Book Title: Nabhak Raj Charitram Gujarati
Author(s): Merutungasuri, Sarvodaysagar
Publisher: Charitraratna Foundation Charitable Trust
View full book text
________________ R E ETीलतुम मरिशिथित श्रीनामाकराजाकरिता English :- This king then build jain temples in every village and city and emblished them with high arched festoons. He even constructed thousands of hospices. / सहिलीकपरद्रोह - पैशून्यकलिमत्सराः॥ निमूलम् वारिता: सप्त - व्यसनानि विशेषतः॥२८५॥ अन्वयः- तेन नरेन्द्रेण साहिलीक - परद्रोह - पैशून्य - कलि-मत्सरा: निमूलम्वारिताः। विशेषत: सप्तव्यसनानिवारितानि // 28 // विवरणम:- तेन नरेन्द्रण नाभाकनृपेण साहिलीकम् * परनिन्दाकरणम्, परस्य द्रोह: परद्रोह: परवेषः, पिशुनस्य भाव: पैशुन्यम्, केलि: कलह: मत्सरः परोत्कर्षासहनम् निर्गतम् मूलम् यस्मिन् कर्मणि यथा स्यात् तथा निर्मूलम् वारिता: निवारिताः। विशेषत: सप्त च तानि व्यसनानिच सप्तव्यसनानि धूतादीनि समूलम् वारितानि नि:सारितानि // 28 // सरलार्थ:- तेन नाभाकनरेन्द्रेण निन्दा- परद्रोह-पैशुन्य कलह - मत्सरा: निःशेषिताः। सप्त व्यसनानि च विशेषरूपेण नि:सारितानि।।२८५|| ગુજરાતી :- તે રાજાએ પોતાના રાજ્યમાં ચાડી, કજીઓ, ઈર્ષ્યા વિગેરનું નિર્મુલન કર્યું, તથા સાત વ્યસનોનો તો વિશેષ પ્રકારે નિષેધ કર્યો. ૨૮પા. हिन्दी :- फिर उस राजाने अपने राज्य में निंदा, परद्रोह, चुंगली, टंटे, ईर्ष्या इत्यादि का जड सहित निवारण किया और सात व्यसनों का तो विशेष प्रकार से निषेध किया||२८५॥ मराठी:- नंतर त्या राजाने आपल्या राज्यांत परनिंदा द्रोह, चुगली, भांडण ईया, इत्यादिकांचे मुळासकट निवारण केले आणि मी सात व्यसनांचा तर विशेष प्रकाराने नाश केला.।।२८५|| English :- The king in his kingdom,detered from the very roots, slanderous hostility, calumny, wrangling, malice etc. He even banned the seven vices. P.P.AC.Gunratnasuri M.S. Jun Gun Aaradhak Trust