________________ : 17 : उत्कण्ठितोऽपि-उत्कण्ठा संजाताऽस्य उत्कण्ठितः 'तदस्य संजातं तारकादिभ्य इतः' 711138 / इति इतः, समुत्सुकोऽपि, स्थितिपरवशः-स्थित्यधीनः, एतेन-चन्द्रमसा सह, द्राक्-झटिति द्रवति द्राक् 'द्रागादयः ' ( उणा० 870) इति निपात्यते यथा 'द्राग् विद्रुतं कातरैः' 'द्राक् सागरं झटित्याशु' इति हैमः। वन्दनाम्प्रणामम्-वन्दनवाचिकमितियावत् , प्रापयिष्यन्-प्र+आप+णिच् +इ 'शत्रानशावेष्यति तु सस्यौ' / 5 / 2 / 20 / इति स्य+शतृप्रत्यये प्रापयिष्यन्–सङ्गमयिष्यन् , इन्दोः--स्वागतम्-शुभागमनम्,( Wel-Come ) 'ख़ागतं. स्वानधीकारान् ' इति कुमारः / व्याजहार-व्याचष्ट, कृतवानितियावत् / अयं हि भावः-तत्र चन्द्रदर्शनानन्तरं श्रीविनयविजयोपाध्यायस्य श्रीमदाचार्यपादानां स्मरणं सञ्जातमिति तदानीमेव श्रीमद्गुरुपादारविन्दद्वन्द्वमभिवादितुमभिलाषः समजनि परमाचातुर्मासी ततोऽन्यत्र गन्तुमशक्ततयाऽचिरगामिनमिन्दं दूतीकृत्य नैजिकं वाचिकमभिवन्दनं प्रेषयितुमीहमान- . स्तदीयं सुखागमनमकार्षीत् / जनप्रसिद्धिरपि-येन सह कार्य स्यात् पूर्वं तस्य सत्कारोऽवश्यं कर्तव्यो येन स प्रसन्नः सन् शीघ्र कार्यं कुर्यादिति // 9 // (10) तदेव स्वागतं व्याहरति-दिष्ट्येतिदिष्ट्या दृष्टः सुहृदुडुपते!ऽस्माभिरद्यातिथिस्त्वं, पीयूषौघै-भृशमुपचरन् प्राणिनामीक्षणानि //