________________ :: 54: / (प्रकाशः) तस्मिन् शैले-तत्र सुवर्णगिरौ, यो अन्तिमजिनवरावामवामेयदेवप्रासादौ-जिनेषु जिनानां वा वरः जिनवरः, अन्तिमश्चासौ जिनवरः, न वामः अवामः स चासौ वामेयदेवः, अन्तिमजिनवरश्च अवामवामेयदेवश्च तयोः प्रासादौ, श्रीमहावीरस्वामि-प्रभुपार्श्वनाथचैत्ये, अन्ते जातः अन्तिमः ‘पश्चादाद्यन्त-' / 6 / 375 / इतीमः। वामाया अपत्यं वामेयः ‘ह्याप्त्यूङः' / 6 / 1 / 70 / इत्येयण, प्रसीदन्ति नयनमनांस्यस्मिन्निति प्रासादः 'घन्युपसर्गस्य' 13 / 2 / 86 / इतिदीर्घः / 'प्रासादो देवभूपानाम् ' इतिहैमः, तरुणकिरणैः-तीक्ष्णतेजोभिः, दिनकरकरनिकरैंरितियावत् , सङ्गरम्सङ्ग्रामम् , निर्मिमाते-विदधतः, तत्र मध्यस्थः सन्-निर्णायको भूत्वा, तौ-पूर्ववर्णितप्रासादौ, सुघटितरुची-अनुरूपच्छवी, अविरोधावितियावत् , कुरु-सम्पादय, यत्-यस्मात् , प्रायशः-बहुशः, प्रोत्तुङ्गानाम्-महताम् , विरोधः-कलहः, महतैव-विशिष्टजनेनैव, अपनेयः-दूरीकरणीयः, भवति-जायते, अस्यायमाशयः-तत्र श्रीसुवर्णाचले गगनचुम्बि-श्रीवीरपार्श्वविहारौ रत्नमणिघटितकनककलशध्वजदण्डादिसमृद्धि-समृद्धावासते, तत्र चादिवसं मार्तण्डरश्मिसम्पातेन समुच्छलत्किरणानां भवति मध्ये सङ्गमः, स हि सङ्ग्रामसदृशश्चकास्ति रजनीनाथागमे तु सङ्ग्रामसादृश्यसम्पादकस्य तिग्मरुचेरस्तङ्गतत्वात् सुधाधवलितौ तौ चन्द्रकिरणैरतिशयेनप्रशान्तशोभौ भासेयाताम् / उत्प्रेक्षानुप्रासार्थान्तरन्यासाः // 34 / / (36) तत्र क्रीडो-पवनसरसी-स्वच्छनीसन्तरेषु, स्नात्वा स्वैरं प्रतिकृतिमिषान् नव्यधौतांशुकः सन् / /