Book Title: Nabhak Raj Charitram Gujarati
Author(s): Merutungasuri, Sarvodaysagar
Publisher: Charitraratna Foundation Charitable Trust
View full book text
________________ hiलतमसूरिविरचित श्रीनामाकराजाचरितम् एतयोरवमन्तारो, यास्यन्ति प्रलयं स्वयम्।। एतत्पादाब्जनन्तारो, वर्द्धिष्यन्ते महाश्रिया // 277 // अन्वय:- एतयो: अवमन्तार: स्वयं प्रलयं यास्यन्ति। एतत्पादाब्जनन्तार: महाश्रिया वलिष्यन्ते।।२७७॥ विवरणम:- एतयो: एतस्य गुरोः नृपस्य च अवमन्तारः अपमानस्य कर्तारः स्वयमेव प्रलयं विनाशं यास्यन्तिा पादौ अब्जश्वपावाब्जी एतयोः पादाब्जे एतत्पादाब्जो एतत्पादाब्जयो: नन्तारः एतत्पादाब्जनन्तारः एतयो: चरणकमलयो: नम्रा: भवितार:महती चासौ श्री: च महाश्री: तया महाश्रिया महत्या लक्ष्म्या वर्धिष्यन्ते // 277 // सरलार्थ:- एतौ गुरुनृपो अवमन्यमानाः स्वयं विलयं वास्यन्ति नक्ष्यन्ति। एतत्पादाब्जे प्रणमन्त: महत्या लक्ष्म्या वदिष्यन्ते / / 277 / / ગુજરાતી :- આ ગુરુમહારાજ અને રાજાનું અપમાન કરનારા સ્વયં નાશ પામશે, અને એમના ચરણકમલને નમસ્કાર કરનાર बोडोनोवनवृद्धि पामथे." // 27 // न्दी :- गुरुमहाराज और राजाइन दोनों का अपमान करनेवालों का स्वयं नाश होगा और इनके चरणों पर नमस्कार करनेवाले बडे वैभव से वृद्धि पायेंगे।।२७७॥ मराठी:- गुरुमहाराज व राजा या दोघांचा अपमान करणारे स्वत:च नाश पावतील व यांच्या चरण कमलावर नम्र होणारे मोठया वैभवाने वृद्धि पावतील.।।२७७|| English :- The one who scoms and slurs the religious instructor or the king, Nabhak shall experience damnation but the one who reveres towards them shall inherit untold wealth and grandeur double fold. P.P.AC.Gunratnasuri M.S.: Jun Gun Aaradhak Trust