________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
समयार्थबोधिनी टीका ज्ञानस्य मङ्गलत्वप्रतिपादनम्
अत्र प्रकृतसूत्रे 'बुझिजति' पदेन ज्ञानरूपमङ्गलप्रदर्शनपूर्वकं सूत्रमुच्चारणीयम् । तच्चेदम्-'बुझिजत्ति' इत्यादि ।
बुझिज-त्ति तिरुट्टिजा बंधणं परिजाणिया । किमाह बंधणं वीरो, किं वा जाणं तिउद्दई ॥१॥ चित्तमंतमचित्तं वा, परिगिझ किसामवि ।।
१९ २० २१ २२ २३ २४ २५ ।
अन्नं वा अणुजाणाइ, एवं दुक्खा ण मुचई ॥२॥ छाया- बुध्येतेति त्रोटयेत्, बन्धनं परिज्ञाय ।
किमाह बंधनं वीरः, किं वा जानन् त्रुटयति ॥१॥ चित्तवन्तमचित्तं वा, परिगृह्य कृशमपि ।
अन्यं वा अनुजानाति, एवं दुःखात् न मुच्यते ॥२॥ अन्वयार्थ-'त्ति' इति “पड्जीवनिकायवधेन बन्धो भवति' इत्याचाराङ्गे प्रोसं बन्धनस्वरूपम् (बुज्झिज्ज) बुध्येत जानीयात् (परिजाणिया) परिज्ञाय=ज्ञ परिक्षया ज्ञात्वा (बंधणं) बन्धनम् अष्टविधकर्मबन्धं (तिउट्टिजा) त्रोटयेत् विनाशयेत्
प्रकृत सूत्र में "बुझिज्जत्ति" पद से ज्ञानरूप मंगल को प्रदर्शित किया है। अब सूत्रकार निम्नोक्त सूत्र कहते हैं—“बुझिज्जत्ति" इत्यादि । शब्दार्थ-(बुझिजत्ति) मनुष्यको बोध प्राप्त करना चाहिये (बंधणं परिजाणिया) वन्धनको जानकर (तिउट्टिजा) उसे तोडना चाहिये (वीरो) वीरप्रभुने (बंधणं किमाह) बंधनका स्वरूप क्या कहा है ? (वा) और (किं जाणं) क्या जानता हुआ पुरुष (तिउट्टइ) बंधनको तोडता है ? .
प्रकृत सूत्रमा "बुज्झिज्जत्ति" ३५ ५४ २॥ शान ३५ भने प्रति ४२१ामा भाव्यु छ. वे सूत्र।२ निये प्रभाधेनु सूत्र हे छ.-बुझित्ति त्या___Aal-(बुझिजत्ति) माणुसे माथ भेगा ये (बंधणं परिजाणिया) मनने समलने (तिउट्टिजा) तेने
तोये (वीरो) २५ मे (बंधणं किमाह) मधन २१३५ शुध्धु छ ? (वा) १५१॥ (किं जाणं) ५३५ शु Meta (तिउद्दइ) બંધનને તેડે છે.
For Private And Personal Use Only