारावारः सागरोऽवारपारः ' इति हैमः, आचाराणां भवनम्-सदाचरणानां निलयम् , अवनौ-भुवि, सक्रियाणाम् आकरम्-शुभक्रियाविधीनां खानिम् ॥ 115 ॥ (116) ' अर्हद्धर्म तनुभृतमिवा-स्तोकलोकोपकृत्यै, कैवल्यं वा विदितभुवनं पुंस्वरूपोपपन्नम् । / प्रत्यक्ष वा सुकृतनिचयं शासनस्याहतस्य, मूलं निःश्रे-यसपदतरो-जङ्गमं कल्पवृक्षम् ॥ 116 ॥ ( अन्वयः ) अर्हद्धर्म तनुभृतम् इव वा अस्तोकलोकोपकृत्यै विदितभुवनं कैवल्यं पुंस्वरूपोपपन्नं वा आहेतस्य शासनस्य प्रत्यक्षं सुकृतनिय निःश्रेयसपदतरो मूलं जङ्गमं कल्पवृक्षम् ॥ 116 ॥ (प्रकाशः) अर्हद्धर्मम्-जैनधर्मम् , तनुभृतमिव-धृतशरीरं किम्, वा-अथवा, अस्तोकलोकोपकृत्यै-धनजनोपकाराय, वि Page #202 -------------------------------------------------------------------------- ________________ : 143 : दितभुवनम्-विज्ञातविश्वम् , कैवल्यम्-केवलज्ञानम् , पुंस्वरूपोपपन्नम्-पुरुषरूपेणोत्पन्नम् वा-अथवा, आईतस्य शासनस्यजैनेन्द्रप्रवचनस्य, प्रत्यक्षं सुकृतनिचयम्--साक्षात्पुण्यप्राग्भारम् , निःश्रेयसपदतरोर्मूलम्-परमपदपादपस्य मूलम् , जङ्गमं कल्पवृक्षम्-चराचरममरतरुम् ॥ संशयगर्मितोत्प्रेक्षा ॥ 116 ॥ (117) कष्टवातं नतसुमनसां जापमौनप्रयुक्तै- . ग्रन्तं मन्त्रै-रिव पटुतरै-hArihu~kAranAdaiH // सम्यग्नाम-स्मरणशमिता-शेषपापोपतापं, लक्षोष्णांशु-पतिभटजग-व्यापितेजःप्रतापम् ॥ 117 ( अन्वयः ) जापमौनप्रयुक्तैः पटुतरैः hArihu~kAranAdaiH मन्त्रैः इव नतसुमनसां कष्टवातं घ्नन्तं सम्यग्नामस्मरणशमिता शेषपापोपतापं लक्षोष्णांशुप्रतिभटजगद्व्यापि तेज प्रतापम् ॥ 117 ॥ (प्रकाशः) जापमौनप्रयुक्तैः-पुनःपुनरुच्चारण-वाग्व्यापारराहित्यद्वारासावितैः, पटुतर:-अतिनिपुणैः, hArihu~kAranAdaiHmanohAri हु~ हु~ हु~ इत्युद्घोषैः, मन्त्रैः-देवाराधनशब्दविशेषैः, इवकिम् ,नतसुमनसाम्-प्रणतविबुधानाम् ,कष्टबातम्-आपत्प्रकरम् , अन्तम्-विनाशयन्तम् , सम्यग्नामस्मरणशमिताशेषपापोपतापम्-साध्वभिधानस्मृतिमात्रदूरीकृताखिलाऽशुभकर्मजनितसन्तापम् , लक्षोष्णांशुप्रतिभटजगद्व्यापितेजःप्रतापम्-शतसहस्रकिरणप्रतिस्पर्धिविश्वप्रसारिज्योतिरुद्योतम् ॥ 117 ॥ Page #203 -------------------------------------------------------------------------- ________________ :144: (198) धैर्येणाति-प्रथितयशसा स्वर्णशैलं जयन्तं, गाम्भीर्येणा-तिशयगुरुणाऽम्भोनिधि लजयन्तम् ॥ सौन्दर्येणा-प्रतिममहसा मन्मथं तर्जयन्तं, चारित्राद्यैः सुविदितगुणैर्विश्वमावर्जयन्तम् ॥ 118 ॥ ( अन्वयः ) अतिप्रथितयशसा धैर्येण स्वर्णशैलं जयन्तम् अतिशयगुरुणा गाम्भीर्येण अम्भोनिधिं लजयन्तम् , अप्रतिममहसा सौन्दर्येण मन्मथं तर्जयन्तं चारित्राद्यैः सुविहितगुणैः विश्वम् आवर्जयन्तम् ॥ 118 ॥ (प्रकाशः) अतिप्रथितयशसा-अत्यन्तविख्यातवर्णवादेन, धैर्येण-धीरतया, स्वर्णशैलम्-मेरुपर्वतम् ,जयन्तम्-विजयमानम् अतिशयगुरुणा-महत्तरेण, गाम्भीर्येण-गभीरतया, अलक्ष्यमनोभावेनेतियावत् -- स्वरे सत्त्वे च नाभौ च, त्रिषु गम्भीरता शुभा' इतिगभीरत्रिकवत्त्वेन, अम्भोनिधिम्-रत्नाकरम् , लज्जयन्तम्सव्रीडं कुर्वन्तम् , अप्रतिममहसा-अतुलतेजसा, सौन्दर्येण-'अङ्गप्रत्यङ्गकानां यः, सन्निवेशो यथोचितम् । सुश्लिष्टः सन्धिबन्धः स्यात् , तत् सौन्दर्यमुदाहृतम्' ॥ इत्युक्तप्रकाराजादीनां चारुतयां,मन्मथम्कन्दर्पम्, तर्जयन्तम्-तिरस्कुर्वाणम्, चारित्राद्यैः-शीलप्रमुखैः, सुविहितगुणैः-प्रशस्तसद्गुणैः, विश्वम्-भुवनजनम् , आवर्जयन्तम्-आकर्षयन्तम् , वशीकुर्वन्तम् , व्यतिरेकयपकौ ॥ 118 / / (119) मौनध्याना-धमलविधिना-राधिताचार्य्यमन्त्रं, सेव्यं देव-रुपपदगतै-ब्रह्मचर्यानुरक्तैः ॥ . Page #204 -------------------------------------------------------------------------- ________________ : 145 : नम्रप्राणि-प्रकरविविध-प्रार्थनाकामकुम्भ, दान्तं शान्तं मृदुमपमदं निःस्पृहं वीतदम्भम् ॥ 119 ॥ (अन्वयः) मौनध्यानाद्यमलविधिना आराधिताचार्यमन्त्रं ब्रह्मचर्यानुरक्तैः उपपदगतैः देवैः सेव्यं नम्रप्राणिप्रकरविविध प्रार्थनाकामकुम्भं दान्तं शान्तं मृदुम् अपमदं निःस्पृहं वीतदम्भम् ॥ 119 ॥ ___(प्रकाशः) मौनध्यानाद्यमलविधिना-तूष्णींभावोत्कटकोटिकचिन्तनादिविमलविधानेन, सूरिमन्त्राराधने ह्यसौ विधिःयत् मौनेन स्थेयं न स्त्रीमुखं द्रष्टव्यम् आचामाम्लोपवासादितपो विधातव्यमित्यादि तेन, आराधिताचार्यमन्त्रम्-साधितपञ्चप्रस्थानमयसूरिमन्त्रम् , ब्रह्मचर्यानुरक्तैः-विशुद्धशीलासक्तैः, उपपदगतैः-श्रीमदाचार्यचरणान्तिके वर्तमानैः, देवैः-दिविषदः, से व्यम्-उपासनीयम् , नम्रप्राणिप्रकरविविधप्रार्थनाकामकुम्भम्प्रणमनशीलजीवजातानेकप्रकारकामनाकामघटम् , यथा कामकुम्भः पूरयति प्राणिनां प्रार्थनां तथासौ सूरिशेखरोऽपीतिभावः दान्तम्वशिवरम् , शान्तम्-प्रशमपरिपूर्णम् , मृदुम्-सुकोमलस्वभावम्, अपमदम्-गलितगर्वम् , निःस्पृहम्-निराकाङ्क्षम् , ब्राह्यार्थभिलाषरहितमितियावत्, वीतदम्भम्-छलशून्यम् , निष्कपटमितियावत् ॥ 119 ॥ .. . (120) विद्यावद्भिः सुभगतनुभि-श्चारुचारित्रवय्यः, श्रीगुर्वाज्ञा-विनयनिपुणैः सेवितं साधुवय्यः । .10 Page #205 -------------------------------------------------------------------------- ________________ : 146 : श्रद्धालूनां पृथुपरिषदि प्रौढधाम्ना निषण्णं, त्रायस्त्रिंशै-रिव परिगतं संपदीन्द्रं सुराणाम् ॥ 120 ॥ ( अन्वयः ) विद्यावद्भिः सुभगतनुभिः चारुचारित्रवर्यैः श्रीगुर्वाज्ञाविनयनिपुणैः साधुवय्यः सेवितं श्रद्धालुनां पृथुपरिषदि प्रौढधाम्ना निषण्णं सुराणां सम्पदि त्रायस्त्रिंशैः परिगतम् इन्द्रम् इव ॥ 120 ॥ (प्रकाशः ) विद्यावद्भिः-विपश्चिद्भिः, विविधशास्त्रावबोधशालिभिरिति यावत् , सुभगतनुभिः-शीलसुगन्धसुगन्धिशरीरैः, चारुचारित्रवयः-विशुद्धचरणकरणाचरणश्रेष्ठैः, श्रीगुर्वाज्ञाविनयनिपुणैः-पूज्यपादाचार्यवर्यनिदेशकरणविनम्रतत्परैः, साधुवय्यैः-मुनिराजैः, सेवितम्-उपासितम्, श्रद्धालूनाम्-श्रावकानाम् , श्रद्धानशीलः श्रद्धालुः 'शीश्रद्धा-' / 5 / 2 / 37) इत्यालुः, 'श्रद्धालुरास्तिकः श्राद्धः' इति हैमः, पृथुपरिषदि-महासभायाम् , प्रौढधाम्ना-प्रकृष्टतेजसा, निषण्णम्-समासितम् , बायस्त्रिशैः-सभास्थानीयैरमरैः, परिगतम्-परिवेष्टितम् , सहितमितियावत् , इन्द्रमिव-सुरपतिवत् ॥ 120 ॥ (121) वन्देथाः श्री-तपगणपति सार्वमैदंयुगीनं, पीनं पुण्यप्रभवमुदधे-नन्दन ! त्वं लभेथाः ॥ प्राच्यैः पुण्यैः फलितमतुलै-स्तावकीनैः सुलब्धं, जन्मैतत्ते नभसि च गति- विनी ते कृतार्था ॥ 121 ॥ ( अन्वयः) ऐदंयुगीनं सार्व पीनं श्रीतपगणपतिम्, उद. Page #206 -------------------------------------------------------------------------- ________________ : 147 : धेर्नन्दन ! त्वं वन्देथाः पुण्यप्रभवं लभेथाः तावकीनैः अतुलैः प्राच्यैः पुण्यैः फलितं ते एतत् जन्म सुलब्धं च ते नभसि गतिः कृतार्था भाविनी ॥ 121 ॥ (प्रकाशः) ऐदंयुगीनम्-एतत्कालीनम् , वर्तमानसमयसत्कम्, सार्वम्-सर्वज्ञम् , समेषां हितकरमिति यावत् , सर्वेभ्यो हितः सार्वः, 'सर्वाण्णो वा' / 7 / 1 / 43 / इति णः, पीनम्-पुष्टम् , श्रीतपगणपतिम्-श्रीमत्तपागच्छाधिपतिम् , भट्टारकाचार्य-महाराजश्रीविजयप्रभसूरीश्वरमहाराजमितियावत्, उदधेर्नन्दन !जलधिजात ! सुधाकर ! त्वम्-श्रीमान्, वन्देथा:-नमस्कुर्याः, पुण्यप्रभवम्-सुकृतपराक्रमम् , लभेथाः-प्राप्नुयाः, तावकीनैःश्रीमदीयैः, अतुलैः--अप्रतिमः, प्राच्यैः--पूर्वोपार्जितैः, पुण्यैः-शुभादृष्टैः, फलितम्-उदयावलिकायामागतम् , ते--तव, एतत्--अदः, प्रत्यक्षम् , जन्म--जनिः, उत्पत्तिः, सुलब्धम्--साधुप्राप्तम् , च-- पुनः, ते-श्रीमतः, नभसि गतिः--गगनगमनम् , कृतार्था भाविनीसफला भविष्यति ॥ 121 ॥ . (122) श्रीमतां गुरुवरचरणानां दर्शनतो दुष्टदुरितदूरीभवनमाहाद्येतिअद्यानथै-गलितमकलैः पापश(प)कैविलीनं, क्षीणं दोषै-गलितमशिव-र्दुष्टकष्टैः प्रणष्टम् ॥ रुग्णं रोगै-मृतमनुशयै-विप्रयोगैर्विनष्टं, सर्वातङ्को-पशमनिपुणं द्रक्ष्यसि श्रीगुरुं यत् ॥ 122 / / Page #207 -------------------------------------------------------------------------- ________________ : 148 : ( अन्वयः) यत् (त्वं) सर्वातङ्कोपशमनिपुण श्रीगुरुं द्रक्ष्यसि (तत्) अद्य अनर्थैः गलितम् अकलैः पापपकैः विलीनं दोषैः क्षीणम् अशिवैः गलितं दुष्टकष्टैः प्रणष्टं रोगैः रुग्णम् अनुशयैः मृतं विप्रयोगैः विनष्टम् ॥ 122 / / (प्रकाशः ) यत्-यतः, त्वम् , सर्वातङ्कोपशमनिपुणम्समस्तसाध्वससान्त्वनसमर्थम् , सकलदरदूरीकरणदक्षमिति यावत् , ' आतङ्क-आशङ्का साध्वसं. दरः ' इति हैमः, श्रीगुरुम्श्रीमदाचार्यवर्यचरणम् , द्रक्ष्यसि-अक्षिसमक्षमापादयिष्यसि, अतः, अद्य-दिवसेऽस्मिन् , अनर्थैः--अनिष्टैः, गलितम्-पतितम् , विनष्टमितियावत् , अकलैः-कलाविरहितैः, पापपङ्क:-कलुषकर्दमैः, विलीनम्-प्रध्वस्तम् , 'विलीनाशेषपातक' इति भागवतम् , दोषैः-दुर्गुणैः, क्षीणम्-दुर्बलीभूय विनष्टम् यद्यपि ' क्षेः क्षी चाध्यार्थे ' / 4 / 2 / 74 / इत्यनेन भावकर्मभिन्नार्थ एव तस्य नः क्षेः क्षी च विधीयते परं केषाञ्चिन्मतमनुसृत्य भावेऽपि तद्विधानादत्र भावे तदवसेयम् , अशिवैः-अकल्याणैः, गलितम्-सस्तम् , दुष्टकष्टै:अधमव्यथाभिः, प्रणष्टम्-विध्वस्तम् , रोगैः-व्याधिभिः, रुग्णम्रोगइआप्तम् , अद्यरोगाणामेव रोगः सञ्जात इति न ते परेषामपकर्तुमीशा इतिभावः, 'सूयत्वाद्योदितः ' / 4 / 2 / 70 / इति तस्य नः, अनुशयैः-दीर्घद्वेषैः, ' अनुशयः पश्चात्तापे दीर्घद्वेषानुबन्धयोः " इत्यनेकार्थसङ्ग्रहः, मृतम्-मरणमासादितम् , विप्रयोगैः-विरहैः, विनष्टम्-निर्णष्टम् , सर्वे कष्टभावा अद्य विनष्टा इति सर्वत्र शुभमेव वर्तत इत्याशयः ॥ 122 ॥ Page #208 -------------------------------------------------------------------------- ________________ : 149 : . (123) पूज्यपाददर्शनतो नष्टकलङ्कवार्तस्त्वं निष्कलको भविष्यतीत्याह पुण्यादिति पुण्यादस्माद् भृशमुपचितात् किंवदन्ती कलङ्कस्यैषा यास्य-त्यमृतकर! भो निष्कलङ्क भवन्तम् । / मन्येऽवश्यं शतगुणणि सत्वरं वीक्षिताहे, सर्वाभीष्टं फलति न चिरा-दर्शनं हीदृशानाम् ॥ 123 ॥ ( अन्वयः ) भृशम् उपचितात् अस्मात् पुण्यात् भो अमृतकर! एषा कलङ्कस्य किंवदन्ती यास्यति, अवश्यं मन्ये शत. गुणघृणिं निष्कलङ्कं भवन्तं सत्वरं वीक्षिताहे हि ईदृशानां दर्शनं सर्वाभीष्टं न चिरात् फलति ॥ 123 ॥ (प्रकाशः) भृशमुपचितात्-अत्यन्तं परिपुष्टात् , असात् पुण्यात्-श्रीमत्तपागणाधीशदर्शनवन्दनजनितसुकृतात्, भो अमृतकर !-अयि पीयूषपादन, एषा-विश्वविश्रुता, कलङ्कस्य-कुरङ्गरूपश्यामचिह्नस्य, किंवदन्ती-जनश्रुतिः, यास्यति-गमिष्यति, दूरीभविष्यतीति यावत् , अवश्यं मन्ये-ध्रुवं संभावयामि, शतगुणघृणिम्-इदानीन्तनतः शतसङ्ख्यरश्मिम् , ' केतुघृणिरश्मिपृश्नयः इतिहैमः, निष्कलङ्कम्-कलङ्कविरहितम् , भवन्तम्-श्रीमन्तम् , सत्वरम्-तत्कालम् , वीक्षिताहे-विलोकयानि, हि-यतः, ईदृशानाम्-एतादृशामसमसुकृतशालिनाम् , दर्शनम्-विलक्षणमीक्षणम् , न चिरात्-अचिरेण, झटितीतियावत्, सर्वाभीष्टम्-समस्तसमीप्सितम् , फलति-प्रसवति जनयतीतियावत् ॥ 123 ॥ Page #209 -------------------------------------------------------------------------- ________________ : 150 : (124) तत्रत्यं रम्यशब्दमयस्वरूपमानन्दयिष्यति त्वामतः स्थेयं तावत् त्वया तत्रेत्याह हृद्येति हृद्यातोयै-मुंखरमुरजइ-र्गायनानाच गीतर्गायन्तीनां गुरुगुणागणा-श्चारवैः श्राविकाणाम् । / स्वाध्यायैश्च श्रमणकृतिनां तर्कचर्चाविचारैः शब्दाद्वैते भवति भवता स्थेयमानम्य तत्र ॥ 124 / / (अन्वयः) हृद्यातोद्यैः मुखरमुरजः गायनानाञ्च गीतैः guruguNagaNA~zca गायन्तीनां श्राविकाणाम् आरवैः, श्रमणकृतिनां च तर्कच विचारैः स्वाध्यायैः शब्दाद्वैते भवति तत्र भवता आनम्य स्थेयम् । / 124 ॥ (प्रकाशः) हृद्यातोद्यैः-मनोरमवीणादिचतुर्विधवाद्यैः, मुखरमुरजैः-अबद्धमुखमृदङ्गैः, मुखमस्त्यस्य मुखरः 'मध्वादिभ्यो रः' / 7 / 2 / 26 / इति रः, गायनानाञ्च गीतैः-गायकानां पुनः गानैः, गायतीति गायनः 'टनण' / 5 / 1 / 67 / इति टनण् guruguNagaNAMzcazrImadAcAryavaryasuguNasamUhA~zca, गायन्तीनाम्-गानं कुर्वतीनाम् , श्राविकाणाम्-श्रमणोपासिकानाम् , आरवैः-मधुरशब्दैः, श्रमणकृतिनाश्च-धीमन्मुनिमतल्लिकानां पुनः, तर्कचर्चाविचारैः-ऊहविचारणानुकूलवाक्यव्यूहैः, तरन्त्यनेन संशयविपर्ययाविति तर्कः, 'तर्क ऊहः' इतिहैमः, स्वाध्यायः-मोक्षशास्त्राध्ययनैः, शब्दाद्वैते-केवलशब्दस्वरूपे,भवति-जायमाने सति, तत्र-स्थले तस्मिन् , Page #210 -------------------------------------------------------------------------- ________________ : 151 : भवता--श्रीमता, आनम्य-श्रीमद्गुरुवरचरणौ प्रणम्य, स्थेयम्स्थातव्यम् ॥ 124 ॥ (125) सजातीयाः श्रीमतः पाठकास्तत्र सन्तीति न मे विज्ञप्तिस्ते दुर्विज्ञप्या भविष्यतीत्याह विज्ञप्तिरितिविज्ञप्ति! यदपि भवतो दुष्करा नातपुसां, पार्श्वे किश्चा-मरहिमकराः पाठकास्ते सगोत्राः ॥ संवीक्ष्यैवा--वसरमुचितं तत्र वाच्यं तथापि, नेतारो हि ध्रुवमवसरे प्रेक्षिणि प्रीत्चित्ताः॥125॥ ( अन्वयः ) यदपि विज्ञप्तिः भवतः दुष्करा नो ( यतः ) आप्तपुसां पार्श्वे चामरहिमकराः ते सगोत्राः पाठकाः किं न तथापि तत्र उचितम् अवसरं संवीक्ष्यैव वाच्यं हि नेतारः अवसरे प्रेक्षिणि ध्रुवं प्रीतचित्ताः ॥ 125 ॥ (प्रकाशः) यदपि यद्यपि, विज्ञप्ति:-ममाभ्यर्थना,भवतःश्रीमतः, दुष्करा-दुःसाध्या, नो-नैव, यतः, आप्तपुसा पार्श्वेसत्त्वसत्यशीलशालिनां महतामाचार्यचरणानां सविधे, चामरहिमकराः-चञ्चचामरवच्छीतलहस्ताः, ते सगोत्रा:-तव समानकुलाः, चान्द्रकुला इतियावत्, पाठका:-वाचकाः, उपाध्याया इतियावत् , किं न-न सन्ति किमु, अर्थात् सन्त्येव, तथापि-तदपि, तत्र-श्रीमत्सूरीश्वरान्तिके, उचितम्-योग्यम् , अवसरम्--समयम्, संवीक्ष्यैव--ननु निरीक्ष्य, वाच्यम्--कथनीयं कथनीयम् , हि Page #211 -------------------------------------------------------------------------- ________________ ': 152 : वस्मात् , नेतार:-स्वामिनः, अवसरे--समुचितसमये, प्रेक्षिणिविलोकयितरि, निजवक्तव्यं वक्तरीतियावत् , ध्रुवम्--निश्चितम् , प्रीतचित्ताः-प्रसन्नमनसः, भवन्तीतिशेषः । / 125 ॥ (126) . एकान्तावसरे त्वया मदीयवन्दननिवेदनपुरस्सरमभ्यर्थनोपदीकर्तव्या स्थित्वेतिस्थित्वा तस्मा--द्विजनसंमये श्रीगुरोः पादप , स्पृष्ट्वा स्वच्छइ-हिमकरकरै--विज्ञ ! विज्ञाप्यमेवम् । / शिष्योऽणीयान् विनयविजयो द्वादशावर्तभाजा, विज्ञप्तिं व्या-हरति महता वन्दनेनाभिवन्द्य ॥ 126 ( अन्वयः ) तस्मात् विजनसमये स्थित्वा स्वच्छैः हिमकरकरैः श्रीगुरोः पादपद्मं स्पृष्टा विज्ञ ! एवं विज्ञाप्यम् , अणीयान् शिष्यः विनयविजयः द्वादशवर्तभाजा महता वन्दनेन अभिवन्ध विज्ञप्तिं व्याहरति ॥ 126 ॥ (प्रकाशः) तस्मात्--पूर्वोक्तहेतोः, विजनसमये--एकान्तावसरे, स्थित्वा अवस्थीय, स्वच्छइ:--निर्मलैः, हिमकरकरैः--शीतलकिरणरूपहस्तैः, श्रीगुरोः- पूज्यपादसूरीश्वराणाम् , पादपद्मम्-- चरणकमलम् , स्पृष्ट्वा--संस्पृश्य, विज्ञ!--हे निपुण ! एवम्--वक्ष्यमाणप्रकारेण, विज्ञाप्यम्-विनिवेदनीयम् , अणीयान् शिष्यः-- कनीयान् विनेयः, अत्यणुः अणीयान् , शासनीयः शिष्यः 'दृवृग्स्तुजुषेतिशासः । / 5 / 1140 / इतिक्यप् , ' इसासः शासः । / 4 / 4 / 118 / इतीसादेशः, 'शिष्यो विनेयोऽन्तेवासी' इति हैमः, विनयवि Page #212 -------------------------------------------------------------------------- ________________ : 153 : जया-तदाख्याख्यातः, पूज्योपाध्यायप्रवरश्रीविनयविजयगणी, द्वादशावर्तभाजा--यस्मिन् वन्दने आवर्तानां द्वादशकं भवति तेन द्वादशावर्ताभिधेन, महता वन्दनेन-गुरुणा प्रणामविधिना, अभिवन्द्य--प्रणम्य, विज्ञप्तिम्-अभ्यर्थनाम् , व्याहरति--विनिवेदयति ॥ 126 ॥ (127) पूज्यपादानां पूर्वपरिचयं तत्कालीनवार्ताञ्च संस्मृत्य स्वानन्दमाविष्करोति यच्छ्रीति यच्छ्रीपूज्य-क्रमयुगमिला-दुर्गमध्ये नतोऽहं, प्रागासं नो-पकृतिमिव त-द्विस्मरामि क्षणार्धम् ॥ श्रीतातानां यदुरुकृपया भाषणं स्मर्यमाणं, सर्वाङ्गीणं सपदि पुलको-ड्रेदमाविष्करोति ॥ 127 ॥ ( अन्वयः) प्राक् इलादुर्गमध्ये अहं यत् श्रीपूज्यक्रमयुगं नतः आसं तत् उपकृतिम् इव क्षणार्धं न विस्मरामि, श्रीतातानाम् उरुकृपया यत् भाषणं (तत्) स्मर्यमाणं सपदि सर्वाङ्गीणं पुलकोद्भेदम् आविष्करोति ॥ 127 ॥ .. (प्रकाशः) प्राक्-पुरा, इलादुर्गमध्ये-इडरगढेतिप्रसिद्धपुरे, अहम्-अयं जनः, यत् श्रीपूज्यक्रमयुगम्-पूज्यपादपद्मयमलम् , नतः आसम्-प्रणतोऽभवम् , तदुपकृतिमिव-उपकारवत् तत् , क्षणार्धम्-निमेषार्धमपि, न विस्मरामि-नैव विस्मृति नयामि, श्रीतातानाम्-पूज्यश्रीणाम् , उरुकृपया-महानुकम्पया, यत् भाषणम्-यत्सदुपदेशनम् , स्मर्यमाणं तत्-स्मृतिपथमागच्छत् तत् , सपदि-साम्प्रतम् , सर्वाङ्गीणम्-सम्पूर्णशरीरव्यापि, Page #213 -------------------------------------------------------------------------- ________________ : 154 : 'सर्वादेः पथ्यङ्ग-' / 7 / 1 / 94 / इति ईनः, पुलकोद्भेदम्-रोमाश्वम् , आविष्करोति-प्रकटयति । / 127 ॥ (128) श्रीमतां स्मरणमात्रेण मदीयं मनःस्थैर्य्य नानुभवतीत्याह तुष्यतीतितुष्यत्युल्ला-सयतिकरणा-न्युल्लसन्त्येव भूयोभूयो गच्छ-त्युपगुरुपदं गाढमुत्कण्ठते च । बाष्पक्लिन्ने सृजति नयने गद्गदान् कण्ठनादानेतच्चेतः प्रणयरसत-श्चेष्टते नेकधा मे ॥ 128 / / (अन्वयः ) मे एतच्चेतः प्रणयरसतः नेकधा चेष्टते (तथाहि ) तुष्यति उल्लसन्ति करणानि उल्लासयति एव भूयोभूयः उपगुरुपदं गच्छति च गाढम् उत्कंण्ठते नयने बाष्पक्लिन्ने कण्ठनादान् गद्गदान् सृजति ॥ 128 ॥ (प्रकाशः) मे-मदीयम् , एतच्चेतः-मानसमिदम् , प्रणयरसत:-प्रेमपीयूषप्रकर्षतः, नैकधा-अनेकप्रकारेण, चेष्टते-यतते, तथाहि तुष्यति-हर्षते, उल्लसन्ति करणानि-उल्लासवन्तीन्द्रियाणि, उल्लासत्येव-खलु आहादयति, भूयोभूयः-वारंवारम् , उपगुरुपदम्-गुरुवरचरणान्तिकम् , गच्छति-प्रयाति, च-पुनः, गाढम्-बाढम् , अत्यन्तमिति यावत्, उत्कण्ठते-उत्सुकं भवति, नयने-चक्षुषी, बाष्पक्लिन्ने-अश्रुपरिपूर्णे, कण्ठनादान्-ग्रीवानभागनिःस्वानान् , गद्गदान्-हर्षशोकादिना सकफेन वायुना यथास्थानानुच्चारणाव्यक्तास्फुटरूपान्, सृजति-सम्पादयति ॥ 128 ॥ ढम्बाढम् । अव्यक्किने-अशुपारदिना सकफेन वा Page #214 -------------------------------------------------------------------------- ________________ : 155 : (129) गुरुदर्शनदायिनी निद्रा शुभाऽशुभा च विरहे दर्शनविरहापादिकाजागयेति वर्णयति निद्रेतिनिद्रा दोषो जगति विदितो जागरश्चाप्रमादः, सम्प्रत्येत-न्मम तु हृदये वैपरीत्येन भाति । निद्रां जाने गुणमनुगुणं दर्शनं वो ददानां, जागाश्च प्रगुणमगुणं तत्र विघ्नं सृजन्तीम् ॥ 129 / / (अन्वयः) जगति निद्रा दोषः' जागरश्च अप्रमादः विदितः सम्प्रति मम तु हृदये एतत् वैपरीत्येन भाति वः अनुगुणं दर्शनं ददानां निद्रां गुणं तत्र प्रगुणं विघ्नं सृजन्ती जागो च अगुणं जाने ॥ 129 ॥ (प्रकाशः ) जगति-विश्वे, निंद्रा-प्रमीला, दोष:-अवगुणः, जागरश्व-जाग्रदशा तु, अप्रमादः-सावधानतारूपसद्गुणः, विदितः-प्रसिद्धः, तथापि, सम्प्रति-अधुना, मम तु हृदये-मदीयान्तःकरणे तु, एतत्-इदम् , वैपरीत्येन-विपरीतप्रकारेण, भाति-भासते, तद्यथा वा-युष्माकम् , अनुगुणं दर्शनम्-अनुकूलं खप्नम् ' दर्शनं....स्वप्नलोचनयोः' इत्यनेकार्थसङ्ग्रहः, ददानाम्-प्रयच्छन्तीम् , निद्राम्-नन्दीमुखीम् , 'निद्रा प्रमीला शयनं, संवेशस्वापसंलयाः । नन्दीमुखी' इति हैमः, गुणम्-सद्गुणम् , तत्र-पूज्यपादानां दर्शने, प्रगुणं विनम्-प्रबलप्रत्यूहम् , प्रगाढ. मन्तरायम् , सृजन्तीम्-उत्पादयन्तीम् , जागाम्-प्रबोधदशाम् , च-तु, अगुणम्-दोषम् , जाने-मन्ये ॥ 129 ॥ Page #215 -------------------------------------------------------------------------- ________________ : 156 : (130) शश्वन्नामरटनासक्तरसनान्तःकरणत्वेनाहं निद्राम्युतजार्गमीतिनावगच्छन्ति जना इत्याह जागर्यायामिति जागर्यायां जपति रसना युष्मदाख्यां यथा मे, निद्रायाम-प्युपहितमनस्त्वेन शश्वत्तथैव । तस्मात् सम्प्र-त्यहनि निशि वा जागरानिद्रयोर्मे, भेदं लोका अपि पटुधियो जानते नापरीक्ष्यम् ॥ 130 ॥ . (अन्वयः) यथा जागर्यायां मे रसना युष्मदाख्यां जपति तथैव उपहितमनस्त्वेन शश्वत निद्रायामपि, तस्मात सम्प्रति अहनि निशि वा मे जागरानिद्रयोः अपरीक्ष्यं भेदं पटुधियः अपि लोकाः न जानते ॥ 130 ॥ . ( प्रकाशः ) यथा-येन प्रकारेण, यद्वदिति यावत् , जागयाऽयाम्-अवबोधदशायाम् , मे-मामकीनी, रसना-रसज्ञा, जि. हेतियावत् , युष्मदाख्याम्-भवन्नामधेयम् , जपति-रटति, पुनः पुनः पठति, तथैव-तद्वदेव, उपहितमनस्त्वेन-समाहितस्वान्ततया, शश्वत्-अनिशम् , निद्रायामपि-स्वापसमयेऽपि, तस्मातनवरताभिधानरटनकारणात् , सम्प्रति-एतत्समये, अहनि निशि वा-दिवानक्तं वा, मे-मम, जागरानिद्रयोः-प्रबोधप्रमीलयोः, अहं जागर्मि उत निद्रामीतिरूपमीतियावत् , अपरीक्ष्यम्-परीक्षाया अनर्हम् , भेदम्-विभागम् , पटुधियः अपि-सदसद्विवेककरणकुशलशेमुषीशालिनोऽपि, चतुरा अपि, -लोका:-जनाः, न जानते-नावगच्छन्ति ॥ 130 ॥ Page #216 -------------------------------------------------------------------------- ________________ : 157 : (131) विधिवशात्पक्षान्तरमाश्रितोऽप्यहमधुना मलीमसं तं त्यक्त्वा श्रीमन्तमनुसरामीति कृपयाऽनुग्राह्योऽयं जन इति प्रार्थयते प्रान्ते शङ्केति शङ्कातकै-मलिनमगुणै-रुत्सृजन् पूर्वपक्ष, सिद्धान्तं स-द्विभव ! भवदा-राधनं संश्रितोऽस्मि । सम्भाव्यस्तत् परमगुरुभिः स्निग्धया प्रेमदृष्टया, येनात्यर्थं फलितसकल-प्रार्थितार्थो भवेयम् ॥ 131 ॥ __(अन्वयः) शङ्कातङ्कः अगुणैः मलिनं पूर्वपक्षम् उत्सृजन् सद्विभव ! सिद्धान्तं भवदाराधनं संश्रितोऽस्मि तत् स्निग्धया प्रेमदृष्टया परमगुरुभिः सम्भाव्यः येन अत्यर्थ फलितसकलप्रार्थितार्थः भवेयम् ॥ 131 ॥ __(प्रकाशः ) शङ्कातकै:-सन्देहसन्दोहसन्तापैः, अगुणैःदूषणैः, मलिनम्-कलुषितम् , पूर्वपक्षम्-श्रितमपरपक्षम् , उत्सुजन्-त्यजन् , सद्विभव !-समीचीनैश्वर्यशालिन्!, सिद्धान्तम्निश्चितम् , भवदाराधनम्-श्रीमत्-सेवनम् , संश्रितोऽस्मि-समाश्रितोऽस्मि, तत्-ततः, स्निग्धया-प्रणयपरिपूरितया, प्रेमदृष्टयास्नेहलसमीक्षया, परमगुरुभिः-श्रेष्ठगुरुवरचरणैः, सम्भाव्य:संभावनीयः, निरीक्षणीय इति यावत् , येन-यतो हि, अत्यर्थमतिशयेन, फलितसकलप्रार्थितार्थ:-सिद्धसमस्तसमीप्सितप्रयोजनः, भवेयम्-स्याम् ॥ 131 ॥ Page #217 -------------------------------------------------------------------------- ________________ : 158 : प्रकाशकृतां प्रशस्तिः - -- मृगाङ्कतः किन्न मृगेन्द्रलाञ्च्छनो, विराजते dhvstsmstlaanycchnH|| देहप्रभापूरितविश्वमण्डलः, शुद्धात्मरूपाद्विनतेन्द्रमण्डलः ॥ 1 ॥ वीरप्रभोः पट्टपरम्पराब्धेः, प्रबोधदायी शरदः शशाङ्कः । / सूरीशसम्राड् बुधचक्रवर्ती, श्रीनेमिसरिप्रवरः श्रिये स्तात् ॥ 2 ॥ तदीयपट्टाम्बरभानुकल्पः, शास्त्रप्रबोधैकविशारदः सन् ॥ पीयूषपाणिः कविरत्नरत्नो, जीयात् स सूरिविजयामृताख्यः ॥ 3 ॥ तस्यैकसेवानिलयो विनेयो, भवानुभावेन न मोहितो यः ॥ हितैकदृष्ट्या स्वसुतेन साकं, चारित्र्यसाम्राज्यमुरीचकार ॥ 4 ॥ पुण्याभिधस्यास्य मुनीश्वरस्य, पादाब्जभृङ्गेण धुरन्धरेण ॥ विवृत्तिरेषा विहिता हिताय, श्रीइन्दुदूतस्य प्रकाशनाम्नी ॥ 5 ॥ आचार्यवयैर्विजयोदयाख्य-सूरीश्वरैः पूजितपूज्यपूज्यैः । / समस्तविद्याविबुधैरकम्पा-नुकम्पधुर्लघु शोधितेयम् ॥ 6 ॥ श्रीवैक्रमीये व्यधिके द्विसङ्ख्य-सहस्रवर्षे मृगशीर्षमासे । / इन्दोः सुतस्याहि सुपूर्णिमायां, पूर्णा विवृत्तिस्तनुतात् प्रकाशम् ॥ 7 ॥ विना प्रकाशं तमसि स्थितस्य, श्रीइन्दुदूतस्य रसैर्भूतस्य ॥ प्रकाशरूपा रुचिरा विवृत्ति-रापुष्पदन्तौ जयताज्जगत्याम् ॥ 8 ॥ Page #218 -------------------------------------------------------------------------- ________________ श्री जैन साहित्यवर्धक सभा. ( शिरपुर) स्थापना-सं. 1995 ना भादरवा शुदि बीज ने शुक्रवारना रोज पूज्यपाद आचार्य श्री विजयामृतसूरिजी महाराजना उपदेशथी आ सभानी स्थापना सुरत खाते नेमुभाईनी वाडीमां करवामां आवी हती. अहिं शिरपुरमां तेनी एक शाखा सं. 1997 नी सालमां खेलवामां आवी छे. उद्देश-पूर्वाचाकृत तेमज नवीन न्याय, व्याकरण, साहित्यविषयक ग्रंथे तथा तेना परनी व्याख्याओनुं प्रकाशन करवुं तेमज ज्ञानवृद्धिनां साधनमां यथाशक्ति उद्यमवंत रहेवुं. श्री वृद्धि-नेमि-अमृत-ग्रंथमाला" कार्य-A ग्रंथमाळामां कविवाचस्पति आचार्य श्री विजयामृतसूरिजी तेमज तेमना शिष्योए रचेला न्याय, साहित्य के व्याकरण वगेरे विषयने लगतां पुस्तके छुपावी प्रसिद्ध करवा. शिरपुरना द्रव्य सहायकोनी नामावलि, 500) श्री सकलपंच शिरपुर. 501) शाह खूबचंद हीराचंद. 251) शाह लक्षमीचंद धरमचंद. 250) शाह दगडुशा देवचंद. 250) शाह वेलचंद लक्षमीचंद. 25). शाह चंपालाल देवचंद. 11) शाह हंसराज रायचंद. Page #219 -------------------------------------------------------------------------- ________________ ||shriiinduduutaantrgtaarthaantrnyaasaaH // 1 नापुण्यानां नयनविषयं यत्प्रियः स्मर्यमाणः ॥ 10 ॥ 2 स्वादीयः स्यात् कदशनमपि स्नेहधारोपसिक्तम् ॥ 12 ॥ 3 स्वस्थे चित्ते प्रणयमधुरा बुद्धयो ह्यद्भवन्ति ॥ 17 / / 4 ...प्रायः प्रथितयशसः प्रार्थना भङ्गभीताः ॥ 18 ॥ 5 ...वस्तु-र्भवति महिमो-दारसत्त्वैस्तनूजः ॥ 26 ॥ 6 याश्चाभङ्गे भवति लघुता नैव सा कित्वमुष्य ॥27॥ 7 विश्वे दोषान् गणयति जनो को हि राज्ञो भगिन्याः ॥ 30 ॥ 8 'भीष्टं स्थानं व्रजति हि जनः प्राअलेनाध्वना द्राक् ॥ 32 ॥ 9 प्रोत्तुङ्गानां भवति महतैवापनेयो विरोधः ॥ 35 / / 10 पश्चात्ताप-स्तुदति हृदयं दर्शनीये ह्यदृष्टे । / 39 ॥ 11 नान्तःशल्यं स भवति सतां सार्थको यो विलम्बः ॥ 40 ॥ 12 गन्तुं त्यक्त्वाऽऽश्रितमणुमपि त्वादृशा नोत्सहन्ते ॥ 50 ॥ 13 नाहद्विम्बं सुविहितमुने-र्वासयोगं vinAya'm ॥ 58 / / 14 ...स्त्रीणां परममुदितं यौवनं भर्तृसङ्गः ॥ 6 ॥ 15 नालस्यं स्या-दुपकृतिकृतां त्वादृशां ह्यत्तमानाम् ॥ 66 ॥ 16 कण्ठे प्राणा नहि विरहिणः कृच्छमीषत्सहन्ते ॥ 6 ॥ 17 उल्लासं हि प्रथयति चिरा-द्वन्धुवाहानुषङ्गः । / 72 / / 18 सर्व दृष्टं वदति हि जनो वर्णिकादर्शनेन ॥ 76 ॥ 19 संसारे य-जनितजनक-प्रेमबन्धो गरीयान् ॥ 84॥ 20 पित्रोः पश्यन् क इह सुरतं लजते नो जडोऽपि ॥ 88 ॥ 21 पूतः क्षौद्रे ह्युपशमविधौ मन्त्रसारष्टकारः ॥ 98 ॥ 22 सर्वाभीष्टं फलति न चिरा-दर्शनं हीदृशानाम् ॥ 123 ॥ 23 नेतारो हि ध्रुवमवसरे प्रेक्षिणि प्रीतचित्ताः ॥ 125 / / Page #220 -------------------------------------------------------------------------- ________________ तनौ, विशोधनपत्रम् । [दर्शितदिशा तत्र तत्र विशोधनमवश्यं विधेयम् ] अशुद्धम्, शुद्धम्. पत्रम्-पङिक्तः अश्वीनी, अश्वोना 24-34 गुणनुरागथी, गुणानुरागथी. 31-2 यशोऽधिगच्छन्, यशोऽध्यगच्छन् , 34-7 शुरु505, गुरुपुष्य, 38-21 सप्रभनामि. सुप्रभनामि, 42-25 नतो, पशस्ते, प्रशस्ते, 13-9 पादा, 15-5 पाश्चाचिः, पञ्चाचिः, 20-8 भ्रातः, 30-12 अमुप्य, अमुष्य, 42-13 वाक्त्राः वक्त्रा , 58-3 गर्ता, . . गता 64-20 अब्धिकान्तां; अधिकान्ता, ...नुषङ्गा, ...नुषङ्गः, योषा, 117-3 प्राङ्गण-,.. प्राङ्गण-, 131-3 जगजी-, जगजन्तुजी 135-7 रव्यापितम् , ख्यापितम् , 138-5 पादो, भातः, पोषा, Page #221 -------------------------------------------------------------------------- ________________ -भवना-, -भवना, 141-20 -पति-, -प्रति-, 143-10 . . -सन्तापम, -सन्तापम्, 143-19 यपको, -यमको, 144-20 ब्राह्या-, -बाह्या, 145-17 -वयै-, -वर्यै 158-13 याचा-, यात्रा-, 160-8 एवं विशोधितेऽपि ग्रन्थेऽस्मिन् काश्चनाशुद्वयोऽन्याः स्युस्ताः शुद्विपथमानेतव्या विचक्षणैरित्यभ्यर्थये भूयोभूयः । Page #222 -------------------------------------------------------------------------- ________________ श्री जैन-साहित्य-वर्धक-सभा प्रकाशित ग्रंथाः । 00 / |. / . 0 -4 -0 00 1 परमात्मसङ्गीतरसस्रोतस्विनी ... सप्तसन्धानमहाकाव्यम्-सटीकम् 3 साहित्यशिक्षामारी (दृढपत्रा) 2-0-0 ____, , , (श्वेतपत्रा) 1वैराग्यशतकम् (विवेचनयुक्तम् ) तत्त्वार्थसूत्रम् - सानुवादम् 6 श्री आदिजिनपञ्चकल्याणकपूजा ... 7 श्री गीरनारजी तीर्थनो परिचय ... 8 सङ्गीतस्रोतस्विनी 9 इन्दुदूतम् ( सटीकम् ) निहववाद: शिवभूतिः (दिगम्बरमतपवर्तक) 112 नयवादः (नयकर्णिकायुक्त) 113 आत्मवादः 0-10-0 114 विचारसौरभः 1000000000000000000000000000000010028430223 03 प्रकाशनार्थनिर्धारिता ग्रन्थाः 1 लक्षणार्थचन्द्रिका. 2 सिद्धान्तलक्षणगूढार्थतत्त्वालोकप्रकाश:. 3 मुद्रितकुमुदचन्द्रप्रकरणम् - सटीकम् . 4 सूक्तिसुधास्रोतस्विनी. 5 खण्डखाद्यम् - सटीकम् । 0.00 0. 0