Book Title: Nabhak Raj Charitram Gujarati
Author(s): Merutungasuri, Sarvodaysagar
Publisher: Charitraratna Foundation Charitable Trust
View full book text
________________ * श्रीपेरुतुजरिविरस्थित श्रीनापाकशजायरितम् T R EE Note. The seven vices. 1) Intake of alcohol, 2) Intake of meat, 3) Gambling, 4) Debauchery. 5) Prostitution, 6) Hunting 7) Theft मिथ्यात्वम् पापमन्यायम्, विधत्ते मनसाऽपि यः॥ तस्थ देव: स्वयम् शिक्षाम्, दत्ते तत्क्षणमेव सः // 286 // अन्यय:- यःमनसाऽपि मिथ्यात्वम् पापम् अन्यायम् विधत्ते। स: देव: तस्य तत्क्षणमेव स्वयम् शिक्षाम् दत्ते // 28 // विवरणम:- य: नरः मनसा अपि मिथ्यात्वम् पापम् अन्यायम् च विधत्ते करोति। सः चन्द्रावित्यः देवः तस्य तत्क्षणमेव स्वयम् शिक्षाम् दण्डम् दत्ते तम् स्वयमेव दण्डयति // 286 // सरलार्थ:- यः नरः मिथ्यात्वम् पापम् अन्यायम् च करोति। तम् पुरुषम् सः चन्द्रादित्यः देवः स्वयमेव तत्क्षणमेव दण्डवति / / 286 // ગુજરાતી:- તેના રાજ્યમાં કોઈ પણ માણસ મિથ્યાત્વ પાપ અને અનીતિ મનથી પણ કરતો તો તેને અનાદિ દેવ તે જ ક્ષણે थिRIBी . // 28 // . हिन्दी:. उस राज्य में यदि कोई भी मनुष्य मिथ्यात्य, पाप और अनीति मन से भी करता था तो चन्द्रादित्य देव उसी क्षण उसे सजा देता था||२८६॥ Pre