________________ : 57 : नगाःसन्त्यस्मिन् नगरं मध्वादित्वाद् रः, अस्ति-वर्तते, यस्य-यत्सम्बन्धिनः, प्रौढेभ्यानाम्-श्रेष्ठश्रेष्ठिनाम् , भवननिकरैः-सदनसमूहैः, ध्वस्तमाना:-निहताहङ्काराः, पूर्वमासीत्तेषामहङ्कारो यद्वयमेवात्युन्नता रमणीयतायां लब्धप्रतिष्ठा इति परन्ततोऽप्यधिकमुच्चैस्तरत्वं रामण्यञ्चावत्यानां भवने निभाल्य विगलितमहन्त्वमेतेषामितिभावः, विमानाः-देवयानानि, ध्वस्तमानत्वादेव विमाना अभूवन् , विगतं मानमस्येति विमानशब्देन यौगिकेन स एवार्थो बोध्यते, सजलज्जाभिभूताः-सज्जा चासौ लज्जा तयाऽभिभूताः, उद्युक्तहीपराभूताः, सन् जायते सज्जः 'क्वचित् / / 5 / 1 / 171 / इति डः, क्वापि-कुहचनापि, एकान्ते-रहसि, कृतवसतयः-विहितनिवासाः, भूमिपीठावतरणविधौ- भूम्याः पीठस्तत्रावतरणं तस्य विधौ, पृथिवीतलागमनप्रवर्तनायाम् , 'चिकीर्षाकृतिसाध्यत्वहेतुधीविषयो विधिः' इत्युक्तनियोगरूपो विधिः, पङ्गुताम्-श्रोणताम् , पादवैकल्यमितियावत् , 'पङ्गुः श्रोणः, इति हैमः, आश्रयन्ति-अभ्युपयन्ति, नहिदेवाः स्वयानमन्तरा वचनापि यातुमीशाः, अत्र न ते समागच्छन्ति तत्र तेषां विमानानां मानहानिर्जाताऽस्तीतिहेतुः ' सतां माने म्लानेमरणमथवा दूरसरणम्', इतीतो दूरसृता विमाना नात्रागन्तुमुसहन्ते इत्याशयः, / उत्प्रेक्षा // 37 // . (38) खद्गमनेन भविष्यति परितापस्तत्रत्यानां पान्थप्रियाप्रमुखप्रमदानामिति वर्णयन्नाह यद्यप्येति ' यद्यप्याशु ग्लपितनयना हस्तविन्यस्तवक्त्रा, दूयन्ते चेत् किरणनिकरै-निर्भरं विप्रयुक्ताः॥