Book Title: Nabhak Raj Charitram Gujarati
Author(s): Merutungasuri, Sarvodaysagar
Publisher: Charitraratna Foundation Charitable Trust

View full book text
Previous | Next

Page 300
________________ * *श्रीमरुतुङ्गशिवियत श्रीनाभाकराजाचरितम् * * * हिन्दी :- रास्ते में गुरुमहाराज के बायी ओर, बिनाजूतों के चलता हुआ और उबड-खबड जमीन को बताता हुआ वह राजा गुरुभक्तो में शिरोमणि हुआ||२७३॥ मराठी:- रस्त्यात गुरुमहाराजाच्या डाव्या बाजूने पादत्राणा शिवाय चालत व उंचसखल जमीन दाखवीत तो नाभाकराजा गुरुभक्तामध्ये शिरोमणि झाला.।।२७३॥ English :- The King walking on the left side of the rev monk, barefooted, was warning the monk continuously about the up's and downs of the road. Thus taking immense care of the monk. He therfore became the most ardent devotee among devotees. चन्द्रादित्यसुर: सेना, मानं छत्रं वितानयन् / / ' चामरांश्चालयन पार्श्व - द्वये सद्गुरुभूपयोः // 27 // अन्वय:- चन्द्रादित्यसुरः सेनामानं छत्रं वितानयन् सद्गुरुभूपयो: पार्थव्ये चामरान् चालयन् // 27 // विवरणम:- चन्द्रावित्य: एव सुरः चन्द्रादित्यसुर चन्द्रादित्यदेव: सेनाया:मानं प्रमाणमिवमानं प्रमाण यस्य तद सेनामानसेनाप्रमाणकं छत्रं आतपत्रं वितानयन विस्तारयन् सर्वस्यामेव सेनायां छत्रं धारयन, सन् चासौ गुरुश्च सद्गुरुः, भुवं पातीति भूपः, सद्गुरुश्च भूपश्च सद्गुरुभूपौ, तयोः सद्गुरुभूपयो: श्री युगन्धरनाभाकयोः पार्श्वयोः वयं पार्श्ववयं तस्मिन् पादये उभयोः पार्श्वयो: चामरान् चालयन वीजयन् गुरूणां भक्तिं महीपतेः च सान्निध्यं विदधे, इति पञ्चमेन सम्बन्धः // 27 // सरलार्थ:- चन्द्रादित्यसुरः सेनाप्रमाणं छत्रं विस्तारयन् सद्गुरोः भूपस्य च उभदोः पार्श्वयो: चामरान चालवन "गुरूणां भक्ति महीपते: च सामिप्यं विदये" इति पञ्चमेन सम्बन्धः // 274|| ગુજરાતી :- ચન્દ્રાદિ દેવ પાણ સેનાના પરિમાણ જેટલું છત્ર વિસ્તારતો, સદ્ગુરુમહારાજ અને રાજાના બે પડખે યામરો . वीनतो॥२७४॥ हिन्दी.. चन्द्रादित्य देव भी सेना के परिमाण जितना छत्र तानता हुआ गुरुमहाराज और राजा के दोनो तरफ (और) चामर ढालता हुआ||२७४॥

Loading...

Page Navigation
1 ... 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320