Book Title: Nabhak Raj Charitram Gujarati
Author(s): Merutungasuri, Sarvodaysagar
Publisher: Charitraratna Foundation Charitable Trust
View full book text
________________ श्रीमेरुतुमसूरिविरछित शीनामाकराजाचारितम् / धनिका: च अनेकधीपतयः, ब्रह्माण: ब्राह्मणा: च जिष्णव: जयनशीला: सामन्ता: योद्धारः च श्रियं ददति इति श्रीदा: लक्ष्मीदानकरा: च अनेकश्रीपतिब्रह्मविष्णुश्रीदाः, तै: विभूषितम् अनेकश्रीपतिब्रह्मजिष्णुश्रीदविभूषितम्, अत एव स्वप॒रस्य जित्वरं जयनशीलं क्षितिप्रतिष्ठितं नाम पुरं अभवत्। स्वपुर एक: एवं श्रिया: पति: श्रीपतिर्विष्णुः अस्तिा परमत्र क्षितिप्रतिष्ठिते अनेके श्रीपतयः, सन्तिा ब्रह्माण:, जिष्णव:, श्रीदाश्चअभवन् अत: एतद् क्षितिप्रतिष्ठितंनगरं स्वपुरमतिशेते इत्यर्थः॥७॥ सरलार्थ:- जम्बूद्वीपे भरतक्षेत्रे श्रीपार्श्वनाथश्रीनेमिनाथयोः अन्तरे क्षितिप्रतिष्ठितं नाम नगरमभवत् // 6 // तस्मिन् क्षितिप्रतिष्ठिते नाम नगरे अनेके श्रीपतयः पनिकाः ब्रह्माणः ब्राह्माणाः, जिष्णव: जयनशीला:, सामन्ता: योबा:, श्रीदा: पनदान-कारिण:च आसन् / स्वर्गे च एक एव श्रीपतिः विष्णुः, ब्रह्मा, जिष्णुः इन्द्रः,श्रीदः कुबेर:चासीत्। अत: एतत् क्षितिप्रतिष्ठितं नगरं स्वपुरजित्वरमभवत् // 7|| ગુજરાતી :- જંબૂઢીપ નામના હીપના ભરતક્ષેત્રમાં શ્રી પાર્શ્વનાથ ભગવાનથી પહેલા અને શ્રી નેમિનાથ જિનેશ્વરના પછીના amanauni "MAnalga" MIND ना२ .6 // જનગર અનેક બ્રાહ્મણ (બ્રહ્મા), અનેક વિનયશીલ હોદ્ધા (જિષ), અને અનેક શ્રીમંતોથી શોભાયમાન હોવાથી કાં તેણે સ્વર્ગપુરને પણ હરાવી દીધું હતું. કારણ સ્વર્ગમાં તો એક જ શ્રીપતી ( વિષ્ણુ), બ્રહ્મા, ઈન્દ્ર અને શ્રીદ (કુબેર). dal lugu : हिन्दी :- जम्बुद्वीप नाम के द्वीप में भरतक्षेत्रमें श्री पार्श्वनाथ जिनेश्वर के पहले और श्रीनेमिनाथ जिनेश्वर के बाद के समय में "क्षितिप्रतिष्ठित" नाम का नगर था, जो नगर अनेक श्रीपति (धनिक) अनेक ब्रह्मा (ब्राह्मण), अनेक जिष्णु (विनयशील योद्धा), और अनेक श्रीद (धनदाताओं)से शोभायमान था। इसीलिये उस नगर ने स्वर्गपुर को भी हरा दिया था। कारण स्वर्ग में एकही श्रीपति (विष्णु), ब्रह्मा, इन्द्र और श्रीद (कुबेर) थे। // 6 // // 7 // मराठी :- पूर्वी जम्बुद्वीप नावाच्या द्वीपांत भरतक्षेत्रामध्ये श्री पार्श्वनाथ जिनेश्वर यांच्या आधी आणि श्री नेमिनाथ जिनेश्वर यांच्या [ ARE | P.P.AC.Gonratnasuri M.S. Jun Gun Aaradhak Trust