Book Title: Nabhak Raj Charitram Gujarati
Author(s): Merutungasuri, Sarvodaysagar
Publisher: Charitraratna Foundation Charitable Trust
View full book text
________________ R E ETीमिलतुमप्रिशिक्षित मीनामाकाजाप्यरिताम् असौ नागस्य जीवोऽपि चन्द्रादित्याभवे पुरा॥ क्षालिताखिलासत्कर्मा सौधर्मेऽजनि निर्जरः // 26 // अन्यय:- असौ नागस्य जीव: अपि पुरा चन्द्रादित्यभवे क्षालिताखिलासत्कर्मा सौधर्मेनिर्जर: अजनि।।२६४॥ विवरणम्:- असौ नागस्यजीव: अपि पुराचन्द्रादित्यस्य भव: चन्द्रादित्यभव:, तस्मिन् चन्द्रादित्यभवे अखिलानिचतानि असत्कर्माणि च अखिलासत्कर्माणि क्षालितानि अखिलासत्कर्माणि येन स: क्षालिताखिलासत्कर्मा सौधर्मे देवलोके निर्गता जरा यस्मात् स: निर्जर: देव: अजनि।।२६४ानागस्य जीव: चन्द्रादित्यभवे सर्वाणि असत्कर्माणि क्षालयित्वा सौधर्मे देवलोके देव: अजनि॥२६॥ सरलार्थ:- असो त्वया सह आगत: देव: नागस्य जीवः अस्ति। असौ पुरा चन्द्रादित्यस्य भवे सकलपापकर्माणि विनाश्व सौधमें देव: अजनि // 264|| ગુજરાતી - વળી જે આ તારી સાથે દેવ આવેલો છે તેનાગકીનો જીવ છે, તેણે પહેલાં ચન્દ્રાદિત્યના ભાવમાં પુણ્યકર્મ વડે સમગ્ર પાપ પ્રાલન કર્યું, અત્યારે તે સૌધર્મ દેવલોકમાં દેવતા થયો છે. i264 हिन्दी:- और तेरे साथ यह जो देव आया हुआ है वह नागश्रेष्ठि का जीव है, वह पहले चंद्रादित्य के जन्म में पुण्यों के द्वारा सभी पापों का प्रक्षालन कर के अभी सौधर्म देवलोक में देव हुआ है।।२६४॥ मराठी :- आणि तुझ्या सोबत असलेला हा देव नागश्रेष्ठीचा जीव आहे. त्याने चन्द्रादित्याच्या जन्मी पुण्यकर्मामुळे सगळे पाप पुऊन टाकले व तो आता सौधर्म देवलोकांत देव झाला आहे.॥२६४॥ English :- He continued saying that the God that has arrived there along with the king, is none other than the soul of Nag, who had cleased himself from his past sins, by performing meritorious deed during his birth as Chandraditya and therfore was born as a God in the heaven named Saudharme. * P.P. Ac. Gunratnasuri M.S. Jun Gun Aaradhak Trust