________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सूत्रकृतोङ्गसूत्रे सागरे निमजन्तं प्राणिनं, कर्मबन्धनेन संसारे परिभ्रमन्तं च गालयति-अपनयति पृथक् करोति पारं करोति वा यत् तन्मङ्गलम् । अथवा गलो-विघ्नो माभूत शाखस्येति मङ्गलम् अर्थात् यस्मिन् सति चिकीर्षितशास्त्रे विघ्नसमुदायो नोत्पद्येत तन्मालमिति । अथवा गलो-नाशः स च 'म' इति माभूत शास्त्रस्येति वा मङ्गलम्, अर्थात् यस्मिन् सति प्रारीप्सितशास्त्रस्य विनाशो न समुत्पद्येत तन्मङ्गलमिति, अथवा 'मंगे' इति सम्यग्रूपेण ज्ञानदर्शनचारित्रमार्गे 'लं' इति लयनात्-संयोजनान्मङ्गलम्, अथवा ज्ञानदर्शनादिमार्गेषु, यत्पुरुषं विनियोजयति तस्याभिधानं मङ्गलमिति । संभवन्ति बहवो मङ्गलस्यावयवार्थाः किन्तु तेषामिह व्याख्याने विस्तरभयाद्विरम्यते।। अर्थात् संसारसागर में डूबते हुए प्राणी को या कर्मबन्धन के कारण संसार में भटकते प्राणी को गालता है अर्थात् पृथक् करता है या पार करता है वह "मंगल" कहलाता है, अथवा जिसके कारण शास्त्र में 'गल' अर्थात् विघ्न न हो अर्थात् जिसकी विद्यमानता में चिकीषित शास्त्र में विघ्नों का समूह उत्पन्न न हो वह "मंगल" कहलाता है। अथवा जिसके कारण शास्त्र का 'गल' अर्थात् विनाश "#" अर्थात् न हो वह “मंगल" है। अथवा "मंग" सम्यक् प्रकार से ज्ञानदर्शन और चारित्र तप रूप मोक्षमार्ग में "" लयन-संयोजन करनेवाला "मंगल" कहलाता है। अथवा जो ज्ञानदर्शन आदि मार्ग में पुरुष का विनियोजन करता है उसका नाम मंगल है। इस प्रकार "मंगल" शब्द के
और भी अनेक अर्थ हो सकते हैं किन्तु उन सब का व्याख्यान करने पर विस्तार हो जाएगा इस भय से रुक जाते हैं। પ્રકારની વ્યુત્પત્તિ માનવામાં આવે. તે જે ધર્મનું ઉપાદાન કારણ હોય તેને 'भ' हेपाय छे.
અથવા તેની આ પ્રમાણે વ્યુત્પત્તિ પણ થાય છે- “” એટલે સંસાર સાગરમાં Bei vथवा भमन्यने रणे संसारमा मत प्राणीमाने 'गल'ले ॥णे छ, पार शव छ, तेनु नाम 'म' छ अथवा-रेना जारणे शाखमा गस (विनी)न આવે અથવા જેની વિદ્યમાનતાને લીધે ચિકીર્ષિત (અભિષિત) શાસ્ત્રમાં વિને સમહ ઉત્પન્ન ન થાય તેને મંગલ કહે છે. અથવા જેને કારણે શાસ્ત્રને ગલ (पिनाथ) 'म' न थाय तेने मस ४ छे.
भयवा-"मंग" सभ्यः शते ज्ञानहीन भने यात्रित५ ३५ भोक्षमार्गमा "ल" લયન અથવા જે જ્ઞાનદર્શન આદિ માર્ગમાં પુરૂષનું વિનિયેાજન કરે છે તેનું નામ મંગલ છે, મંગલ પદના બીજા પણ ઘણા અર્થ થાય છે, પરંતુ અહીં તે અર્થ સમજાવવામાં શાસને વિસ્તાર થઈ જવાનો ભય રહે છે. તેથી બીજા અર્થો અહીં આપ્યા નથી,
For Private And Personal Use Only