Book Title: Nabhak Raj Charitram Gujarati
Author(s): Merutungasuri, Sarvodaysagar
Publisher: Charitraratna Foundation Charitable Trust
View full book text
________________ * भीमरुतुजशिविरचित मीनाकशजाणारित R E E अथ देवस्य सान्निध्यात् वासुदेव इव स्वयम्॥ भूपालो भरतार्धस्य त्रीणि खण्डान्यसाधयत् // 28 // अन्वयः अथ अनन्तरं देवस्य चन्द्रादित्यदेवस्य सान्निध्यात् सामीप्यात् वासुदेवः इव भूपाल: स्वयं भरतार्थस्य त्रीणि खण्डानि असाधयत् // 28 // विवरणम्:- अथ गुरोः प्रस्थानानन्तरं देवस्य चन्द्रादित्यसुरस्य सान्निध्यात सामीप्यात् वासुदेवः इव भुवं पालयतीतिभूपाल: नाभाकनृप: स्वयं भरतस्या भरतार्ध, तस्य भरतार्धस्य त्रीणि खण्डानि असाधयत् // 28 // सरलार्य: अप गुरोः प्रस्थानात् अनन्तरं चन्द्रादित्यसुरस्य सामिप्येन वासुदेवः इव भूपः माभाक: भरतार्पस्य त्रीणि खण्हानि असापयत् / / 281 // ગુજરાતી :- ત્યાર પછી ચન્દ્રદિત્યદેવની સહાયથી નાભાકરાએ વાસુદેવની પેઠે ભારતના ત્રણે ખંડસાળા. 281 हिन्दी :- फिर चन्द्रादित्य देव की सहायता से नाभाक राजाने वासुदेव के समान अर्ध भरत के तीनों खंड प्राप्त किया (सिद्ध किये।)॥२८॥ मराठी :- त्यानंतर चन्द्रादित्य देवाच्या सहाय्याने नाभाक राजांने वासुदेवाप्रमाणे अर्थभरताचे तीन खंड मिळविले.॥२८१॥ English - Then King Nabhak conquered the half of Bharat and its three sections, like Vasudev, with the help of the God, Chandraditya. AREEEEEEEEEEEEEE PP.AC.Gunratnasuri M.S. Jun Gun Aaradhak Trust