Book Title: Nabhak Raj Charitram Gujarati
Author(s): Merutungasuri, Sarvodaysagar
Publisher: Charitraratna Foundation Charitable Trust

View full book text
Previous | Next

Page 317
________________ E E श्रीमलतु त्रिविरचित शीनाशाकशजाचरितम् * ** * एवम् तव्राज्यलोकानाम्, धर्मशर्मनिरीक्षणात्॥ हियेव स्वर्गिणोऽभूवन्नदृश्या धर्मवर्जिताः॥२९॥ अन्वय:- एवम् तद्राज्यलोकानाम् धर्मशर्मनिरीक्षणात् धर्मवर्जिता: स्वर्गिण: हियावाश्याः अभवन् // 29 // विवरणम्:- एवमित्थम् तस्य नाभाकस्य राज्यम् ताज्यम्। तद्राज्यस्य लोका: तद्राज्यलोकाः, तेषाम् तद्राज्यलोकानाम् धर्माद शर्म सुखम् धर्मशमी धर्मशर्मण: निरीक्षणम् धर्मशर्मनिरीक्षणम् तस्मात् धर्मशर्मनिरीक्षणात धर्मजन्यसुखानि अवलोक्य धर्मेण वर्जिता: धर्मवर्जिता: धर्मरहिता: स्वर्गिण देवा: हिया इव लज्जया श्वन दृश्या अदृश्या: अभूवना नाभाकराज्यवर्तिनाम् लोकानाम् धर्मजन्यसुखानि अवलोक्य धर्मवर्जिता: देवा: इदानीमत्र स्थातुमनुचितमिति मत्वा हिया इव अदृश्या भूत्वा स्वर्गमगच्छन् // 29 // सरलार्थ:- एवम् नाभाकराजराज्यवर्तिनाम् लोकानाम् धर्मजानि सुखानि अवलोक्य धर्मरहिता: देवा: लज्जवा इव अश्या: अभवन् // 29 // તા:- આવી રીતે તે રાજ્યના લોકો ધર્મના પ્રભાવથી એટલા સુખી હતા કે જે સુખને ઇ ધર્મવર્જિત દેવો પણ પોતાને સુખરહિત માનવા લાગ્યા, અને તેથી જાણે લજ આવવાથી પોતે અદા થઈ ગયા હોયliારના हिन्दी:- इसतरह धर्म के प्रभाव से राज्य के लोग इतने सुखी थे कि उससुख को देखकर धर्मवर्जित देव भीमानो शरमा कर अदृश्य हो गये।।२९१॥ मराठी :- अशा रीतीने त्या राज्यातील लोक धर्माच्या प्रभावाने इतके सुस्वी होते की ते सुख पाहन धर्मवर्जित देव आता आपल्याला येथे राहणे योग्य नाही असे समजून च जण काव लाजेने आश्व झाले. (स्वर्गात नियन गेले)॥२९॥ English :- In this way, the influence of meritorious deeds bought immense joy and contentment among the people. Seeing this the God felt that his presence was no longer essential, and it seemed that he had vanished from there, feeling ashamed. Jun Gun Aaradhak Trust P.P.AC.Gunratnasuri M.S.

Loading...

Page Navigation
1 ... 315 316 317 318 319 320