Book Title: Nabhak Raj Charitram Gujarati
Author(s): Merutungasuri, Sarvodaysagar
Publisher: Charitraratna Foundation Charitable Trust
View full book text ________________ श्रीमरूतुन शिशिरस्थित श्रीलाभाकराजाशरितम् +EET श्रीनाभाकधराधीश: प्रपाल्येति चिरम् स्थिरम्।। राज्यम् प्राज्यम् प्रान्तकाले संसाध्याऽनशनम् सुधीः // 292 // अगाद् द्वादशकल्पेऽथ, नृजन्माऽवाप्य सेत्स्यति।। देवोऽपि प्राप्य मानुष्यम्, शाश्वतम् सौख्यमाप्स्यति // 29 // अन्वय:- श्री नाभाकधराधीश: इति स्थिरम् प्राज्यम् राज्यम् चिरम् प्रपाल्य स: सुधी: प्रान्तकाले अनशनम् संसाध्य. (अग्रेण सम्बन्धः / // 29.2 // बादशकल्पे अगात्। अथ नृजन्म अवाप्य सेत्स्यति। देव: अपि मानुष्यम् प्राप्य शाश्वतम् सौख्यम् आप्स्यति // 29 // विवरणम:- धरायाः अधीश: धराधीश: नृपः। श्रिया युत: नाभाक: श्रीनाभाकः। श्रीनाभाक: एव धराधीश: श्रीनाभाकघराधीश: श्रीनाभाकनृपः स्थिरम दृढम् प्राज्यम् समृद्धम् राज्यम् चिरम चिरकालम् प्रपाल्य पालयित्वा प्रान्तकाले अन्तकाले स: शोभना धी: यस्य स: सुधी: धीमान नृपः न अशनम् यस्मिन् तद् अनशनम् संसाध्य अनशनम् विधाय - द्वादशश्चासौ कल्पश्च द्वादशकल्पः, तस्मिन् द्वादशकल्पे द्वादशे अच्युतदेवलोके अगात् अगच्छत् देवोऽभवत्।। अथ अनन्तरम् तत च्चुत्वानुः नरस्य जन्म नृजन्मनरजन्म अवाप्य प्राप्य सेत्स्यति सिलिम्गमिष्यतिा देव: चन्द्रादित्यः अपि मनुष्यस्येवम् मानुष्यम् मनुष्यजन्म प्राप्य अधिगम्य शाश्वतम् सौख्यम् शाश्वतम् सुखम् मोक्षम् आप्स्यति। लप्स्यते // 293 // सरलार्थ:- इति स: सुधी: श्रीनाभाकनृपः स्थिरम् समृदम् राज्यम् चिरम् पालयित्वा अन्तकाले अनशनम् संसाध्य / / 292 // द्वादशे देवलोके देवः अभवत्। अनन्तरं तत: च्युत्वा नरभवं प्राप्य सिदिं गमिष्यति। देव: चन्द्रादित्यः अपि मनुष्यजन्म प्राप्य मोक्षं वास्यति / / 293 // જરાતી:- આ પ્રમાણે પુણ્યશાલી નાભાકરાજાએ પોતાના વિસ્તૃત રાજ્યનું ચિરકાલ સુધી સ્થિર રીતે પાલન કર્યું, અંતકાલે તે બુદ્ધિમાન રાજા આગસા ગ્રહણ કરીul૨૯રા બારમા અશ્રુત દેવલોકમાં દેવ થયો ત્યાંથી આવી મનુબ-જન્મ પ્રામ કરી સિદ્ધ થશો ચન્દ્રાદિત્યદેવ પાગદેવલોકમાંથી અવીને મનુષ્યપણું પ્રાપ્ત કરી મોક્ષમાં શાશ્વત સુખ પામશે..૨૯૩ 1:- इस तरह पुण्यशानी नाभाक राजा ने अपने विस्तृत राज्य का लंबे समय तक स्थिर रीति से पालन किया। अंत में वह बुद्धिमान राजा अनशन ग्रहण कर के बारहवे अच्युत देवलोक में देव हुआवहाँ से आयुष्य पूर्ण कर के मनुष्य जन्म प्राप्त कर
Loading... Page Navigation 1 ... 316 317 318 319 320