Book Title: Nabhak Raj Charitram Gujarati
Author(s): Merutungasuri, Sarvodaysagar
Publisher: Charitraratna Foundation Charitable Trust

View full book text
Previous | Next

Page 301
________________ REATREEसीमेलमप्रिथिरचित श्रीनाभाकशजाणस्तिमा MERE * मराठी :- चन्द्रादित्य देव सुब्दा सेनेच्या मापा इतके छत्र पसरवीत गुरुमहाराज व राजाच्या दोन्ही बाजूंना चामर विंझवीत।।२७४।। English - The God Chandraditya prepared a parasol, that stretched over the whole army and also fanned the king and the religious instructor on both sides. संवर्तकानिलेनाग्रे कण्टकाद्यपसारयन्। - गन्धोदकस्य वर्षेण मार्गस्थं शमयन् रजः॥२७५॥ अन्वय:- .. संवर्तकानिलेन अग्रे कण्टकादि अपसारयन् गन्धोदकस्य वर्षेण मार्गस्थं रज: शमयन् // 27 // विवरणम्:- संवर्तकश्चासौ अनिलश्च संवर्तकानिल: संवर्तकवायुना अग्रे अग्रभागे कण्टका: आदौ यस्य तत् कण्टकााद कण्टककर्करावस्करादिकम् अपसारयन् नि:सारयन् दूरीकुर्वन, गन्धेन युक्तम् उदकं गन्धोदकं तस्य गन्धोदकस्य गन्धजलस्य वर्षेण मार्गे तिष्ठतीति मार्गस्थं पथि वर्तमानं रज: धूलिं शमयन - (अग्रे पञ्चमेन सम्बन्धः। // 275 // सरलार्थ:- संवर्तकवायुना अवो पुरतः वर्तमान कण्टककर्करावस्करादिकं अपसारवन, गन्पोदकस्य वर्षेण मार्गस्था लिं शमवन ||275|| ગુજરાતી :- સંવર્તક વાયરા વડે રસ્તામાં આગળ આગળ કાંટા વિગેરેને દૂર કરતો, સુગંધ-પાણી વરસાવી માર્ગની ધૂલી શાંત કરતો, ૨૭પા हिन्दी :- संवर्तक पवन द्वारा रास्ते में आगे के काटो को दूर करता हुआ, सुगंधित पाणी बरसा कर रास्ते की धूल शांत करता हुआ,॥२७५॥ मराठी :- संवर्तक वान्यामुळे पुढे रस्त्यात असलेले काटे, केरकचरा दर सारीत व सुवासिक पाणी शिंपडून रस्त्यांतील पळ खाली बसवत,॥२७॥ English - He even created clouds to shower its showers to blow away the thorns on the road, with the help of the westerlies, as they proceeded ahead. He even created occasional sweet-scented showers to calm off the flying dust. P.P.AC.Gunratnasuri M.S. Jun Gun Aaradhak Trust

Loading...

Page Navigation
1 ... 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320