Book Title: Nabhak Raj Charitram Gujarati
Author(s): Merutungasuri, Sarvodaysagar
Publisher: Charitraratna Foundation Charitable Trust

View full book text
Previous | Next

Page 315
________________ श्रीमेरुतमभूशिविरचित श्रीनामाकराजाचारितम् English - The augmentation of meritorious deeds bore its fruit on this earth. It began to rain at its regular intervals, lots of corn began to be produced, trees gave ample of fruits and flowers. बहुक्षीरप्रदा गाव: बहुरत्नाश्च खानयः॥ व्यवसाया महालाभा दूरदेशा: सुसश्चराः // 28 // अन्वय:- बहुक्षीरप्रदा गाव: बहुरत्ना: च खानयः, व्यवसाया: महालाभा:, दूरदेशा: सुसञ्चरा: भवन्ति।।२८९॥ विवरणम्:- बहु च तत् क्षीरम् च बहुक्षीरम् बहुक्षीरम् प्रददति इति बहुक्षीरप्रदा: गाव: धनेव: भवन्तिा पुण्यप्रभावात् गाव: प्रभूतम् दुग्धम् यच्छन्तिा बहूनि रत्नानि यासुता: बहुरत्ना: खानयः भवन्तिा खनिषुबहूनि रत्नानिजायन्ते। व्यवसाया:व्यापारा: महान् लाभ: येषुतेमहालाभा: जायन्तो व्यापारेषु विपुलतरोलाभो भवति।दूरे देशा: दूरदेशा: दूरे वर्तमाना: देशा: सुखेन सधरः सञ्चरणम् येषु ते सुसभरा: सन्ति। पुण्यप्रभावादेव खानिषु बहुरत्नानि, व्यवसायेषु महालाभाः, दूरदेशेषुच सुखेन संचारः भवन्ति // 289 // सरलार्य:- पुण्यप्रभावादेव पेनवः प्रभूतम् दुग्धम् यच्छन्ति। खानिषु बहनि रत्नानि जावन्ते। व्यवसायेषु महालाभाः भवन्तिा दरदेशेषु सुखेन सञ्चारः क्रियते / / 289 // ગુજરાતી:- પુરૂષ પ્રભાવથી ગાયો અધિક દૂધ આપવા લાગી, ખાણ ઘણા રત્નોવાળી થઈ, વ્યાપારમાં અતિશય લાભ થવા લાગ્યો, ઘણા દૂરના દેશો પણ સુખરૂપ મુસાફરી થઇ શકે તેવા થયા૨૮ हिन्दी :- पुण्य के प्रभाव से गायें ज्यादा दुध देनेवाली हो गई, खाने बहुत ही रत्नोवाली हो गई, व्यापार में भी अधिक फायदा 15 (मुनाफा) हाने लगा, और दूर दूर के देशो तक भी सुखशांति से मुसाफरी होने लगी।।२८९|| मराठी :- पुण्य प्रभावाने गाई खूप दूध देतात, खाणीत पुष्कळ रत्ने उत्पन्न होलात, व्यापारात खूप लाभ होतो व दूरच्या देशाचा प्रवास सुद्धा सुकर होतो.॥२८॥ HTTAR271] YEAR Jun Gun Aaradhak Trust P.P.AC. Gunratnasuri M.S.

Loading...

Page Navigation
1 ... 313 314 315 316 317 318 319 320