Book Title: Nabhak Raj Charitram Gujarati
Author(s): Merutungasuri, Sarvodaysagar
Publisher: Charitraratna Foundation Charitable Trust
View full book text
________________ श्रीमरुतुबसूरिविरचित श्रीनामाकंशजाथरितम् सगन्धिभिः पञ्चवर्णैर्दिव्यपुष्पैर्भुवं स्तृणन् // . संचारयन् पुरस्थं च योजनोच्चमहाध्वजम् // 276 // अन्यय:- सुगन्धिभिः पञ्चवर्ण: दिव्यपुष्पैः भुयं स्तृणन् पुरस्थं योजनोच्चं महाध्वजं स चारयन् / / विवरणम्:- शोभन: गन्धः येषां तानि सुगन्धीनि, तैः सुगन्धिभिः पञ्चवर्णाः येषां तानि पञ्चवर्णानि तैः पञ्चवर्णै: दिवि भवानि दिव्यानि दिव्यानिच तानि पुष्पाणिच दिव्यपुष्पाणि तै: दिव्यपुष्पैः दिव्यकुसुमैः भुवं भूमि स्तृणन् आच्छादयन्, पुरेः तिष्ठतीति पुरस्थ: तं पुरस्थं योजनमुच्च: योजनोच्चः। महान् चासौ ध्वजश्च महाध्वजः। योजनोच्च: चासौ महाध्यजश्च, तं योजनोच्चमहाध्वजं संचारयन् // 276 // सरलार्थ:- सुगन्धिभिः पञ्चवर्णे: दिव्यपुष्पैः भूमिम् आच्छादवन् पुर:च योजनोच्वं महाप्वजं संचारयन-।।२७६॥ ગુજરાતી:- સુગંધથી મહેકી રહેલા પાંચ વર્ણના દિવ્ય પુષ્પોથી પૃથ્વીને આચ્છાદિત કરતો, આગળ એક યોજન ઊંચી ખોટી ધ્વજ ३२314ता, // 27 // हिन्दी : सुगन्धसे महकते हुए पांच रंगो के दिव्य फूलों को पृथ्वी पर बिखराता हुआ, सबसे आगे सामने एक योजन उंची बडी धजा लहराता हुआ,॥२७६॥ मराठी :- सुगंधी पंचरंगी दिव्य फुलांनी पृथ्वीला आच्छादित करीत, व सर्व लोकांच्या पुढे एक योजन उंचीचा मोठा प्वज फहकावीत,२७६॥ English :- He even scattered a shower of aromatic, divine flowers of five different colours, on the earth and even created a fluttering flag as tall as eight miles (one yojan) in the front of the whole army. 「離離離離離離離離離幢幢摩憲離線隱