Book Title: Nabhak Raj Charitram Gujarati
Author(s): Merutungasuri, Sarvodaysagar
Publisher: Charitraratna Foundation Charitable Trust
View full book text
________________ *श्रीरुतुजस्लिविरचित श्रीनामाकराजाचरितम् - त्वया सिंहभवे यात्राउन्तराथोऽकारि बान्धवम् / / धारयित्वा स विज्ञेयो वृद्ध: सोपानलोढकः // 26 // RT अन्य:- त्वया सिंहलये बान्धवं धारयित्वा यात्रान्तराय: अकारि स: अन्तराय: सोपानलोढक: वृछ: विशेयः // 26 // विवरणम्:- त्वया सिंहस्य भवः सिंहभवः तस्मिन् सिंहभवे बान्धवं धारयित्वा यात्रायाम् अन्तरायः प्रत्यूहः यात्रान्तराय: यात्राप्रत्यूहः अकारि स: अन्तराय: एव सोपानात् लोढक: सोपानलोढक: वृखः पुरुषः विज्ञेयः विज्ञातव्यः॥२६३॥ सरलार्थ:- हे राजन्! त्वया सिंहस्य भवे समुद्रपालस्य भ्रातुः यात्रावाम् अन्तरायः अकारि। सः अन्तरायः एव सोपानलोढक: वृक्षः विज्ञेयः // 26 // ગુજરાતી :- " સિંહના ભવમાં તારા ભાઈ સમુદ્રપાલને યાત્રા કરતાં અટકાવી અંતરાય કર્યો હતો, અને તેથી તે અંતરાવ કર્મ ઉપાર્જન કર્યું હતું, તે અંતરાય કર્મ જ તને પહેલે પગથીયેથી ગબડાવનાર વૃદ્ધ પુરુષ જાણવો.i૨૬૩ हिन्दी:- तुमने सिंह के जन्म में अपने भाई समुद्रपाल को यात्रा करने से रोक कर अन्तराय उत्पन्न किया और इससे तुमने अन्तराय कर्म उपार्जन किया, वह अन्तराय कर्म ही तुझे पहली सीढी से गिरानेवाला वृद्ध पुरुष समझ"॥२६३|| मराठी :- तू सिंहाच्या जन्मी तुझ्या भावाला यात्रेस जातांना रोदून विप्न उपस्थित करून अंतरावरूपी कर्म (पाप) उपार्जित केले, ते अन्तराय कर्मच तुला पहिल्या पायरीपास्न लोट्न देणारा म्हातारा पुरुष होता असं समज.॥२६॥ English - The Lord then says that the fracas that has been caused regarding his past sinful deeds is because he, during his birth as Sihe, had stopped his brother Samudrapal from carrying out the pilgrimage and so this sinful deed had caused the fall from the first step, in the form of an aged man. M ERRRR246] FREERAEEKLY