Book Title: Nabhak Raj Charitram Gujarati
Author(s): Merutungasuri, Sarvodaysagar
Publisher: Charitraratna Foundation Charitable Trust

View full book text
Previous | Next

Page 309
________________ REE श्रीमरुतुङ्गतिविरचित श्रीनाभाकराजाचरितम् E N T त्रिकालम् देवमभ्यर्चन, द्विसन्ध्यम् सद्गुरूनमन्॥ षडावश्यककृत्यम् च, तन्वन् राज्यफलम् ययौ // 28 // अन्वय:- त्रिकालम् देवमभ्यर्चन द्विसन्ध्यम् सद्गुरून, नमन, षडावश्यककृत्यम् च तन्वन राज्यफलम् ययौ // 283 // विवरणम्:- प्रयाणाम् कालानाम् समाहारः त्रिकालम् प्रात: मध्याले सायालेच देवम् अभ्यर्चन् पूजयन्, व्योः सन्धयो: समाहार: दिसन्ध्यम् सन्तश्च ते गुरवश्व सद्गुरवः, तान् सद्गुरून् नमन् वन्दमानः, आवश्यकानि च तानि कृत्यानि च आवश्यककृत्यानि। षण्णामावश्यककृत्यानाम् समाहारः षडावश्यककृत्यम् षड् आवश्यककर्माणि तन्वन् कुर्वन् राज्यस्य फलम् ययौ प्राप।।२८३॥ सरलार्थ:- त्रिकालम् देवम् पूजयन् द्विसन्प्यम् च सद्गुरुन् नमन षह आवश्यककृत्यानि कुर्वन् नाभाकनृपः राज्यस्य फलम् प्राप // 28 // ગુજરાતી :- રાજાએ ત્રણ કાળ પ્રભુની પૂજા, અને સાંજ સવાર સદ્ગા મહારાજને વંદન તથા છ આવશ્યકત કરતાં રાજ્યનું नमेथु.॥२८॥ हिन्दी :- उस राजा ने तीनो समय जिनप्रभु की पूजा और सुबह शाम गुरु महाराज को प्रणाम और छ: आवश्यक कृत्य करते हुऐ राज्य का शुभ फल प्राप्त किया||२८३।। / मराठी:- नंतर त्या राजाने तीन वेळां प्रभूची पूजा, सकाळ आणि संध्याकाळ श्री गुरुमहाराजांना नमस्कार आणि सहा आवश्यक कृत्ये करून राज्याचे शुभफळ प्राप्त केले.॥२८॥ English - The king performed to puja in honour of Lord Jinendra, three times a day and venerated towards his spritual guide every morning and evening. He thus performed the six essential duties which are indispensable necessities and attained the fruit of a vast kingdom. Jun Gun Aaradhak Trust P.P.AC. Gunratnasuri M.S.

Loading...

Page Navigation
1 ... 307 308 309 310 311 312 313 314 315 316 317 318 319 320