Book Title: Nabhak Raj Charitram Gujarati
Author(s): Merutungasuri, Sarvodaysagar
Publisher: Charitraratna Foundation Charitable Trust
View full book text
________________ * तम तितिशत श्रीनामाकराजाशरितम् ] *** * English :-In thie...याधीर व बाराधना का English :- In this way intelligentmensfiould keep themselves far away from God's wealth, after he has heard the tale of King Nabhak. श्रीमदश्चलगच्छेश- श्रीमेरुतुङ्गसूरिभिः।। युग युगभूसङ्ख्ये, वर्षे निर्मिता कथा॥२९॥ अन्वयः- श्रीमदधलगच्छेशश्रीमेरुतुजसूरिभिः युगर्तुयुगभूसंख्ये वर्षे कथा निर्मिता // 29 // विवरणम्:- श्री: अस्यास्तीति श्रीमाना श्रीमान् चासौ अचलगच्छ: च श्रीमदचलगच्छः। श्रीमदचलगच्छस्य ईशा: श्रीमवचलगच्छेशा: श्रीमेरुतुजसूरयः श्रीमदचलगच्छेशा: श्रीमेरुतुजसूरयः तै: श्रीमदचलगच्छेशश्रीमेरुतुजसूरिभिः युग (4) ऋतु (6) युग (4) भूः (1) संख्या यस्य तत् युगर्तुयुगभूसंख्यम् तस्मिन युगर्तयुगभूसंख्ये चतुःषदचतुरेकमिते (1464) वर्षे इयम् कथा निर्मिता॥२९॥ सरलार्थ:- श्रीमदचलगच्छेश - श्रीमेरुतु रिभिः चतुःषट्चतुरेकमिते (1464) वर्षे इवम् कथा निर्मिता // 295 / / ગુજરાતી:- શ્રીમાન અચલગચ્છાધિપતિ શ્રી મેરૂતુંગરિએ ચૌદસી ચોસઠની સાલમાં આ કથા રચી ૨૯પા हिन्दी.. श्रीमान अचलगच्छाधिपति श्री मेरुतुंगसूरि मुनिने इ.स. चौदसौचौसष्ट की 1464 सालमे यह कथा रची। मराठी:- श्रीमान अचलगच्छाधिपति श्री मेरुतुंगरि मुनीने चौदाशेचौसष्ठ 1464 या वर्षात ही कथा रचली. English - The dignitary of the Achalgatch congregation Rev. monk Merutungsuri has taken this initiative write this tale in the year fourteen sixty four, during the Vikram era. to ॥इति श्री नाभाकराजचरितम्।। HAR E ****[276] ******