Book Title: Nabhak Raj Charitram Gujarati
Author(s): Merutungasuri, Sarvodaysagar
Publisher: Charitraratna Foundation Charitable Trust

View full book text
Previous | Next

Page 307
________________ * भीमरुतुजशिविरचित मीनाकशजाणारित R E E अथ देवस्य सान्निध्यात् वासुदेव इव स्वयम्॥ भूपालो भरतार्धस्य त्रीणि खण्डान्यसाधयत् // 28 // अन्वयः अथ अनन्तरं देवस्य चन्द्रादित्यदेवस्य सान्निध्यात् सामीप्यात् वासुदेवः इव भूपाल: स्वयं भरतार्थस्य त्रीणि खण्डानि असाधयत् // 28 // विवरणम्:- अथ गुरोः प्रस्थानानन्तरं देवस्य चन्द्रादित्यसुरस्य सान्निध्यात सामीप्यात् वासुदेवः इव भुवं पालयतीतिभूपाल: नाभाकनृप: स्वयं भरतस्या भरतार्ध, तस्य भरतार्धस्य त्रीणि खण्डानि असाधयत् // 28 // सरलार्य: अप गुरोः प्रस्थानात् अनन्तरं चन्द्रादित्यसुरस्य सामिप्येन वासुदेवः इव भूपः माभाक: भरतार्पस्य त्रीणि खण्हानि असापयत् / / 281 // ગુજરાતી :- ત્યાર પછી ચન્દ્રદિત્યદેવની સહાયથી નાભાકરાએ વાસુદેવની પેઠે ભારતના ત્રણે ખંડસાળા. 281 हिन्दी :- फिर चन्द्रादित्य देव की सहायता से नाभाक राजाने वासुदेव के समान अर्ध भरत के तीनों खंड प्राप्त किया (सिद्ध किये।)॥२८॥ मराठी :- त्यानंतर चन्द्रादित्य देवाच्या सहाय्याने नाभाक राजांने वासुदेवाप्रमाणे अर्थभरताचे तीन खंड मिळविले.॥२८१॥ English - Then King Nabhak conquered the half of Bharat and its three sections, like Vasudev, with the help of the God, Chandraditya. AREEEEEEEEEEEEEE PP.AC.Gunratnasuri M.S. Jun Gun Aaradhak Trust

Loading...

Page Navigation
1 ... 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320