Book Title: Nabhak Raj Charitram Gujarati
Author(s): Merutungasuri, Sarvodaysagar
Publisher: Charitraratna Foundation Charitable Trust
View full book text
________________ PAN OST 6 श्रीमेकतुङ्गसूरिविरछित श्रीनामाकराजाचरितम् | पिपासाग्लान:, परिश्रान्तः परित: श्रान्तः, क्षुधया अर्दितः पीडित: क्षुधादितः क्षुधापीडितः,॥२४॥ मध्यम् अल: मध्याल:। मध्यालस्य आतप: मध्यालातपः। मध्यालातपेन सन्तप्ता: मध्यालातपसन्तप्ताः। मध्यालातपसन्तप्ताश्च ता: वालुकाश्च मध्यालातपसन्तप्तवालुका: ताभिः मध्यालातपसन्तप्तवालुकाभिः मध्याले प्रखरतरसूर्यांशुभिः तप्ताभिः सिकताभिः पथि मार्गे ज्वलन् अपि न निर्विण्णम् अनिर्विण्णमा अनिर्विणं मनः यस्य सः अनिर्विण्णमना: देवस्य ध्यानं देवध्यानं तस्मात् देवध्यानात् एव चचाला॥२४२॥ * सरलार्थ:- इति निश्चित्य पादत्राणरहित: क्षरता रुपिरेण व्याकुलचरणः, आतपेन क्लान्तः, तृषवा परिश्रान्तः, क्षुषवा बुभुक्षया पीडितः / / 241 // मध्वाः प्रखरतरातपेन सन्तप्ताभि: वालुकाभिः मार्गे ज्वलन् अपि अरिखञ्जमनाः सः देवस्य ऋषभदेवस्व प्यानादेव अो अचालीत् // 24 // ગુજરાતી :- આ પ્રમાણે પોતે દઢતાપૂર્વક નિયમ ગ્રહણ કરી, પગરખાં રહિત હોવાથી અટવીમાં ચાલતાં લોહીથી ખરડાયેલ પગવાળો, તડકાથી વ્યાકુલ બનેલો, તૃષાથી શરીરે ગ્લાનિ પામેલો, ચાલતાં ચાલતાં થાકી ગયેલો, ભૂખથી પીડાયેલો-॥२४॥ અને ખરા બપોરના તડકાથી તપી ગયેલી રેતીથી પગે બળતાં હતાં, છતાં પણ ચિત્તમાં જરા પણ ખેદનહીં લાવતો, ધર્યવાન નાભાક રાજા આદીશ્વર પ્રભુનું ધ્યાન ધરતો આગળ ચાલવા લાગ્યો..૨૪રા हिन्दी:- इस प्रकार दृढ निश्चय कर के बिना पादत्राण के (चप्पल आदि के) जंगल में चलने से खून से भरे हुऐ पैरवाला, धूप-से व्याकुल होकर, प्यास से ग्लानियुक्त शरीरवाला, चलते चलते थका हुआ, भूख से पीडित और दोपहर में गर्म हुई रेत पर चलने से पैर जलने पर भी मन में जरासी भी खिन्नतानला कर, वह धैर्यवानराजानाभाक आदीश्वर प्रभु का स्मरण करता हुआ आगे ही आगे बढ़ता गया||२४१॥॥२४२॥ P.P.AC.Gunratnasuri M.S. Jun Gun Aaradhak Trust