Book Title: Nabhak Raj Charitram Gujarati
Author(s): Merutungasuri, Sarvodaysagar
Publisher: Charitraratna Foundation Charitable Trust
View full book text
________________ RE श्रीमरुतुजारिविरचित श्रीनामाकराजाचरितम् | चित्॥ 2.101567 આ ये शुद्धभावेन निभालयन्ति भव्या महातीर्थमिदम् कदाचित् // किं श्वभ्रतिर्यग्भवसम्भव:स्यात्? न शेषगत्योरपि जन्म तेषाम् // 23 // .. अन्वयः- रे भव्या: कदाचित् शुद्धभावेन इदं महातीर्थ निभालयन्ति तेषां शेषगत्योरपि जन्मन विद्यते। तर्हि श्वभ्रतिर्यग्भवसम्भव: किंस्यात् // 23 // विवरणम्:- ये अव्यजीवा: कदाचित् कस्मिन्नपि समये शुद्धश्चासौ भावश्च शुद्धभाव: तेन शुद्धभावेन निर्मलभावेन इदम् महातीर्थम निभालयन्ति दृष्ट्या अवलोकयन्ति। तेषां शेषगत्यो:शेषेचतेगतीचशेषगती तयोःशेषगत्यो.अवशिष्टदेवमनुष्यगत्योः / अपि जन्मन भवति। तर्हि श्वभ्रतिर्यग्भवयो: नरकतिर्यग्भवयो: सम्भव: जन्म कथं स्यात्? कदापि भवितुं नार्हति। अत: ये शुद्धभावेन शत्रुञ्जयतीर्थस्य दर्शनं कुर्वन्ति ते चतुर्गतिभ्यो मुक्ताः भवन्ति // 23 // . सरलार्थ:- ये भव्यजीवा: शत्रुञ्जयतीर्थस्य शुदभावेन दर्शनं कुर्वन्ति ते चतुर्गतिभ्यः मुक्ताः भवन्ति / / 23|| ગુજરાતી:- જે ભવ્ય પ્રાણીઓ આ તીર્થનું કોઈપણ સમયે નિર્મળ ભાવપૂર્વક નેત્રથી દર્શન માત્ર કરે છે, તેઓને દેવગતિ તથા છે. આ બનળગતિમાં પણ જન્મ લેવો પડતો નથી, તો પછી નરક અને તિર્યંચગતિનો તો સંભવ જ ક્યાંથી હોય? અર્થાત આ પવિત્ર તીર્થનુ ભાવપૂર્વક દર્શન કરનારા ભાગ્યશાળી ભવ્ય પ્રાણીઓને ચારગતિમાં જન્મ-મરણની વિડંબના ભોગવવી છે પડતી નથી, તેઓ અનંત સુખમય મોમાં જાય છે..૨૩ हिन्दी:. जो भव्य प्राणी इस तीर्थ का किसी भी समय निर्मल नेत्र से दर्शन कर लेता है, उसे देवगति और मनुष्य गति में भी जनम लेना नहीं पड़ता, तो फिर नरक और तिर्यंच गति में तो संभव ही नहीं। अर्थात इस तीर्थ को भावपूर्वक दर्शन करनेवाले प्राणियों को चार प्रकार की गतियों में जीवन-मृत्यु की यातनाएँ नहीं भोगनी पडती है और वह सीधा अनन्त सुखमय मोक्ष में जाता है||२३|| पराठी :- जो माणूस वा तीर्थाचे कोणत्याही वेळी निर्मळ नेत्रांने दर्शन करून घेतो, त्याला देवगति किंवा मनुष्यगतीत जन्म घ्यावा सागत नाही, तर मग नरक किंवा तिर्यंच गतीची शक्यताच कुठे. येणार? अर्थात् हा तीर्थाचे दर्शन घेणान्यांना चार प्रकारच्या गतीमध्ये जन्म-मरणाची यातना सोसावी लागत नाही आणि तो सरळ अनन्त सुखमय मोक्षामध्ये जातो.।।२३।। KAR EENE | 25 PP.AC. Gunratnasuri M.S. Jun Gun Aaradhak Trust