Book Title: Nabhak Raj Charitram Gujarati
Author(s): Merutungasuri, Sarvodaysagar
Publisher: Charitraratna Foundation Charitable Trust
View full book text
________________ ENERApna श्रीमेकतरिविरयित श्रीनामाकरणारितम्। When a Lord is born at night fifty six Goddeses (Digekumari's) decend the earth to perform duties of purifications, towards the child. Then the Indra and his Gods, lifting up the child tenderly, take him to the mount of Meru that is in the middle of the Jambudueep. Here they bathe the child in turns and then return him back in his swing. This is known a Snatra puja. अथ शाश्वतपूजार्थ-सर्वाङ्गाभरणानि तौ॥ __कारयित्वा महापूजा-क्षणेऽरोपयतां क्रमात् // 267 // अन्वयः- अथ शाश्वतपूजार्थ सर्वाङ्गाभरणानि कारयित्वा महापूजाक्षणे क्रमात् आरोपयताम् // 267 // विवरणम्:- अथ स्नात्रपूजानन्तरंशाश्वतपूजार्थ शाश्वतपूजायाः कृते सर्वाणि च तानि अगानिच सर्वाङ्गाणि सर्वानानाम् आभरणानि सर्वानाभरणानिकारयित्वामहतीचासौ पूजाच महापूजा। महापूजाया: क्षण: महापूजाक्षणः, तस्मिन् महापूजाक्षणे क्रमात तत्तदङ्गेषु आरोपयताम् // 27 // सरलार्थ:- अनन्तरं शाश्वतपूजार्थं सर्वाङ्गाभरणानि कारवित्वा महापूजायाः क्षणे तौ क्रमात् तत्तदनेषु तत्तदशालारान् आरोपवताम् li267ll | ગુજરાતી:- ત્યાર પછી શાશ્વત પૂજા માટે સર્વ અંગના આભૂષણોન કરાવી તે મહાપૂજા વખતે આભૂષણોને કમસર પ્રભુના અંગ ઉપર ચડાવ્યા.ર૬ हिन्दी :- बाद में शाश्वत पूजा के लिये (प्रभु के) सभी अंगो के आभूषण बनवा कर वे आभूषण महापूजा के समय क्रमसर श्री प्रभु के ... अंगो पर चढाये॥२६७|| मराठी:- नंतर शाश्वत पूजेसाठी प्रभूच्या सगळ्या अंगाचे दागिने बनवून घेऊन महापूजेच्या वेळी क्रमाक्रमाने ते प्रभूच्या त्या त्या अंगावर चढविले.॥२६७|| . English - Then in order to perform an immortal puja, they prepared ornaments for every part of the Lord's body and emblished the Lord in a methodic manner, during the mahapuja. 惟惟惟幢幢帳輸條輸。」藤藤藤藤鞭縣輪機