________________ : 7. विभूषयन् , साक्षालक्ष्मीवसतिः-प्रत्यक्षश्रीनिवासस्थानम् , लक्ष्यते इति लक्ष्मीः ' लक्षेर्मोऽन्तश्च ' (उणा०७१५) इति ईः / राजलोकः-नृपजनः, मेर्वारूढत्रिदशनगरस्पर्धया-त्रिदशानां नगरं त्रिदशनगरं मेरुम् आरूढं मेर्वारूढं-तच्चादः तस्य स्पर्धा-तया कनकाचलवर्तिसुरपुरपराभवेच्छया, तिस्रो दशाः जन्मसत्ताविनाशाख्या न तु वृद्धिपरिणामक्षया मानामिव दशा येषां ते, अथवा व्यधिकाः त्रिरावृत्ताश्च दश परिमाणमेषां ते एकस्यैव त्रिशब्दस्य तन्त्रतयोच्चारणादुभयार्थपरत्वम् , ' प्रमाणीसङ्ख्याड्डः' / 7 / 3 / 128/ इति डः, शाकपार्थिवादित्वादधिकावृत्तयोर्लोपः, त्रयस्त्रिंशद्देवता यथा अर्का द्वादश रुद्रा एकादृश वसवोऽष्टौ विश्वे देवौ द्वाविति, इदं च श्रुत्यनुसारेण, यद्वा त्रिंशद्वर्षा मनुष्ययुवानस्त्रिदशाः त इव त्रिदशाः इति अयमाशयः, वर्षशतायुष्काणां नृणां दशा दश भवन्ति ताश्चेमाः 'बाला, किड्डा, मन्दा, बला, य पन्ना, य हायणी, पवंचा। पभारा, मुम्मुही, सायणी, य दसमा य कालदसा / / तत्र तृतीया दशा भोगोपभोगार्हा, यदुक्तम् , 'तइयं च दसं पत्तो, पश्चकामगुणे नरो / समथ्थो भुंजिउं लोए, जइ से अस्थि घरे धुवा / / " एवञ्च देवानां सर्वदा उक्ततृतीयदशानुभावकत्वात् त्रिदशत्वमिति.। इव-किम् , कनकनिकपस्निग्धभं-कनकस्य निकषः तस्य स्निग्धस्तदिवं भा यस्य तम् , स्वर्णपरीक्षकपाषाणमसृणप्रभम् , कमनीयकाञ्चनकषकान्तकान्तिकलितमितियावत् / पञ्चकूट-पञ्च