________________ : 51 : सरसः- रमणीयसरस्याः, कुमुदिनीफुल्लपुष्पेक्षणानाम्-फुल्लानि च तानि पुष्पाणि कुमुदिन्याः फुल्लपुष्पाणि तेषामीक्षणानि तेषाम् , कैरवकुलविकचकुसुमाक्ष्णाम् , कुमुदानां समूहः कुमुदिनी ' खलादिभ्यो लिन् ' / 6 / 2 / 27 / इति लिन् लित्वात्स्त्रीत्वम् , फलति विशीर्यते फुल्लम् ' अनुपसर्गाः क्षीव-' / 4 / 2 / 80 / इतिक्तान्तो निपात्यते, यद्वा विकसनार्थकफुल्ल धातोः कर्तरि अचि ज्ञेयम् , अंशुपूरैः-किरणजालैः, मोदम्-हर्षम् , सम्पादय-जनय / यमकप्रायोऽनुप्रासः। ___ अत्रायं विशेषः-ननु चन्द्रमसः पूर्वस्या दिशः प्राचीप्रदेशं प्रति गमनमेवाबालगोपालप्रसिद्धमिति कथं सन्देशयिता तं व्यवहारविरुद्धं दक्षिणां दिशं गन्तुमादिशतीति चेत्सत्यम् , कवीनां सर्वत्र लोकव्यवहाराननुसारित्वात् , अन्यत्वात् कविसमयस्य, अन्यथा कविचक्रवर्तिकालिदासप्रमुखाणामपि मेघपवनप्रमुखैः साकं सन्देशप्रेषणमघटितमेव स्यात्, दिव्यानुभावादिन्दोर्यस्यां कस्याञ्चिद्दिशि प्रयातुमीशत्वात् , स्नेहाञ्चितस्वान्तत्वात्सुहृदनुकम्पयाऽऽचार्यपादाभिवन्दनार्थं याम्याशायामस्य स्वेच्छयैव यातव्यत्वात् , प्रौष्ठपदपौर्णमास्याः समयो दक्षिणायन इति तदानीं ग्रहेशानां दक्षिणस्यामयनस्य स्वभावसिद्धत्वात् , अक्षांशभेदेन श्रीयोधपुरसूर्यपुरयोश्चन्द्रोदयस्य पूर्वापरभावात्वात् , प्रचुरमयूखत्वेनेन्दोः कैश्चित्पादैरुभयत्र गतेरविरुद्धत्वात् , सन्देशप्रेषणजन्यात्यौत्सुक्येन . सन्देशप्रेषयित्रा तदानीमेतद्विचारस्यापरिगणितत्वाच्चेति प्रकृतं प्रकृतेऽतिप्रपञ्चनेति // 33 //