Book Title: Nabhak Raj Charitram Gujarati
Author(s): Merutungasuri, Sarvodaysagar
Publisher: Charitraratna Foundation Charitable Trust
View full book text
________________ * श्रीभेरुतगरिविरस्थित श्रीनाभाकराजासरितम् | गुरवोऽपि ततो दत्त्वा, श्रीमन्नाभाकभूपतेः॥ सम्यक्त्वमूलश्राद्धाणु - व्रतानि व्यहरन् भुवि // 280 // अन्वयः- तत: गुरवः अपि श्रीमन्नाभाकभूपतेः सम्यक्त्वमूलश्राद्धाणुव्रतानि दत्त्वा भुवि व्यहरन् // 280 // ... विवरणम:- तत: तदनन्तरं गुरवः अपि श्री: अस्यास्तीति श्रीमान् श्रीमान् चासौ नाभाकभूपतिः च श्रीमन्नाभाकभूपति: तस्य श्रीमन्नाभाकनृपतेः सम्यक्त्वं मूलं येषां तानि सम्यक्त्वमूलानि। श्राखानां श्रावकाणां अणुव्रतानि श्राखाणुव्रतानि। सम्यक्त्वमूलानि च तानि श्राद्धाणुव्रतानि च सम्यक्त्वमूलश्रावाणुव्रतानि पत्याभुविष्यहरन // 28 // सरलार्थ:- ततः गुरवः अपि श्रीमन्नाभाकनृपतये सम्यक्त्वम्लानि श्रावकाणां अणुव्रतानि दत्त्वा भूमौ व्यहरन् // 28 // ગુજરાતી:-ત્યાર બાદ ગુરુમહારાજનાભાકરાજાને સમકક્વમૂળ શ્રાવકના અણુવ્રત ઉચરાવી શુદ્ધ શ્રાવક કર્યો, પછી ગુરુમહારાજે બીજે સ્થળે વિહાર કર્યો.i૨૮૦. हिन्दी :- उसके बाद गुरुमहाराजने नाभाक राजा को सम्यक्त्वमूल श्रावक के अणुव्रत का प्रत्याख्यान कराके (उच्चार कराके) शुद्ध श्रावक बनाया, और दूसरी जगह विहार किया।२८०॥ मराठी:- नंतर गुरुमहाराजसुदा नाभाक राजाला सम्बकत्वाचे मूळ असलेल्या श्रावकांच्या अणुव्रतांचे प्रत्याख्यान करवून पृथ्वीवर विहार करू लागले.।।२८०।। English :- The rev monk then spelled out for the king the commandments of a lay-men, thus transforming the king into a chaste and a modest layman. Then the monk wandered off to another place. 「艦艦輪輪膝雕雕雕雕雕雕雕雕雕艦機廠輸