________________ : 45 : कामम्-प्रद्युम्नम् -- दर्पककामहृच्छयाः प्रद्युम्नः श्रीनन्दनश्च ' इति हैमः कोऽपि-कश्चनापि, छेत्तुम्-पराजेतुम् , विनाशयितुमित्यर्थः, न शक्तः-न प्रभुः, तत्-तत्र, इह-अस्मिन् , 'ककुत्रात्रेह'।७।२।९३। इति निपात्यते, मातुलस्य-मातुर्धातुः, * पितृमातुWडुलं भ्रातरि ' / 6 / 2 / 62 / इति डुलः मातुलः, भवतः-तव, अनुभावात्-प्रभावात् / अयमाशयः-अनङ्गोऽप्ययं मदनो यथाकामं समस्तसंसारं शास्ते मोहयति च तत्र त्वमेव तस्य मातुलः सन् साहाय्यं वितरसीति, यदि उद्दीपकस्त्वं न स्यास्तदाऽङ्गिनोऽनङ्गविजये कियान् विलम्बः, विष्णुप्रिया पद्मा ते भगिनी सहजत्वात् तत्सूनुरयं प्रद्युम्नः इति स्पष्ट एव त्वं तस्य मातुलः / यत्-यतः, गोपालोऽपि-गोविन्दोऽपि, इदं त्रिभुवनम्-एतज्जगत्रितयम् , त्रिपद्या-पादत्रयेण, त्रयाणां पदानां समाहारस्त्रिपदी 'द्विगोः समाहारात् ' / 2 / 4 / 22 / इति ङीः / क्रान्तवान्-अक्रमीत् , तत्राप्येतत्-तदपीदम् , श्यालकस्य-श्यायति श्याल: ' श्यामाश्या-' (उणा० 462) इति लः खार्थे के श्यालकः, पत्नीभ्रातुः, तवैव-श्रीमतः शशिन एव, तेजः-प्रतापः, प्रभवति-जागर्ति, अत्रेदं तात्पर्यम्-अतिदानिनं बलिनामधेयमसुरं निर्जेतुं सुरप्रार्थनया विष्णुना वामनावतारः सम्पादितः, प्रार्थितेन तेन रञ्जितेन बलिना पादत्रयप्रमितः प्रदेशः प्रदत्तस्तस्मै ब्रह्मचारि-(वेष )भूषणविभूषिताय भिक्षुकाय, तदा विराट्रपमाविष्कृत्य वामनेन त्रिपद्या विश्वविश्वमाक्रान्तमिति पुराणप्रसिद्धम् // 29 // 1 चन्द्रचन्दनरोलम्ब-रुताद्युद्दीपनं मतम् / सा० द० /