________________ ( प्रकाशः) तस्मिन्-यत्तदोर्नित्यसम्बन्धात् यच्छवेन पूर्ववर्णिते, योधाभिधपुरवरे-योधपुरनगरे, यः विनीतः-नम्रः विनेयः-शिष्यः 'शिष्यो विनेयोऽन्तेवासी' इति हैमः / श्रीमदाचार्यपादादेशात्-भट्टारकाचार्यश्रीपूज्यश्रीविजयप्रभसूरीश्वरमहाराजनिदेशात् , 'पादा भट्टारको देवः, प्रयोज्यः पूज्यनामतः' इति हैमः / चतुरो मासान्-मासचतुष्टयम् , उषितः-न्यवसत् , वस् 'श्लिषशीङ्स्थासवस-' / 5 / 1 / 9 / इति कर्तरि क्तः 'यजादिवचेः किति' / 4 / 1 / 79 / इति वृत् 'क्षुधवसस्तेषाम्' / 4 / 4 / 43 / इति इट् उषितः / सैष साधुः-स एष मुनिः 'तदः से खरे पादार्था' / 1 / 3 / 45 / इति पादपूरणे गम्ये सेलुकि सैषः / भाद्रराकारजन्याः-नभस्यपूर्णिमाविभावर्याः, भद्रया युक्ता पौर्णमासी भाद्री साऽस्त्यस्य भाद्रः, 'सा राका पूर्णे निशाकरे' इति हैमः / प्रहरविगमे-गते यामे, एतेन सम्पादितावश्यकविधेः सन्देशप्रेषयितुः सन्देशकथने नैश्चिन्त्यं पर्वतपरिकलितप्रदेशत्वेऽपि दूतस्येन्दोः दर्शने श्रमाभावश्च सोसूच्यते / प्राचीशैलोपरि-उदयाचलस्योपरिष्टात्-- प्राच्यां स्थितः शैलः प्राचीशैलस्तस्योपरि प्रथममस्यामञ्चत्यादित्य इति प्राची क्विपि 'अञ्चः' / 2 / 4 / 3 / इति ङीः, ऊर्श्वे देशे उपरि 'ऊर्ध्वाद् रिरिष्टातावुपश्चास्य' / 7 / 2 / 114 / इति साधुः ‘उपरिष्टादुपयूर्वे' इति हैमः / ननु प्राचीशैलोपरीत्यत्र 'तृप्तार्थपूरणाव्यया-' 3 / 1185 / इति षष्ठीसमासप्रतिषेधेन कुतः समासः ?, न चातृशादिप्रत्ययसाहचर्येण कृदव्ययस्यैव ग्रहणात् समासः सम्पत्स्यत इति वाच्यम् , राज्ञः साक्षादित्युदाहृतत्वेन कृदकृत्साधारणस्यैवाव्य