Book Title: Nabhak Raj Charitram Gujarati
Author(s): Merutungasuri, Sarvodaysagar
Publisher: Charitraratna Foundation Charitable Trust
View full book text
________________ भीमेरुतुजरिविरथित श्रीनामाकराजाचरितम् इत्थं प्रतिपदं नैकभूपैः प्राभृतपाणिभिः॥ प्रवर्धमानभव्यश्रीनृपः प्रापन्निजं पुरं // 279 // अन्वयः- इत्थं प्रतिपदं प्राभृतपाणिभिः नैकभूपैः प्रवर्धमानभव्यश्री: नृपः निजं पुरं प्रापत् // 279 // विवरणम् :- इत्थं पदे पदे प्रतिपदं प्राभृतानि उपायनानिपाणी येषां ते प्राभृतपाणय: तैः प्राभृतपाणिभिः उपायनहस्तैःनएक: नैको नैके च ते भूपाश्च नैकभूपा: तै: नैकभूपैः अनेकराजभिः प्रवर्धमाना चासौ भव्या चासौ श्री: यस्य सः प्रवर्धमानभव्यश्री:जन् पातीति नृप: नाभाक: निजं स्वकं पुरं नगरं प्रापत् आगमत् // 27 // सरलार्य:- इत्यं पदे पदे पाणिषु प्राभृतकानि गृहीत्वा आगच्छद्धिः अनेकै: राजभिः वस्व भव्यश्री: प्रवर्यते सः नृपः नाभाकः स्वं पुरमाजगाम / / 279 / / ગજરાતી:- આવી રીતે માર્ગમાં ચાલતા, પગલે પગલે અનેક રાજઓ હાથમાં ભેણાં લઈનાભાક રાજનું સન્માન કરવા લાગ્યા, અને તેનાથી વૃદ્ધિ પામતો મનોહર લશ્મીવાળો રાજા પોતાના નગરમાં આવી પહોંચ્યો.i૨૭૯ हिन्दी :- इस तरह रास्ते में चलते चलते अनेक राजाओं द्वारा अर्पण किये हुए उपहारों द्वारा वैभव संपन्न बना हुआ नाभाक राज अपने नगर में आ पहुंचा।।२७९॥ मराठी :- याप्रमाणे रस्त्यात पावलोपावली अनेक राजांनी सन्मान करून दिलेल्या भेटीमुळे वृद्धिंगत झालेल्या सुंदर लक्ष्मीने युक्त होऊन तो राजा आपल्या नगरात येऊन पोहोचला.॥२७॥ English :- In this manner King Nabhak who had attained great fame and granduer, was bestowed with countless gifts from the different kings. Then in due-course he reached his city. PRALHEATREEN |264 PP.AC. Gunratnasuri M.S. Jun Gun Aaradhak Trust