________________ : 77 : प्रबन्धादिषु, कश्चिद्. वीरनाथनामा क्षेत्रपालः क्रूरदेवो विमलमन्त्रिविधीयमानप्रासादस्य विध्वंसनाय षण्मासानुपद्रवं कृतवान् , दिवा सूत्रधारैः प्रासादश्चायं चायं यावदुच्छ्रती नीयते नक्तं तावत् सर्व वीरनाथेनाधमसुरेण पात्यते, एवं षण्मास्यां जातायां खिन्नेषु सूत्रधारादिषु वीरतैकशिरोमणिर्भीमभूपतिप्रदत्तराजोपपदः समाराधिततत्क्षेत्राधिष्ठात्र्यम्बादेवीदत्तसाहाय्यको विमलनामा मन्त्रीशः पण्मास्यन्ते -- उद्यमः साहसं धैर्य, बलं बुद्धिपराक्रमौ / षडेते यस्य विद्यन्ते, तस्माद्देवोऽपि शङ्कते // ' इति कृतनिश्चयः साहसेकसेवधी रजन्यां गृहीतखड्गः प्रदीपपृष्ठिस्थित उपद्रवायायान्तं तं प्रचण्डवीर्यनादेन हक्कारितवाँस्ततो भीतोऽसौ भीमपराक्रमोऽतिक्रूरोऽपि वीरनाथो बराकीभूय स्थितवान् , विमलेन च बलिदानाद्युक्तिपूर्वमाश्वासितोऽम्बादेवीं शरणीकृत्य तया सम्बोधितो धृतिमापेति स रिपुसुरजित् इति प्रोच्यते। विमलविभुनानरपतितुल्यमन्त्रिवरश्रीविमलश्रेष्ठिना, चैत्यं कर्तुम्-विहारं विधातुम् , एषा भूमिः-असौ पृथ्वीप्रदेशः, अधुना यत्र मन्दिरमास्ते तदधस्तनी भूमिः, विष्वक्-परितः, रूप्यम्-रजतम् , आस्तीर्यआच्छाद्य, ब्राह्मणेभ्यः-विप्रेभ्यः, ब्रह्मणोऽपत्यं ब्राह्मणः 'उसोडपत्ये ' / 6 / 1 / 18 / इत्यणि 'जातौ' / 74 / 58 / इत्यत्रानपत्य |एवेति नियमात् ' अवर्मणोऽमनो-' / 7 / 4 / 59 / इत्यन्तस्वरादिलोपो न भवति, ब्रह्म-अणति वा पृषोदरादित्वात् , गृहीताअङ्गीकृता, यत्र हि चैत्यसम्पादनाय निर्णयः कृतः सा भूमिदेवायत्ताऽऽसीत् , महता यत्नेन नवीनचतुष्कोणरूप्यमुद्रामा