________________ त्वदभिमुखस्थितानाम् , गूर्जरविषये राकारमणदर्शनस्य शीलत्वात्, उदयत्पूर्णेन्दुरधिकमाहादं जनयतीति बहुत्र जनास्तद्दर्शनं विदधति, प्रियतमकरन्यस्तहस्तोत्पलानाम्- प्रेयःपाणिप्रस्थापितकरकुमुदानाम् , अनेन स्वामिसंप्रयुक्तत्वकथनेन न चन्द्रस्तासां सन्तापकर इति सूचितम् , चन्द्रिकाभिः-कौमुदीभिः, अलङ्कृतम्-विभूषितम् , आस्तीर्णरजतकल्पमिति यावत् , नगरम्-राजनगरम् , अभितःसर्वतः, चतुरस्रमितियावत् ,' पश्यन्तीनाम्-विलोकमानानाम् , गौर्जरीणाम्-प्रसिद्धाभिधानगूर्जरदेशविशेषनिवासिनीनाम् , दृक्के वाणि-लोचनोत्पलानि, निजकरैः-स्वकीयकिरणैः, सुष्ठु-सम्यक्, निर्वापय-सान्त्वय, निजज्योतिर्भरेण तथा तासामीक्षणानि संपूरय यथास्यात्सर्वथा सौहित्यमित्याशयः // 69 // . (70-71) क्रीडाहयं प्रियसहचरी-प्रेरणाभिः प्रविष्टाः शय्योत्सङ्गं प्रणयचटुभिः प्रेयसा प्रापिताश्च / वीडोद्रेकाद् गृहमणिमुपा-हत्य कर्णोत्पलेन, कान्तोपान्ते तमसि कथम-प्यासते या विमुग्धाः॥७०।। माकार्षीस्त्वं तरुणकिरण-र्जालमार्गप्रविष्टैस्तासां कान्त-प्रसभहृतस-चीवराणां प्रकाशम् / किं कुर्युः सं-वरितुमनलं-भूष्णवस्तास्त्वदंशून्, मौरध्यादेवा-नवगतधवा-क्ष्यब्जसंवृत्युपायाः // 71 // - ( अन्वयः ) याः विमुग्धाः प्रियसहचरीप्रेरणाभिः क्रीडा