________________ ॐ अर्ह नमः // . श्रीगौतमस्वामिने नमः॥ सर्वतत्रस्वतन्त्रसद्गुरुश्रीविजयनेमिसूरीश्वरेभ्यो नमः॥ चातुवैद्यविशारद-महामहोपाध्याय-श्रीविनयविजयगणिवर विरचितम् इन्दु दूत म्। (खण्डकाव्यम् ) [प्रकाशाख्यया व्याख्यया समुङ्कितम् ] चिज्योत्स्नायर्या वचनकिरणैर्विश्वविश्वे प्रसारो, दुर्वादीरं-मदघनघटा-भिर्न रुद्धः कदापि / / राजाभ्ययं समरसभृतं सत्कलं निष्कलङ्क, तं श्रीवीरं स्फटिकविमलं पूर्णचन्द्र प्रणौमि // 1 // जाड्यादिदोषान्मतिविप्रयुक्ताः, श्रीइन्दुदृतेन प्रतापिता ये // सद्वृत्तिसख्या कृतसम्प्रयोगाः, प्रकाशपूर्णेऽत्र चिरं रमन्ताम्॥२॥ इन्दुदूताभिधं खण्ड-काव्यं प्रकाशसंयुतम् / / उपदीक्रियते सम्यक्, सजनानां मुदे हितम् // 3 //