Book Title: Nabhak Raj Charitram Gujarati
Author(s): Merutungasuri, Sarvodaysagar
Publisher: Charitraratna Foundation Charitable Trust
View full book text
________________ श्रीमरुतसूरिविरचित श्रीनामाकाजाचरितम् / इत्यम्बरगिरा साकं दुन्दुभिं दिवि ताडयन्॥ गुरूणां विदधे भक्तिं, सान्निध्यं च महीपतेः॥२७८॥ अन्वयः- इति अम्बरगिरा साकं दिवि (पश्चभि: कुलको) दुन्दुभिंताडयन् गुरूणां भक्तिं महीपते: च सान्निध्यं विदधे // 278 / / विवरणम्:- इति अम्बरगिरा आकाशवाण्या साकं दिवि अन्तरिक्षे दुन्दुभिं पटहं ताडयन् निनादयन् चन्द्रादित्यसुरः गुरूणां भक्तिं सरलार्थ:- इति आकाशवाण्या सह दिवि दुन्दुभि निनादवन चन्द्रादित्यसुरः गुरूणां भक्तिं नृपस्य च सामिप्यं चक्रे // 278 / / ગુજરાતી:- એવી આકાશવાણી સાથે ગગનમાં દુંદુભિનો નાદ કરતો ગુરુમહારાજની ભક્તિ કરતો હતો, તેમ જ રાજાનું સાન્નિધ્ય तोडता.॥२७८॥ हिन्दी :- ऐसी आकाशवाणी के साथ गगन में दुभि का नाद करता हुआ चन्द्रादित्य देव गुरुमहाराज की भक्ति करता था और राजा का संपर्क करता था।।२७८॥ मराठी :- अश्या आकाशवाणी बरोबरच गगनामध्ये दुंदुभीचा नाद करीत चंद्रादित्य देव गुरुमहाराजांची भक्ति करीत असे व राजाचे सान्निध्य प्राप्त करीत होता.॥२७८॥ English - The God Chandraditya used to beat the kettle-drums and proclaim such an oracle. He thus used to serve the monk zealously and also procure the king's proximity. AREERARA260ARRER