Book Title: Nabhak Raj Charitram Gujarati
Author(s): Merutungasuri, Sarvodaysagar
Publisher: Charitraratna Foundation Charitable Trust
View full book text
________________ OTHE मीठोकतनमशिविरचित श्रीनामाकराजाच्यरितम् ENER __ पश्चाशदादौ किल मूलभूमेर्दशो_भूमेरपि विस्तरोऽस्था उच्चत्वमष्टैव तु योजनानि मानं वदन्तीह जिनेश्वरानेः // 28 // अन्यय:- आवौ अस्य जिनेश्वशद्रे: मूलभूमेः विस्तरः पञ्चाशत् योजनानि, ऊर्श्वभूमेः विस्तर: वश योजनानि, उच्चत्वं अष्ट एव योजनानि इति मानं वदन्ति // 28 // वरणम:- शत्रुअयगिरेः परिमाणविषये अन्यग्रन्थेषु अपि श्यमेव उक्तमस्तिा ऋषभदेवसमये अस्य जिनानामीश्वर: जिनेश्वरः। जिनेश्वरस्य अद्रिः गिरिः जिनेश्वराद्रिः तस्य जिनेश्वरानेः शत्रुअयगिरेः मूलभूमेः विस्तरः पञ्चाशत् योजनानि आसीता ऊर्श्वभूमेः विस्तरः दश योजनानि वश योजनप्रमाण: अभवत्। उच्चत्वं अष्टौ योजनानि अष्टयोमनप्रमाणकम् आसीता इति अस्य परिणामं वदन्ति // 28 // सरलार्थ:- अन्यवान्येष्वपि शत्रअवगिरेः परिमाणमित्यमेव वर्णितमस्ति। तद यथा - श्रीऋषभदेवस्थ समये अस्य शत्रुअवगिरेः मूलभूमेः विस्तरः पञ्चाशत् योजनानि, ऊर्वभूमेः विस्तरः दश योजनानि, उच्चत्वं च अष्टौ योजनानि अभवत् / / 28 // જરાતી:- પવિત્ર તીર્થ શ્રી શત્રુંજયના પરિમાણ વિષયમાં અન્ય ગ્રંથોમાં આ પ્રમાણે ઉલ્લેખ છે. શ્રી કષભદેવ પ્રભુ વખતે મળ ભૂમિનો વિસ્તાર પચાસ યોજન, દ્ધભૂમિનો વિસ્તાર દસ યોજન, અને આગિરિની ઉંચાઈ આઠયોજનહતી.૨૮ कुर हिन्दी :- श्री शत्रुजयतीर्थ के परिमाण के विषय में अन्य ग्रन्थों में भी इस प्रकार उल्लेख मिलता है। श्री ऋषभदेव प्रभु के य में उस पर्वत का विस्तार मूल भूमि का पचास योजन, चोटी का दस योजन, और उचाई आठ योजन थी॥२८॥ मराठी:- श्री शत्रुजवतीर्थाच्या परिमाणासंबंधी इतर बांधात ह्याप्रमाणे उल्लेख आढळतो. श्री ऋषभदेव प्रभूच्या वेळी या पर्वताचा विस्तार मुळ भूमि पन्नास योजन, शिरवर दहा योजन आणि उंची आठ योजन होती.-1॥२८॥ English :- Regarding the standard of evaluation, of the mount of Satrunjay , many holy books have the narration that during the stay of Lord Rishabhdev on the mount Satrunjay, the total area was fifty yojans (400 miles) the top circumference was ten yojans (80 miles) and the height was eight yojans (64 miles).