________________ : 91 : दातीति यावत्, च-पुनः,केलिलीलाविलोलान्-परीहासविलासविशेषसतृष्णान् , उत्सङ्गस्थान-क्रोडे संस्थितान् , तान्-पौरजनान् , रमयति-क्रीडयति, पूतान्-पवित्रान्-तान् पौरान ,विततैःविस्तारितैः, वीचिहस्तै:-कल्लोलकरैः, दूरात-अनिकटत एव, आलिङ्गति-संश्लेषमादधाति, पुनीते च-पवित्रयति, च, अस्यायमाशयः, इयं हि निर्झरिणी न कर्मणाशादिवत् पापप्रदायिनी परन्तु भागीरथीव सौभाग्यभाग्यभरसंविधायिनीति श्रुतिस्मृतिसमनुयायिनः स्वं सर्वथाऽऽन्तरबहिर्मलमपनेतुमत्र विदधति सवनमार्हतास्तूचिता चरणपुरस्सरमिति तान् धर्मिष्ठान् पूतान् पौरजनान् पवित्रयति पयस्विनीयम् / इति हेतोः इयम्-असौ जलघिजाया, नगर्याः'अहमदावादे 'तिप्रसिद्धाभिधानपुर्याः, आदौ-प्रथमम् , कथम्कथकारम् , अभिहिता-कथिता, वर्णितेतियावत् , न-नैव स्यात् ! काक्वा तु स्यादेव, अर्थात् प्रथममेवास्य वर्णनमुचितम् // 6 // .. (68). सुकोमला अपि ते पादाश्चक्रवाकानामरतिमुत्पादयन्तीति त्वया सदयेन तत्र सरित्तीरे भाव्यमित्याह-नद्या इति-- . नद्याश्चास्याः सुचिरमुभयोः कूलयोः सन्निविष्टाश्वक्राह्वानां हृदयदयिता-श्वाश्रुभिः क्लिन्ननेत्राः॥ पादैर्मास्माऽ-रतिमुपनयो विप्रयुक्ताः प्रसधैः, कण्ठेप्राणा नहि विरहिणः कृच्छ्मीषत्सहन्ते // 68|| (अन्वयः) अस्याश्च नद्याः उभयोः कूलयोः सुचिरं सन्निविष्टाः